________________
( २५५)
अन्निधानराजेन्द्रः। ध्यात्वलकणे कर्म परिणामवशात्पुञ्जत्रयं कुर्वन्मिश्रतांसम्यमि- नविभागेन स्थापयतीत्यर्थः । कुतश्त्याह (परिणामासयसनावथ्यात्वपुञ्जरूपतां नयेत्प्रापयेदिति। इतरेतरनावं वा नयेत्सम्यः । चत्ति) हाश्रयो द्विविधः कर्मस्वाभाशुभत्वस्य तस्य द्विविधपत्वमिथ्यात्वञ्चति । इदमुक्तम्नवति पूर्वबझात् मिथ्यात्वपुमक्षा- स्याप्याश्रयस्वनावः परिणामश्चाश्रयस्वन्नावश्च परिणामाश्रयस्वद्विशुद्धपरिणामं संशोधयित्वा सम्यक्त्वरूपतां नयेदविरुपीर- नावी तान्यामेतत्कुरुते । इदमुक्तं भवति जीवस्य शुजोऽशुभो णामं तु समुत्कर्ष नीत्वा सम्यक्वपुजनान् मिथ्यात्वपुजे संक्र- वा परिणामोऽध्यवसायस्तद्वशाद ग्रहणसमय एष कम्मणां मय्य मिथ्यात्वरूपतां नयेदिति पूर्वगृहीतस्य सत्तावर्तिनः कर्म- शुभत्वमशुभत्वं बा जन यति तथा जीवस्यापि कर्माश्रयनूनण इदं कुर्यात् । ग्रहणकाले पुनर्न मिश्रः पुण्यपापपरुषतया सं- स्य स कोऽपि स्वनावोऽस्ति येन शुनाशुभत्वेन परिणमयतेव कीर्णस्वभावं कर्म वनाति । नापि इतररूपतां नयतीति विशे०। कर्म गृह्णाति तथा कर्मणोऽपि शुनाशुभ नावाद्याश्रयस्य स स्व(पुण्यपापप्रकृतयः अत्रैव कम्मशब्दे वक्ष्यन्ते ) तदेवं पुण्यपापे नावः स कश्चिद्योग्यता विशेषोऽस्ति येन शुनाशुभपरिणामा-- पृथव्यवस्याप्येदानीं तयोरेव पृथग्नकणमाह ।
न्धित जीवेन गृह्यमाणमेवैतद्रूपतया परिणति उपत्रकणं चैत-प्रसोहणवमाश्गुणं, सुजाणुभावं च जं तयं पुणं । कृतिस्थित्यनुनागवैचित्र्यं प्रदेशानामल्पब हुनागचित्र्यं च जीवः विवरीयमसुनपावं, न बायरं नाइसुहमं च ॥
कर्मणो ग्रहणसमय एव सर्व करोतीत्युक्तञ्च "गहणसमयम्मि
जीवो,चप्पाए य गुणे सवपव्वय । सव्वजियाणंतगुणे,कम्मपपशोजनाः शुजा वर्णादयो गन्धरसस्पर्शलकणा गुणा यस्य त
सेसु सव्वसु।भाउय नागो थोवो,नामे गोए समो तओ अहिगो। चोभनवर्णादिगुणं तथा यच्छनानुभावं शुनविपाकमित्यर्थः।
श्रावरणमंतराय-सरिसो अहिगोयमोपविसञ्चो वरिवेयणीयभातत्पुण्यमभिधीयते । यत्पुनरतः पुण्याद्विपरीतलकणमशुभं व
गो, अहिगो क कारणं किं तु । सुहऽक्खकारणत्ता,विईविसेसेण दिगुणमाभविपाकं चेत्यर्थः। तत्पापमुच्यते। पतच्चोभयमपि
सैसासुत्ति " एतत्सर्व कर्मणो ग्रहणसमये आहारदृष्टान्तेन कथंनूतमित्याहन मेदिनाचन परिणतस्कन्धवदतिवादरं सू.
जीवः करोतीति । आहारदृष्टान्तमेव नावयति । चमेण कर्मवर्गणा व्येण निष्पन्नत्वान्नाविपरमाएवादिवदतिसूक्ष्मवदिति । प्राह ननु तत्पुण्यपापरूपं कर्मद्वयं गृह्णानो जीवः
परिणामासयवसओ, धोणुस्य जह पओ विसमहिस्स । कीदृशं गृह्णाति कथं च गृह्वातीत्याह ।।
तुझो वि तदाहारो, तह पुलापुमपरिणामो । गिएहइ त जोग्गं चिय, रेणु पुरिसो जहा कयम्भंगो। (तदादारोत्ति) तयोरहिधेन्वोराहारस्तदाहारः स तुल्योऽपिएगक्खेत्तोगाढं, जीवो सचप्पएसेहिं ॥
पुग्धादिको गृहीतः परिणामाश्रयवशाद्यथा धेन्वाः पयो दुग्धं तस्य पुण्यपापात्मकस्य कर्मणो योग्यमव कर्मवर्गणागतं - नवति। अस्तु स एव विषं विपरूपतया परिणमति। तथा तेनैव व्यं जीवो गृह्णाति । न तु परमाएवादिकमौदारिकादिवर्गणागतं | प्रकारेण पुण्यापुण्यपरिणामः इदमुक्तं जयति अस्ति स कश्चिवा योग्यमित्यर्थः। तदप्येककेत्रावगाढमेव गृह्णाति न तु स्वावगा
त्तस्याहारस्य परिणामो येन तुल्योऽपि सन्नाश्रयवैचिच्याद्विचिढप्रदेशेज्यो जिन्नप्रदेशावगाढमित्यर्थः । तच्च यथा तैसादिक
प्रतया परिणमति आश्रयस्याप्यहिधेनुबकणस्यापि तत्तन्निजतान्यङ्गः पुरुषो रेणुं गृह्णाति । तथा रागद्वेषक्लिनस्वरूपो जीवो- सामर्थ्य येन तुल्योऽपि गृहीत आहारस्तदूपतया परिणमति । ऽपि गृह्णाति न तु निर्हेतुकमिति भावः । इदं च सर्वैरपि स्वप्रदे- तथा पुण्यपापयोरुपनययोजना कृतैवेति । अथवा अयमेवाहारशैर्जीबो गृह्णाति न तु कैश्चिदित्यर्थः । उक्तं च ।
दृष्टान्तो नाव्यते तद्यथा। एगपएसोगाद, सबपएसेहिं कम्मणो जोग्गं ।
जह वेगसरीरम्मि वि-सारासारपरिणामयामे । बंधइ जदुत्तहेर्ड, साइयममाप्यं वा वि ॥
अविसिहो आहारो, तह कम्मसुजासुभविभागो॥ उपशमश्रेण्या प्रतिपतितो मोहनीयादिकं कादि बध्नाति ।। धेनुविषधरयोः निन्नशरीरे आहारस्य परिणामवैचित्र्यं दार्शशेषस्त्वनवाप्तोपशमश्रेणिजीवो नाद्यमेव बनातीत्यर्थः इति। तम्।वा इत्यथवा यथा एकस्मिन्नपि पुरुषादिशरीरे विशिष्टेऽप्येअथ प्रेरकः प्राह ।
करूप आहारो गृहीतस्तरक्कण एव सारासारपरिणामतामेति । अविसिट्टपोग्गलपणो, लोए थूलतणकम्मपविभागो। रसासग्मांसा हि रसपरिणामं मूत्रपुरीषरूपखलपरिणामं च युगजुजेज्ज गहणकाले, सुनामुनविएयणं कत्तो॥
पदागच्चतीत्यर्थः। तथा कर्मणोऽप्यविशिष्टस्य गृहीतस्य परिणानववशिष्टैः प्रत्याकाशप्रदेशमनन्तानन्तशुभाशुनादिभेदनाव्यव
मवशात् शुन्नाशुजविनागो अष्टव्य इतिातदेवं पुण्यपापयोर्बवणास्थितैः पुमलैर्घनो निरन्तरं व्याप्तो यो लोकस्ततश्च ग्रहणकाले गृह
दिभेदं प्रसाध्य तद्भेदनूतप्रकृतिनेदेनापि तयोर्नदमुपदर्शयन्नाह ! तो जीवस्य स्थूलसूक्ष्मकर्मप्रविभागो युज्येताततो"न बायरं नाइ सायं सम्म हास, पुरिसरसुभाननामगोत्ताई। सुहम चे" ति विशेषणमुपपन्नमेतद्विशेषणविशिष्वादन्यस्य स्व
पुनं सेस पावं, नेयं सचिवागमविवाग ।। जावत एव जीवरग्रहणाद्यनु गुनाशुभविवेचनं तत्समयमात्र
सातवेदनीयं शोधितमिथ्यात्वपुलरूपं सम्यक्त्वं हास्यं पुरुषरूपे कर्मग्रहणकाले तत्कण एव गृहतो जीवस्य कुतः संजाव्यतेन कुतश्चिदिति परस्याभिप्रायः। ततश्च "सोहणवामाश्गुणमि"
वेदो रतिः शनायुर्नामगोत्राणि चेत्येतत्सर्व पुण्यमनिधीयते। तत्र त्यादिविशेषणं न युज्यत इति प्रेरकाकृतमिति । आचार्यः प्राह ।
नारकायुर्वज शेषमायुस्त्रयं शुग्नं देवद्विकयश कीर्तितीर्थकर
नामाद्याः सप्तत्रिंशत्प्रकृतयो नामकर्माणि गुभाः।गोत्रे पुनरुचैर्गोत्रे अविसिह चिय तं सो, परिणामासयसनाव उक्खिप्पं ।
शुभमेतोः षट्चत्वारिंशत्प्रकृतयः किल शुभत्वात्पुण्याः । अन्ये तु कुरुते सुन्नमसुनं वा, गहणे जीवो जहाहारं ।।
मोहनीयन्नेदात्सर्वानपि जीवस्य विपर्यास हेतुत्वात्पापमेव मन्यस जीवस्तत्कर्मग्रहणे ग्रहणकाले शुनाशून्नादिविशेषणावि | न्ते ततः सम्यक्त्वादस्य पुरुषवेदरतिवर्जा द्विचत्वारिंशदेव प्रकृ. शिष्टमपि गृह्णन् कि तत्कणमेव शुनमशुभं वा कुरुते शुभाशु- तयः पुण्यास्तद्यथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org