________________
कम्म
(२५३) अभिधानराजेन्द्रः |
इतरदपि पुण्यपापयोः साधनाय प्रमाणमाह । मुखदुक्खकारणमरूवं कलस्त भाव व परमाणवो घस्स व, कारणमिह पुराणपावाई | अस्त्यवश्यं सुखदुःखयोरनुरूपं कारणं कार्यत्वासयोर्यबे कार्य तस्यानुरूपं कारणं भवत्येव यथा घटस्य परमाणवस्तश्च तयोरिहानुरूपं कारणं सुखस्य पुण्यं दुःखस्य पापमिति । प्रेरकः प्राह ।
सुक्खकारणं जइ, कम्पं कस्स तदरूवं च । पचमरूवं तं पिह, ग्रह रूवं नागुरूवं तु || नतु यदि सुखदुःखयोः पुण्यपापात्मकं कर्म कारणं तच्च यदि कार्यस्य सुखरूपस्यानुरूपं सदृशमिष्यते ताई सुखदुःखयोरात्मपरिणामत्येनारूपत्वात्तदपि पापात्मक कम् रूपतया प्राप्नोति अथ रुपयचा मानुरूपं स्वत्वादिति ।
अत्रोत्तरमाह ।
न हि सव्वहा पुरूवं, निर्भ वा कारणं अ मयं ते । किं कज्जकारणचण - महवा वत्थुत्तणं तस्स ॥ न हि सर्वथा कार्यानुरूपं कारणमिष्यते येन सुखदुःखवत्कर्मरूपनायेकान्तेन सर्वधः कारणं कार्य मेष्टव्यम् (अतित्ति) अथ ते तन्मतमेकान्तेन सर्वैरपि धम्मैः कारणं कार्यानुरूपमेव निनं वा नम्वनुरूपमेवेति तर्हि सर्वथाऽनुरूपत्ये एकस्य कारणत्वे अपरस्यापि कारणत्वादेकस्य
कार्यस्यापि कार्यातियो कार्यकारणत्वं न किंचित द्वयोरपि वस्तु सर्वथा जेहानिप्रसङ्गादिति तस्माकान्तेनातुरूपता मननुरूपता था कार्यकारणयोः किं सर्दि
सव्वं तुला तुझं, जइ तो कज्जाणुरुवया केयं ।
सोम्म ! सपनाओ, कर्ज परपजओ सेसो ॥ न केवल कार्यकारण पव तुझ्यातुल्यरूपे किं तु सकलमपि त्रिभुवनान्तर्गतं वस्तु परस्परं तुझ्यातुल्यरूपमेव पुनः त्कस्यापि एकान्तेन तुल्यमतुल्यं वा । लब्धावकाशः परः प्राह ( जईत्यादि) यद्येवं ततः केयं कार्यानुरूपता कारणस्य विशेषतो विध्यते येनोच्यते "सुदुक्ख कारणमादि" यदि दिनानुरूपं स्वान्तत्वं तं तदा त्वेका ततो न किंचिदनुरूपं मायनरूपं किंतु सर्वे सर्वेण तुल्यातुल्यरूपमेव तदा किमनेन विशेषेण । अत्रोच्यते ( जमित्यादि) सौम्य ! तुल्यातुल्यत्वे सर्वगते अपि यद्यस्मात्कारणस्य कार्य स्वपययस्तस्मात्कारणं कार्यस्पदानुरूपमुच्यते कार्यपा सर्वोऽपि पदार्थः कारणस्य परपर्याय इति तं प्रति विवक्तितं कारणमसमानरूपमनिधीयते । श्रह ननु कथं प्रस्तुते सुखदुःखे कारणस्य स्वपर्याय उच्यते । जीवपुण्यसंयोगः सुखस्य कार
तस्य सु प एच दुःखस्यापि जीवपापसंयोग कार णमतस्तस्यापि दुःखं पर्याय एव । यथा च सुखं शुनं कल्याणं शिवमित्यादीन् व्यपदेशान् लभते तथा तत्कारणतं पुण्यस्क
यमपि यथाच दुःखमशुभमकल्याणमशिवमित्यादिसं प्रति तथा तत्कारणभूतं पापइन्यमपीति । विशेषतोऽ पुण्यपापे सुखदुःखयोरनुरूपकारणत्वेनोते इति ।
अय पर प्रेकिस्तदवकाश हेतोः पृच्छति। किं जह मुत्तममुत्तस्स कारणं तह सुदाइ कम्मं ।
Jain Education International
कम्म
दिs सुहाsकारण - मन्नाइ जहेह तह कम्पं ॥ किं यथा मूर्ख भीमादिकममूर्तस्य स्वप्रतिज्ञाविज्ञानस्य कार
तुस्तायोः पुण्यपापात्मकं कम्म सूर्तमेव स कारणं यथा प्रत्यक एव दृष्टमन्नादिकमादिशब्दात्त्रचन्दनाङ्गनादिविपकटकादिकमिद सुखदुःखयोः मूर्त सत्कारणं त कम्मपि तयोरिति नावार्थः । ततः किमिति चेदुच्यते । होल तय किं मया न तुसादणाणं पि । फलभेदो सो वस्सं सकारणं कारणं कर्म ॥ मनु तदेवादि वस्तु तस्य सुखा कारणमस्तु किम हटेन तेन कर्मणा परिकल्पना पा तुल्यान्यन्नादीनि साधनानि येषां ते तुल्यसाधनाः पुरुषास्तेषामपि फले सुखदुःखणे कार्यभेदः फननेदो महान् दृश्यते । आदि के कस्याप्याहादोऽन्यस्य तु रोगाप श्यत इत्यर्थः तुयानादिसाधनानामोवश्यमेव सकारणो निष्कारणत्वे नित्यं सत्वासत्वप्रसङ्गाद्यच तत्कारणं तददृएं कर्म इति न तत्कल्पनानर्थक्यमिति । मूर्त्त च तत्कर्म कुत इत्याह । यत्तो चिप तं मुमुपादाय कुंजो । देहार कज्जमुत्ता-इओ नलिए पुणो भइ ||
यत एव तुल्यसाधनानां कर्मनिबन्धनफलभेदोऽत एवोच्यते मूर्त्तकम् स्यदेदादेवंाधान कारित्वात्कुम्नवद्यथा निमित मात्रभाषत्ये घटादीनां बलमाधते एवं कर्णम त्यर्थः अथवा सूर्ण कम्मे मूर्तेन चन्दनादिना स्पष
क्षणस्य चतस्याधीयमानाकुम्भ मूत्ये तैलादिना यलस्याधीयमानत्वात्कुम्भो मूर्त्तः । एवं स्रक्चन्दनादिना उपचीयमामत्वात्कमपि समिति नाथः। यदि वा मूर्ख कम्मे देदास्त्का येस्य मूत्रपरमाद्यथा घटादेस्तत्कार्यस्य दर्शनात्परमाणवो मूर्त्ताः एवं देहादेस्तत्कार्यस्य मूर्त्तस्य दर्शनात् कम्मपि मूर्त्त एवं प्रणितेन पुनर्मपति परः किमित्याह । तो कि देहाई, मुलचणम्रो तयं इच्छ मुतं । अह सुहदुक्खाईं, कारणभावादरूवं ति || ततः किं देहादीनां कर्मकार्याणां मूर्त्तानां दर्शनान्तकर्म मूर्त भवत्वाहोश्वित्सुखदुःखक्रोधमानादीनां जीवपरिणामभूतानां त कार्याणाममूर्त्तानां दर्शना सत्कारणता बेनामूर्तमस्तु कर्मेत्येवं मूर्त्तत्वमूर्तीचान्यामुनयथापि तत्कार्यदर्शनाकि मूर्त वा कम् नवत्विति निवेद्यतामिति । एवं प्रेरकेणोचे सत्याह ।
न सुहाई देउ, कम्पं नियकिं तु तावा जीवो वि । होइ समवाय कारण-मिपरं कम्म ति को दोसो ॥ सुखादीनां कर्म के कारण न भवति किं तु जीवोऽपि तेषां समवायिकारणं भवति कम् पुनरेतसमवायिकारणं भवतीति को दोष पदमुक्तं प्रयति सुखादेश्मूर्त समयाविकारणस्य जीवस्यामूर्त्तत्यमस्त्येय असमवायिकारणस्य तुक कर्मणः सुखाद्यमूर्त्तत्वेन मूर्खत्वं न भवतीत्यपीति न दोष इति । तदेवमुक्तमर्थमुपसंद केवलपुण्यलक्षणं प्रथमविकल्पं दूधचितुमाह ।
इय रूविते दुख-कारणाने व कम्पणो सिको। पुष्पाव गरिसमेत्ते, दुक्खबहुलत्तणमजुत्तं ॥
For Private & Personal Use Only
www.jainelibrary.org