________________
(२५) कम्म अभिधानराजेन्द्रः।
कम्म सिकः सर्वोऽप्ययं जगत्प्रपञ्चः । अतस्त्वमप्येतानेव विकल्पान्म- पापे तत्कार्यभूतयोः सुखदुःखयोयौंगपद्येनानुभवाभाषादन्यसे । एतेषां च विकल्पानां परस्परविरुकत्वात्संशयदोबामा- तोऽनेनैव भिन्नकार्यदर्शनेन तत्कारणभूतयोः पुण्यपापयोर्भिरुढोऽसि त्वमिति। ननु येषां पुण्यमेवैकमस्ति न पापं तत्मते कथं प्रताऽनुमीयते इति ( होजवेत्यादि ) अथवा स्वभावत एव कस्यापि दुःखोपपत्तिरित्याह।
विनापि पुण्यपापाभ्यां भवसंभूतिर्भववैचित्रस्य संभवः कैश्चिपुस्मुक्करिसे मुजया, तरतमयोगावगरिसओ हाणी। दिष्यते तदेवं दर्शिताः पश्चापि पुण्यपापविषया विकल्पाः। तस्सेव खए मोक्खो, पत्थाहारोवमाणाप्रो ॥
एतैश्च भ्रमितमनोभिः संशयो न कर्तव्यः। एकस्यैव चतुर्थवि. पुनातीति पुण्यं तस्योत्कर्षे वेशतो लेशतश्च वृद्धी शुभता !
कल्पस्यादेयत्वाच्छेषाणां चानादेयत्वादत एव प्रत्यासत्तिन्याप्रवति सुखस्यापि क्रमशो वृधिभवति । तावद्यायफुत्कृष्टं स्वर्ग
यमङ्गीकृत्य पञ्चमविकल्पं तावत् दूषयितुमाह (भमईत्यादि) सुखमित्यर्थः । तस्यैव पुण्यस्य तरतमयोगापरतो हानिः
भण्यतेत्रोत्तरं न स्वभावतो भवेदिति त्रयो विकल्पास्तत्र सुखस्य मुखं नवति । इदमुक्तं जवति । यथा यथा पुण्यमपचीयते
यदि वस्तुरूपोऽयमिति प्रथमो विकल्पस्तर्हि तत्कोऽसौ स्व. तथा तथा जीवानां क्रमेण दुःखमुत्पद्यते यावत्सर्वप्रकर्षप्राप्तं ना
भावो नास्ति अनुपलम्भात्खपुष्पवदिति । अत्राप्यनुपलभ्यरकपुःखं तस्यैव च पुण्यस्य सर्वथा कयो मोक इति पतश्च सबै
मानोऽप्यस्त्यसावित्याशङ्कयाह । पल्याहारोपमानाद्भावनीयम् । तथाहि यथा पथ्याहारस्य क्रमेण अच्चतमणुवलको, वि अह तउ अत्यि नस्थि किं कम्म। वृक्षौ सुखवृहियथा च पथ्याहारस्य क्रमेण परिहारे सरोगता हेन च तदस्थि तेजो, नणु कम्मस्स वासए एव ।। भवत्येवं पुण्योपचये दुःखोत्पत्तिः सर्वथा पथ्याहारस्य परि
कम्मरस वा निदाएं, होज सनावोचि होउ को दोसो। हारे च मरणवत्पुण्यक्षये मोक्ष इति । केवलपापाभ्युपगमे सुखसंभवः कथमित्याह ।
एइनिययगारान, न य सो कत्ता घडस्सेव ।। पावकरिसेह मया, तरतमजोगावगरिसओ सुजया ।
मुत्तो अमुत्तो व तो, जइ मुत्तो तो भिहाणो भित्रो। तस्से व खये मोक्खो, अपत्यनुजोवमाणाओ।
कम्मति सहाप्रोत्ति य, जइ वा मुत्तो न कत्ता तो॥ इहापथ्याहारोपमानाद्वैपरीत्येन भावना कार्या। तथा हि यथा देहाणं तोमपि व-ज्जुत्ता कजाई उ य मुत्तिमया । क्रमेणापथ्यवृद्धी रोगवृद्धिस्तथा पांशयत्यात्मानं मलिमयतीति अह सो निकारणया, तो खरसिंगाहो होंतु ॥ पापं तस्य वृद्धौ दुःखवृद्धिरूपाऽधर्मता मन्तव्या क्रमेण दुःखं
अह वत्थुणो सधम्मो, परिणामो तो सकम्मजीवाणं । वर्द्धते यावदुत्कृष्टं नारकदुःखभ । यथा वा पथ्यत्यागात्क्रमेण रोगवृद्धिस्तथा क्रमेण पापस्यापकर्षात्सुखस्य वृद्धिर्यावदुत्कृष्ट
पुन्नेयराभिहाणो, कारणकज्जाणुमेश्रो सो। सुरसौख्यम् । यथा च पथ्याहारस्यासर्वथा परित्यागात्परमा- किरियाणं कारणाओ, देहाईणं च कज्जनाबाओ। रोग्यमुपजायते एवं सर्वपापक्षये मोक्ष इति ।
कम्मं महतिहियंति, पडिवज्जत्तमवि नूयव्वं । [१५] अथ साधारणं पुण्यपापाख्यमेकमेव संकीर्म
तं चिय देहाईणं, किरियाणं पि या सुजासुनचायो । वस्त्विति तृतीयविकल्पं भावयन्नाह ।
पभिवजपुम्मपावं, सजावो जिनजाईयं ॥ साहारणवस्मादिव, अह साहारणमहेगमत्ताए। उकरिसावगरिसो, तस्सेव य पुराणपावक्खा ॥
पताश्च गाथाः प्रायोऽग्निभूतिगणधरवादे व्याख्याता एव सु"अह साहारणमिति" अथ साधारण संकीमपुण्यपापा
गमाश्च नवरं ( कारणकजाणु मेरो सोत्ति) सच जीवकर्मणोः ख्यवस्तु इत्यर्थः । कथंभूतं पुनरिदमधगन्तव्यमिहत्याह (सा
पुण्यपापानिधानः परिणामः कारणेन कार्येण चानुमीयते कारहारणवमादिवत्ति ) यथा साधारण तुल्यं हरितालगुलिका
णानुमानात्कार्यानुमानाच्च गम्यत इत्याह । पतदेवानुमानद्वयमाह. दीनामन्यतरन्मीलितं वर्मकद्वयम् आदिशब्दात् यथा मेचकम
"किरियाणं कारणाश्रोत्यादि" दानादिक्रियाणां हिंसादिक्रियाणिनरसिंहादि वा तयेदमपि पुण्यपापाख्यसंकीर्णमेकं वस्त्वि- णांचकारणत्वात्कारणरूपत्वादस्ति तत्फननूतस्तत्कार्यरूपपुण्यत्यर्थः । ननु यद्येकं वस्त्विदं तर्हि पुण्यं पापं चेति परस्परवि
पापात्मकं जीवकर्मपरिणामः यथा ऋष्यादि क्रियाणां शासियरोधे वस्तुविषयमाख्याद्वयं कथं लभते इत्याह "अहेगमत्ताए
वगोधूमादिकम नक्तं च 'समासु तुल्यं विसमासु तुल्यं, सतीइत्यादि" अथ तस्यैवैकस्य संकीर्णपुण्यपापाण्यवस्तुन एकया
ध्वसञ्चाप्यसतीषु सञ्च। फलं क्रियास्वित्यथ यनिमित्तं, तहेहिनां पुण्यमात्रया एकेन पुण्यांशेनेत्यर्थः । उत्कर्षतो वृद्धौ सत्यां पु
सोऽस्ति नु कोऽपि धर्मः" एतत्कारणानुमानम् (देहाणमिगयाख्या प्रवर्तते एकया तु पापमात्रया एकेन पापांशेनेत्यर्थः।
त्यादि) देहादीनां कारणमस्ति कार्यरूपत्वासेषां यथा घटस्यउत्कर्षतो वृद्धौ सत्यां पापाख्या प्रवर्तते अपकर्षे ऽपि पुण्या- मृद्दगडचक्रचीवरादिसामग्रीकसितकुनालः। नच वक्तव्य दृष्ट शस्य पापाख्या प्रवर्तते पापांशस्य त्वप्रकर्षे पुण्या प्रवर्तत इति
एवमातापित्रादिकस्तेषां हेतुः रष्टहेतु साम्येऽपि सुरूपेतरादिनाचतुर्थ पञ्चमं च विकल्पवृद्धिकृत्यमाह।
वेन देहादीनां वैचित्र्यदर्शनात्तस्य चादृष्टकर्मास्यहेतुमन्तरेणाएवं चिय दो जिन्ना-ई होज्जा वा सभावो चेव । भावत एव पुण्यपापभेदेन कर्मणो द्वैविध्यं शुनदेहादीनां पुण्यभवसनई जम्पइ, न सनावओ होज्ज जो जिमयो ।।
कार्यत्वादितरेषां तु पापफलत्वामुक्तं च " इह दृष्टहेत्वसंजवि, होज्ज सहावो वत्यु, निकारणया च वत्थुधम्मो वा ।
कार्यविशेषात्कुलानयन्त्रमिव । हेत्वन्तरमनुमेय, सत्कर्म शुन्नारानं
कषुः" पतत्कार्यानुमान तथा मदभिहितमिति च कृत्याऽग्निजइ वत्थु नत्थि तो, अणुवलकीन खपुष्पं च ।। तिवस्वमपि कर्म प्रतिपद्यस्व । सर्ववचनम्नमाण्यादित्यर्थः । एवमेव केषांचिन्मतेन द्वे अपि भिन्ने स्वतन्त्रे स्यातां पुण्य- तदपि पुण्यपापविनागेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org