________________
( २५१)
अनिधानराजेन्द्रः। उवगरणाभावा उ, निच्चेहामुत्तयाइ उ वा वि। त्वादेव चोपकरणसहितकर्तृनिर्वयमेव शारीरादिकं घटादिवदिईसरदेहारंभे, वितुल्लया वा णवत्था वा ।।
ति गम्यत एव । नच गर्भाद्यवस्थासु कर्मणोऽन्यपकरणं घनायमीश्वरजीवादिरकर्मा शरीरादिकार्याण्यारभने उपकरणा
दतश्युक्तमेव । अथ वस्तुनो धर्मः स्वनायोऽन्युपगम्यते। तथाऽ.
प्यसौ यद्यात्मधर्मो विज्ञानादिवत्तहिन शरीराकारणमसाबमूजावाहएमाद्यपकरणरहितकुवाजवत नवकर्म विना शरीराद्यार. म्भिजीवादीनामन्यपकरण घटते।गर्नाद्यवस्थास्वन्योपकरणा
तत्वादाकाशवदप्यनिहितमेव । अथ मूवस्तुधम्मोऽसौ तर्हि सम्नवाजुकशोणितादिग्रहणस्याप्यकर्मणाऽनुपपत्तेः। अथ वा
सिद्धसाधनाकर्मणोऽपि पुङ्गलास्तिकायपर्यायविशेषत्येनारमाऽन्यथाप्रयोगः क्रियते "निच्चेठेत्यादि" नाकम्मशिरीराधारजते नि
जिरज्युपगतत्वादिति । अपि च "पुरुष एवेदग्ध सर्वमित्यादि"वे. श्चेष्टत्वादाकाशवत्तथाऽमूर्त्तत्वादादिशब्दादशरीरत्वान्निप्किय
दवाक्यश्रयणाद्भवतः कर्मास्तित्वसंशयः। एषां हि वेदपदानाम
यमर्थस्तव चेतसि विपरिवर्तते पुरुष आत्मा एक्कारोऽवधारणे त्वात्सर्वगतत्वाद् वाऽऽकाशववे। तथा एकत्वादेकपरमाणुवदित्यादि । अत्रोच्यते शरीरवानीश्वरः सवीर्यपि देहादिकार्याण्या
स च पुरुषातिरिक्तस्य कर्मप्रकृतीश्वरादेः सत्ताव्यवच्छेदार्थः ।
दं सर्व प्रत्यकं वर्तमान चेतनाचेतनस्वरूपं ग्वमिति वाक्यारभते नन्दीश्वरदेहारम्नेऽपि तर्हि तुल्यतापर्यनुयोगस्य। तथाह्यका नारमते निजशरीरमीश्वरो निरुपकरणत्वाद्दरामादिरहि
बङ्कारे यद्भतमतीतं यच्च नाव्यं नविष्यन्मुक्तिसंसारावपि स एवेतकुशलवदिति । अथान्यः कोऽपीश्वरस्तच्चरीरारम्नाय प्रवर्त
त्यर्थः । "उतामृतत्वस्येशान इति" उत शब्दोऽप्यर्थे अपिशब्दश्च ते। ततः सोऽपि शरीरवानशरीरो वा। यद्यशरीरस्ताई नारभते
समुच्चये अमृतत्वस्य चामरणस्वभावस्य मोवस्येशानः प्रचरिनिरुपकरणवादित्यादि सैव वक्तव्यता अथ शरीरवांस्तहिं तच्च
त्यर्थः। “यदन्नेनातिरोहति" चशब्दस्य लुप्रस्य दर्शनाच्चान्नेनारीरारम्भेऽपि तुल्यता सोऽप्यकर्मा निजशरीरं नारजते निरु
हारेणारोहत्यतिदायेन वृधिमुपैति । यदेजति चनति पश्वादि यपकरणत्वादित्यादि । अथ तच्चरीरमन्यः शरीरवांस्तर्हि तच्छ- नेजति न चन्नति पर्वतादि यहरे मेादि यदु अन्तिके उशब्दोऽवरीरारम्भेऽपि तुल्यता नारभतेऽतस्तस्याप्यव्यक्तस्याप्यन्य इत्येव- धारणे यदन्तिके समीपे तदपि पुरुष एवेत्यर्थः। यदन्तमध्येऽस्य मनवस्था अनिष्टं च सर्वमेतत्तस्मान्नेश्वरो देहादीनां कर्ता । किं चेतनाचेतनस्य सर्वस्य यदेव सर्वस्याप्यस्य बाह्यतः तत्सर्व पुरुतु कर्म सद्वितीयो जीव एव निष्प्रयोजनश्चेश्वरो देहादीन्कुर्व- पपवेत्यतस्तयतिरिक्तस्य कर्मणः किन सत्ता दुःश्रख्या इति ते न्नुन्मतकल्प एव स्यात् । सप्रयोजनकर्तृत्वे पुनरनीश्वरप्रसङ्गः। मतिः । तथा विज्ञानघन एवैतेच्यो नूतेज्य इत्यादीन्यपि वेदानि नचानादिशुरूस्य देहादिकारणेच्छा युज्यते तस्यारागविकल्प- कानावप्रतिपादकानि मन्यसे त्वम् । अत्राप्येवकारस्य कर्मा. रूपत्वादित्याद्यत्र बहु वक्तव्यं गहनताप्रसङ्गात्तु नोच्यत इत्य- | दिसत्ताव्यवच्छेदपरत्वात्तदेवमेतेषां “पुरुष एवेदमित्यादीनां " नेनैव विधानेन विष्णुब्रह्मादयोऽपि प्रत्युक्ता द्रष्टव्या इति ॥ विज्ञानघनादीनां च वेदपदानां नायमर्थो यो जवतश्चेतसि वर्तते ८१३ ] स्वभावदूषणं विवङ्गः शङ्कान्तरं प्रतिविधातुमाह । तेषां पदानामयं जावार्थः पुरुष एवेदं सर्वभित्यादिभिस्तावत्पुरुष. अह व सहावं जामसि, विप्माणघणो इवेय वुत्ताहन । स्तुतिपराणि जात्यादिमदत्यागहतोद्वैतनावप्रतिपादकानि च तह वहदोस गोयम, ! ताणं वप्पमाणपयमत्थो॥
वर्तन्ते । न तु कर्मसत्ताब्यवच्छेदकानि वेदवाक्यानि हि कानि
चिद्विधिवादपराणि कान्यप्यर्थवादप्रधानान्यपराणि तु अनुवादअथ "विज्ञानघन एवैतेभ्यो भूतेन्य" इत्यादि वेदवचनश्रव
पराणि "तत्राग्निहोत्रं जुहुयात्स्वर्गकाम" इत्यादीनि विधिबादपराणात्स्व नावं देहादीनां कर्तारं मन्यसे । यतः केचिदाहुः “सर्वहेतुर्निराशंसं, भवानां जन्म वर्ण्यते। स्वन्नाववादिभिस्ते हि, नाहुः
णि । विशे० ( अर्थवादवर्णनमन्यत्र) "तस्मात्पुरुष एवेदं सर्वभिस्वमपि कारणम्" जीवकएटकादीनां, वैचित्र्यं कः करोति हि।
त्यादीनि" वेदपदानि स्तुत्यर्थवादप्रधानानिष्पव्यानि । विज्ञान
घन एवैतेज्य इत्यत्राप्ययमर्थः विज्ञानघनास्यः पुरुष एवायं दूमयुरचन्द्रिकादिर्वा, चित्रः केन विनिर्मितः । कादाचित्कं यदत्रा
तेन्योऽर्थान्तरं वर्तते स च कर्ता कार्य च शरीरादिकमिति स्ति, निःशेषं तदहेतुकम् । यथा कण्टकतैहण्यादि, तथा चैते सु
प्राक साधितमेव । ततश्च कर्तृकार्याज्यामर्थान्तरकरणमनुमीयखादयः" तदेतद्यथा त्वं मन्यसे गौतम ! तथाऽन्युपगम्यमानं ब
ते । तथाहि यत्र कर्तृकार्यभावस्तत्रावश्यंभावि करणं यथाऽयहुदोयमेव तथा हि यो देहादीनां का स्वन्नावोऽज्युपगम्यते स किं वस्तुविशेषो वा अकारणता वा वस्तुधर्मो वेति त्रयी गति
स्कारादयः पिरामसद्भावे सदृशः यच्चावात्मनः शरीरादिकार्या. स्तत्र न तावद्वस्तुविशेषस्त ड्राहकप्रमाणानावादप्रमाण कस्याप्य
निवृत्ती करणनावमापद्यते तत्कौनि प्रतिपद्यस्व । अपि च साज्युपगमे कापि मान्युपगम्यते तस्यापि त्वदन्निप्रायेणाप्रमाण
कादव कर्मसत्ताप्रतिपादकानि श्रूयन्त एव वेदवाक्यानि तद्यथा। कत्वात् किं च वस्तुविशेषः स स्वभावो मृत्तों वा स्यादमूतों
"पुषयः पुण्येन कर्मणा पापः पापेन कर्मणेत्यादि" तस्मादागवा यदि मूर्तस्तर्हि स्वन्नाव ति नामान्तरण कमैवोक्तं स्यादथामू
मादपि सिहं प्रविपद्यस्व कर्मेति ।। विशे०। कल्पस्थाकाअष्ट०। स्तर्हि नासौ कस्यापि कर्ता अमूलत्वान्निरुपकरणत्वाच्च
(१४] तस्य पुण्यपापद्वयात्मकत्व विचारः ॥ व्योमवदिति। नच सूर्तस्य शरीरादिकार्यस्यात्तं कारणमनुरूप
मनसि पुणं पावं, साहारणमह व दो विजिन्नाई। माकाशवदिति । अथाकारणतास्वन्नाव इध्यते तत्राप्यभिदध्महे। होजन ता कम्म चिय, सजावो भवपवंचो यं ।। नन्येवं सत्यकारणं शरीराधुत्पद्यत इत्ययमर्थः स्यात्तथा च स- यह केचित्तीथिकानामयं प्रवादः पुण्यमेवैकमस्ति न पापति कारणानावस्य समानत्वाद्युगपदेवाशेषदेहोत्पादप्रसङ्गः । म् । अन्य स्वाहुः पापमेवैकर्मस्ति न पुण्यम् । अपरे तु वदन्ति । अपि चेत्थमहेतुकमाकस्मिकं शरीराद्युत्पद्यत इत्यभ्युपगतं भवे
अभयमध्यन्योन्यानुविधस्वरूपभेव कर्मणि कल्पं सन्मिश्रसुखःदेतचायुक्तमेष यतो यद हेतुकमाकस्मिकं न तदादिमत्प्रतिनिय- खाण्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्त्विति । अन्ये ताकारं यथा प्रचादिधिकारः आदिमत्प्रतिनियताकारं च श- तु प्रतिपादयन्ति स्वतन्त्रमुजय विविक्तसुखदुःखकारणं (होजरीरादि तस्मानाकस्मिकं किन्तु कर्महेतुकमेव प्रतिनियताकार-त्ति) भवेदिति । अन्ये पुनराहुसंशतः कम्मैव नास्ति स्वभाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org