________________
( २४० ) अभिधानराजेन्द्रः । णामेव
कम्म
सारं परिभ्रमन्तो ऽनन्ता तिन्ति दानादिक्रियानुष्ठातार स्तु स्वरूपाः श्रदृष्टुं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति । ननुदानादिकियानुष्ठानिदधमाखितं तसे
पां भवतु वैस्तु कृषिहिंसादिक्रियाकर्तृभिरफ नाखितं तत्तेषां कथं प्रयतीति चैतदयुकं कार स्वकार्य जनयत् कस्यायाम किंकरणतया स्वकार्ये जनयत्येव | प्रज्ञातमपि हि कोडवादिवीजं क्वचिद्भदेशे पतितं जल्लादिसामग्री सद्भावेऽविकलकारणतां प्राप्तं च श्रा शंसाभावेऽपि स्वकार्य जनपद अधिक कारणभूताका कृषि हिंसादयोऽधम्मं जनस्तरमाशंसात कोपयुज्यते नच दानादि क्रियायामपि विवेकिनः फन्नाशंसां प्रकुर्वते तथाप्यविककारणतया विशिष्टतरमेघ ता धर्मफलं जनयन्ति तस्माच्छुजाया श्रनुभायाश्च सर्वस्या अपि क्रियाया श्रदृएं शुभाशुभं फलमवेवेति प्रतिपत्तव्यम् अनन्तसंसारिजी यस सान्यथानुपप तेरिति स्थितम् ।
तदेव प्रतिपादयितुमाह ।
इयरहा अहिरहिया सधे मुज अयने । दिट्ठारंभी चेव, किझेसबद्दल नवेज्जाहि ॥
इतरथा यदि कृषिहिंसाद्यद्युभक्रियाणामदृष्टं फलं नाभ्युपगम्यते तदा तत्कर्त्तारो दृष्टफलाभावान्मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्येरन् संसारकारणाभावान्मुक्तिं गच्छेयुस्ततश्च प्रायः शून्य एव संसारः स्यादित्यर्थः । यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव वेशबहुतः संसारं प्रति भ्रमणकारणतया पुरन्तः स्यात् । तथाहि ते दानादि क्रियानुष्ठातार
दनुवन्धि विदयुस्ततो जन्मान्तरे द्विपाकमनुजवन्तस्ते प्रेरिताः पुनरपि दानादिक्रियास्वेव प्रवरस्तो भूयस्तत्फलसंचयात द्विपाकानुभूतिः पुनरपि दानादि किया इत्येवमनन्तसन्ततिमयः संसारस्तेषां जयेत्तस्यादित्यमप्यस्तु कात्र किलास्माकं बाधा श्रत्रोच्यते । इयमत्र गरीयसी भवतां बाधा यकृषिहिंसाद्यद्युम क्रियानुतृणामसंन्यासाचे सर्वेषां मुक्ति गमनेोऽपि सारे कामोपभ सत्फलविपाकानुनविनश्येत दानादिशुभदातारः इन विपाकानुनयितारपण केवलाः सर्वोपज्येरन् । न चैवं तस्मात्किमित्याह । जमणिभोगजाजो, बहुतरगा जं च नेह मइपुत्रं । अणिफलं, कोइ विकिरियं समारभइ || तेण परिवज्जकिरिया, अदिगंतियफला सव्वा । दिगंतफला, सावि अदिहाणुभाने य ।। यस्मादनिभोज बहुतरा यांखः कम्मविपाकजनिताः दुखनाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते शुभकर्मविपाकनिबन्धनसुखानुभवितारस्तु स्वल्पा पति ना तेन तस्माकारणात्सौम्य ! प्रतिपद्यस्व गुना श्रयुजा वा सर्वा अपि क्रियाएं शुभाशुभं कम्मरूपमेकान्तिकं फलं यस्याः सारकान्तिकफलेत्युत्तरगाथायां संबन्धः इदमुक्तं येन दुःखिनोऽत्र बहवः प्राणिनो दृश्यन्ते सुखिनस्तु स्वल्पास्तेन ज्ञायते कृषिवाणिज्यसादिक्रियानिबन्धना शुभकरुपा दृष्टविपाको दु विनामितरेषां तु दानादिक्रिया हेतु शुभकर्मकाविया क इति व्यत्ययः कस्मान्न भवतीति चेडुच्यते । अद्भुत क्रियारम्ि
अन
Jain Education International
त्यानुष्ठातृणामेव स्वपति
नन्वशुन क्रियारम्भकाणामपि यद्यदृष्टफलं नवति तत्किमिति दानादिक्रियारम्भक यतदारम्भकोऽपि कु यो दृश्यत इत्याद जंचनेत्यादि) यस्माप्रेमनिष्टर्भ क यस्याः सा अनुष्टानिष्टका तामित्यंत क्रियां मतिपूर्वमाशंसायुकपूर्विक कोऽपि समारभत तो न कोऽपि तदाशंसां कुर्वाणो दृश्यते तस्मात्सर्या किया - कान्तिकफलेति प्रतिपस्येति पुनरपि कर्षत्ता (तिल) दृष्टं धान्यादेषामादिकमकान्तिक मनवश्यंभावि फलं यस्याः कृषिवाणिज्यादिक्रियायाः सादृष्टानैकान्तिकता सर्वाऽपि क्रियाभयति। सर्वथा अि क्रियायादृष्टफलं तावदेकान्तेनैव यति दृष्टनैकान्तिकमेव कस्यचिद्भवति कस्याश्चित्यर्थः तदृष्ट फलस्यानैकान्तिकत्वमदृष्टानुजावेनैवेति प्रतिपत्तव्यम् । नहि समानसाधनारब्धतुल्यक्रियाणां द्वयोर्बहूनां वा एकस्य दृष्टफविचायस्य तु तद्देतुमन्तरेणोपपतिना एतदेव प्रागुतमेवेति किमि प्रयासेन प्रागेव साथतमेव कर्म्म कया युक्त्येत्याह “अहवा फक्षा उ कम्मं, कज्जन्तओ पसाहियं पुत्रं । परमाणवो घमस्स व, किरियाण फलं त यं भिन्नं" अथवा "जो तुलसाहाणं, फले विसेसो न सो विणा देवं । कज्जन्त्तणो गोयम, ! घमो व हेऊ य सो कम्म" मित्यस्यां गाथायां प्रागस्माभिः कर्म्म प्रसाधितमेव कुत इत्याह । फसाधनानां फले विशेषस्तस्मादित्यर्थः ततोऽपि विशेषात्का किरियात कर्ज मि
सर्वासामपि क्रियाणामवृष्टं फलमित्येवमिदापि साम्पते। कथं तान्यः क्रियायो नि कर्मणः कार्य किया कारणत्वात्कार्यकारणी परस्परं नेदादिति भावः विशे० आ० म०धि० ।
।
(0) कर्मणो मूर्त तत्र तायदापपरिद्वारी प्राद आइ नए मुत्तमेव पुणं पिय कलमुतिमत्ता इह जह मुचचाओ, पमस्स परमायवो मुता ॥ आमेरको ननु यदि कार्याणां शरीरादीनां दर्शनाकारण भूकम् साध्यते तर्हि कार्याणां मुन्यात्कमपि मूर्त प्रति आचार्य उत्तरमाह " मुत्तं चिपत्यादि " यदस्माभिः यत्नेन साधयितव्यं तद्भवतापि परसिकान्तानभिज्ञयाल बुद्धितयानिष्टाऽऽपादनानिप्रायेण साचितमेष तथा दिवमपि मोमे सत्कार्यस्य पारीरादेर्य तस्य तस्य का रणमपि मूर्त्त यथा घटस्य परमाणवः । यदमूर्त्त कार्य न तस्य कारणं यथा ज्ञानस्यात्मेति समवायिकारणं बेदाधिक्रियतेन निमित्तकारणभूता रूपालोकादय इति श्राह । ननु सुखकर्मकार्यमस्तेयमन हि तदयुतेन वा मूर्त्तत्वमपि
सामा
कम्म
चिककारणं समधिक्रियतेन नितिकारणं सा मत्वादात्मैव समवायिकारणं कर्म पुनस्तेषामन्नपानादिविषादि यक्ष निमित्तकारणमेवेोप इति ।
कण मूर्त्तत्वसाधनाथ देवन्तराख्याह । तह सुसंचितीओ, संबंधेवाओव वज्भवलाहारणाओ, परिणामात्र य विलेयं ॥
For Private & Personal Use Only
www.jainelibrary.org