________________
( २४० ) अभिधानराजेन्द्रः ।
कम्म
आहार वानलदिव, घमो व्त्र नेहाइकयबलाहाणो । स्त्रीरमिवोदाहरणाई कम्मरूवित्तगमणाई | इट् प्रथमगाथोपन्यस्तहेतुचतुष्टयस्य द्वितीयगाथायां यथासंयं चत्वारो दृष्टान्ता ऽष्टव्यास्तत्र मूर्त्ते कर्म्म तत्संबन्धे सुम्नादिसं वित्तरि यत्संबन्धे सुखादि संवेद्यते तम्मूर्त्त दृष्टं यथा अशनाद्याहारः यथा न तत्संबन्धिनादि संविदस्ति यथाकाशादिसंबन्धि तस्मात्तत्संबन्धिसुखादिसंवेदना कस्मेति ॥ १ ॥ थापत्संबन्धे दोषो भवति स दृष्टं यथा नो मि तिवेदनस्तस्मान्मृतमिति ॥ २ ॥ - था मूर्त कर्म्म आत्मनो ज्ञानादीनां च तद्धर्माणां व्यतिरिक्तस्वे सति बाह्येन पकचन्दनानादिना बनस्थोपचयस्याधीयमा नत्वाद्यथा स्नेहाचादितबलो घट इह यस्य नात्मविज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तन्मूर्त्त दृष्टं यथा स्नेहादिना पाधीयते व बाह्यमित्यादिहेतुने वस्तुनिकम्मे उपचपणं व तस्मात-मूर्णमिति । ३ तथा मूर्त्त कर्म्म आत्मादिव्यतिरिक्तत्वे मतिपरिणामत्वात्कीरमिवेति | ४ । एवमादीनि हेतूदाहरणानि कर्मणो रूपित्वगमनादीनि । अत्र परिणामित्वासिकिमाशङ्कयोत्तरमाह ।
अहमयमसिको अर्थ, परिणामओ चिसो विकज्जाओ । सिबो परिणामो से, दहिपरिणामादिव पयस्स ॥ श्रथ परिणामित्वादित्यसिकोऽयं हेतुरिति मतं जवतः । एतदप्ययुकं यतः सोऽपि परिणामः सिरुः (कजाओति) कम्म कार्यदेः परिणामित्यदर्शनादित्यर्थः । ३ यस्य कार्य परिणा म्युपलभ्यते तस्यात्मनो अपि परिणामित्वं निश्चीयते यथा दस्तकादिभावेन परिणामात्पयसोऽपि परिणामित्वं विज्ञायत एवेति । [] जगत् कर्मसिद्धिः तत्र यत्पूर्वे सुखःखादियेचित्र्यदर्शनात केतुभूतं कर्म्म साधितं तत्र पुनरप्यग्निनू तिराह ।
जाइविरागाणं, जह वेचित्तं विद्या वि कम्मेण । तह जड़ संसारीणं, हवेज्ज को नाम तो दोसो ॥ आह ननु यथाऽनादिविकाराणामन्तरेणापि कर्म वैचित्रयं यते तथा तेनैव प्रकारेण संसारिजीवस्कन्धानामि दिभावेन वैविध्यं यदि कर्म विनापि स्याद्यतः को नामदोषो भवेन्न कोऽपीत्यर्थः ।
भगवानाह ।
कम्मम्मि व को भेओ, जह बज्झक्खंधचित्तया सिद्धा । तह कम्म पोग्लायपि, विचित्तया जीवसहियाएं ||
विकाराणां गन्धर्वनगरेन्द्रधनुरादीनां गृहदेवाकुलाकारतरुकृष्णानीतरादिभावेन वैषम्यमिष्यते सीम्य वा
स्यापि शब्दाचाहिं कर्मण्यपि को भेदः को विशेषो येन तत्र वै नाभ्युपगम्यते । न च हन्त ! यथा सफललोकप्र क्षणामधर्वपुरदण्डादीनां वाास्कन्धानां वि चिषता भवतोऽपि सिद्धा तथा तेनैव प्रकारेणान्तराणामपि कर्म्मस्कन्धानां पुफलमयत्वे समानेऽपि जीवसहितत्वस्य विशेपवतो वैचित्र्यकारणस्य सद्भावेऽपि सुखदुःखादिजनकरूपतया विचित्रता किमिति नेष्यते यदि हाम्रादयो वा बाह्यपु नानारूपतया परिणमन्ति तर्हि जीवैः परिगृहीता सुतरां तथा परिणामस्यन्तीति भावः ।
Jain Education International
कम्म
एतदेव भाषयति ।
वाणचित्तया जइ, पडिवन्ना कम्मणो विसेसेल । जीवाणुगयस्स मया, जत्तीए वि चित्तनत्थाएं || यदि हि जीवापरिगृहीतानामपि वाद्यानामनादिफलानां ना नाकारपरिणतिरूपा चित्रता त्वया प्रतिपचात जीवानुगतानां कर्म्म फलानां विशेषत एवास्माकं भवतश्च सा सम्मता भविष्यति । भक्तयो विच्छित्तयस्तासामिव चित्रन्यस्तानामभिप्रायश्चित्त्रकरादिशिल्पिजीवपरिगृहीतानां लेप्यकाष्टकम्मीजुगतपुरलानां या परिणामचित्रता दिवसा परिणतेन्द्रधनुरादिपुलपरिणाम चित्रता सकाशाद्विशिरैवेति प्रत्यक्षत एव दृश्यते। तो जीषपरिगृहीतायेन फलानामपि सुखदुःखादिवैचित्र्यजननरूपा विशिष्टतरा परिणामचित्रता कथं न स्यादिति ।
अत्र परः प्राह ।
तो जइ तामेतं चिय, हवेज का कम्मकप्पणा नाम । कम्पनचिय सएडपरम्भंवरा नवरं ॥ एवं मन्यते परो पथभ्रादिविकाराणामिव कलानां विचित्र परिणतिरभ्युपगम्यते। ततो वा सफलत नुमात्रमेवेदं सुरूपकुरूप सुखदुःखादिभावत एवाभ्रादिविकारद्विरूपतया परिणमतीत्येतदेवास्तु का नाम पुनस्तदेखि यहेतुभूतस्यान्तरङ्गगुणकल्पस्य कम्र्म्मणः परिकल्पना स्वभावादेव सर्वस्यापि पुलपरिणामविश्वस्य सिद्धत्वादिति भगवानाह ( कम्मं पीत्यादि ) श्रयमभिप्रायः यद्यभ्रादि विका राणामि तनोविश्यमभ्युपगम्यते तर्हि ननु कम्मति रेव काम्शरीरमेवेत्यर्थः केवलं सक्ष्णतराती दभ्यन्तरा य जीवेन सहातिसंचिता यथाऽनादिधिकारबाह्यस्थूलतो तो वैचित्र्यमभ्युपगम्यते तथा कर्म तनोरपि तत्किन्नाभ्युपगम्यते इति भावः । श्रप्रेर्यमाशङ्कय परिहारमाह । को तर विणा दोसो, लाए सव्वा विप्पमुक्कस्स । देहग्गहणाजावो, तो य संसारवोच्छ्रित्ती ॥ प्रेरका ग्राह ननु वाह्याया: स्थादियं प्रयत्वादेवाप्रादिविकारवदन्युपगच्छामः श्रन्तरायास्तु कर्मरूपायाः सू दमतनोर्वैचित्र्यं कथमिच्छामस्तस्याः सर्वथाऽप्रत्यक्षत्वात् । भ
सदनभ्युपगमे दोषः कोऽध्यापति ततोऽपरे ताज्युपगन्तव्या तर्हि निवेद्यतां कस्तया विना दोषोनुषज्य ते । श्राचार्यः प्राह । मरणकाले स्थूलया दृश्यमानतन्दा सर्वथा विप्रमुक्तस्य जन्तोरभवान्तरगत स्थूल तनुग्रहणनिबन्धनभूतां सूदमकर्मतनुमन्तरेणात देहमणामणो दोषः समापयते न हि निष्कारणमेव शरीरान्तरग्रहणं प्रयुज्यते ततश्च देदान्तरग्रहणानुपपत्तेर्मरणानन्तरं सर्वस्याप्यशरीरत्वादयोनैव संसाव्ययः स्यातोऽपि च किं स्यादित्याद
सच्चे विमोची, निकारणओ व्य सव्यसंसारो । जवमुक्का च पुणो, संसरणमखासासो ॥ ततः संसारव्यवच्छेदानन्तरं सर्वस्यापि जीवराशमी कापत्तिर्भवेत् । श्रथाशरीराणामपि संसारपर्यटनं तर्हि निष्कारण एव सस्यापि संसारः स्यामुक्ता च सिद्धनामित्यं पुनरकरमानिष्कारण एव संसारपातः स्यात्तथैव च तनुसंसरणं ततश्व मोकेऽप्यनाश्वास इति ॥
For Private & Personal Use Only
www.jainelibrary.org