________________
कम्म
समानान्तरमा कर्मसाधनाया।
बालसरीरं देहं तर इंदियामत्ता | जो जुहोमिकम् ॥ शरीरान्तरपूर्वकमार्थ वासशरीरमिन्द्रियादिमत्या शरी यदिति आदिशब्दासुखः खित्यप्राणापाननिपोन्मेजय
i
यतो न जन्मान्तरासीतशरीरमेकं तस्याप्यनन्तरागतसत्क स्वानुपपत्तेः नयाहरीरिनो निगदेशस्थानप्रासपूर्वका श राहो युज्यते नियामक कारणाभावात् नापि स्वभावो नि यामकस्तस्य तिरस्करिष्यमाणत्वात् यच्चे बालशरीरस्य पूर्वेशरीरान्तरं तत्कर्मेति मन्तव्यं कार्म्मण शरीरमित्यर्थः जोपणकम्मर्ण आहारे जो इत्यादि वचनादिति । अनु मानान्तरमपि तत्सिकये प्राह ॥
किरिया
,
दाणाईणं फलं किसीएव्व । तं चिप दाणाश्फलं मणयसावा जइ बुकी ॥ किरिवासामा उ जं फलमस्सावि तं मयं कम् । तस्स परिणामरूत्रं, सुहदुक्खफलं जो भुज्जो ॥ (दाणा सति इह दावादिक्रियाणां फजमस्ति ( किरिया उति सतनारायांना चदर्शनादित्यर्थः । यथा कृषिक्रियायाः । इह या चेतनारम्यक्रिया तस्याः फलं दृष्टं यथा कृष्यादिक्रियायाः चेतनाख्याश्च दानादिक्रियास्तस्मात्फलवत्यः यश्च तासां फलं तत्कर्म्म । या तु निष्फ ar क्रिया सा सचेतनाख्धाऽपि न भवति यथा परमाण्वादिक्रियाः सचेतनारब्धाश्च दानादिक्रियास्तस्मात्फलवत्यः । स्यादे
"
33
Jain Education International
( २४७ ) निधानराजेन्द्रः ।
66
कान्तिकोऽयं हेतुबेतनारन्यानामपि कासादिक याणां निष्कत्वदर्शनान्तदयुकं करवानिप्रायेणैव तदारम्भात्। यथ कचिचिष्फत्वमपि दृश्यते तत्सम्पानाद्यभावेन सामग्रीवैवाद्य मयदिसामग्रधिकतथा दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः । यदि चात्र परस्यैवंभूता बुकः स्यात्कर्या इत्याद ( तं चियेत्यादि) तदेव दानादिकिया णां फलं यस्मादशापिसादादिदमुकं जबति कृपयादिक्रियाः दृष्टवान्याद्यवातिफला दृष्टा: श्रतो दानादि
पिष्टमेव मनसादादिकं अं भविष्यति। किमदूकमैणसानेन तोयं देतुः व त्र वयं ब्रूमः “किरिया समझाउ इत्यादि" अस्यापि मनः प्रसादस्य यत्फलं तन्मम कर्म्म सम्मतम् । ननु मनःप्रसादस्यापि कथं फन्नमभिधीयत इत्याह ( किरियासामभाउ ति ) ६६मुक्तं नवति मनःप्रसादोऽपि क्रियासाम्यान्मनः प्रसादस्यापि फलेन भवितव्यमेव यच्च तस्य फलं तत्कर्मैवेति न कश्चिद्यनिचारः । यतः कर्म सकस्मात्किमित्याह सुखदुः फलं (जयति मुखर पं फलं सुख दुःखफलं यतो यतो यस्मात् यस्मात्कर्म्मणः सकाशाज्जायते । कथं नूयः पुनरपि कथंभूतं यत्सुखः खफलमित्याह । तस्यैव कर्मणस्तजनकत्वेन यत्परिणमनं परिणास्तदुपमिति । एतदुकं नयति यतः काकणं तत्परिणतिरूप सुख प्राणिनां समुपजायते तत्कर्म मन प्रसादक्रियाया श्रपि फलमभिमतम् । श्रड् नन्यनन्तरगाथायां दानादिक्रियाफलं कर्मेति वदता दानादिक्रियैव कर्म्मणः कारणमुक्तम् । अत्र तु म. असादक्रिया तत्कारणमुच्यत इति कथं न पूर्वापरविरोध इति । सत्यं किंतु मनःप्रसादादिनिकम्मेनः कारणं के
कम्म
वनं तस्या अपि मनः प्रसादादिक्रियाया दानादिक्रियैव कारणमतः कारणकारणे कारणोपचाराददोष इति । पुनरपि माशङ्कय परिदारमाह ।
होज माणो विती, दाणा किए ज फलं युकी तं न निमित्तत्ता उ, पिंमध्य पमस्स विले ॥
न परस्य यद्येवंभूता वृद्धिः स्यात्कथंनृता इत्याह । ननु मनोकृतिर्मनः प्रत्यादि कियाया दृष्टरूपा दानादिक्रियैव फलं न एं कर्मेति नावः । अयमभिप्रायः दानादिक्रियातो मनःप्रसा दाइयो जायन्ते तेभ्यमानादिपरिणामः पुनरपि दानादिक्रियां करोति एवं पुनः पुनरपि दाक्रिपतेः सेम नःप्रसादादेः फलमस्तु तत्तु कम्मेति ज्ञावः । दृष्टफल मात्रेणैव च रितार्थत्यात्मिकल्पनेनेति हृदयम्। तदेतन्न तो मि मित्सत्यान्मनः प्रसादादिक्रियां प्रति दानादिक्रियायानिमि रणत्वादित्यर्थः । यथा मृत्पिएको घटस्य निमिष्ठं तस्य फलं वक्तुमुचितं दूरविरुरूत्वादिति पुनरपि दृष्टान्तीकृत कृप्यादिक्रियावटम्भेनैव सर्वासामपि क्रियाणां दृफन्नमात्ररूपतामेव साधयन्नाह प्रेरकः ।
एवं पिफिया, किरिया न कम्मफला पसत्ता ता । सा तं मेतफले चिय, जह मंसफल पशुविणासो ॥ नन्वेवमपि मयुपन्यस्तकृत्यादिक्रिया निदर्शनेनाति स दानादिकापि क्रिया एकदेव प्रशस्ता नकर्म भवति । यथा कृप्यादिक्रिया दृष्टमात्रैणैवावसितप्रयोजना नवति तथा दानादिक्रिया अधिपादिकं किंचिदृष्टमात्रेणैवावसित प्रयोजना नयति तथाफलमस्तु किमएका कल्पनेन किं यह नासा किया सर्वाऽपि सम्मानफलेय मायि युज्यते नाट एफला यथा एमांसमात्र पविनाशकिया न हि पशुचिनाशनक्रियामाचफलार्थ कोऽप्यारभते। किंतु मांसभक्षणार्थमतस्तन्मात्र फलैव सा तावतैवावसितप्रयोजनत्वादेवं दानादिक्रिपया अपि मानिन्यदिति । अस्यैवार्थसमर्थनार्थे कारणान्तरमाह ।
1
पायं च जीवलोगो, वह दिफलानु वि किरियासु ।
दिफला संमा, वट्टनासंखनागे पि ॥ लोकोऽपि च प्रायेण दृष्टमात्रफलास्वेव कृषिवाणिज्यादिक्रियासुप्रासु बुननादि कियासु तदसंख्येयभागोपि न वर्त्तते कतिपयमात्र एव लोकस्ता प्रत्य र्थः । ततश्च हिंसादीनामशुभक्रियाणामदृष्टफलाभावाच्छुकियाणामपि दानादीनामदृष्टफलाभावो भविष्यति इति परानिप्रायः । इति भगवानाह ।
सोम्म ! जो च्चिय जीवा, एय दिट्ठफलास पवति । अफलाय तम्दा, दिडफलाओ नि परिवजा ॥ दे सौम्य ! यत एव जीवा न टफ स्वनकिया प्रवर्त्तन्ते अफला पुनर्दानादिका किया स्पल्या प्रय तेनैव तस्मादेव कारणात्ता अपि कृषिहिंसादिका दृष्टाक्रियाः अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ । इदमुक्तं भवति । यद्यपि कृषिहिंसादिक्रिया कर्त्तारो दृष्टफन मात्रार्थमेव ताः समारभन्ते नाधम्र्म्मार्थ तथापि ते अधर्म्मलणं पापरूपमदृष्टफलमश्नुवत एव अनन्तसंसारिन्यानुपपतेस्तेद
यानिमित्तमनभिषितमप्यष्टं पापकृणं फलं [अन्त
For Private & Personal Use Only
www.jainelibrary.org