________________
अनिधानराजेन्द्रः। ततक्रियोपात्तं तु कर्म जन्मा तरे फशिष्यतीति नात्रनियतकार्य- ७ परिण। एतत्सर्व विस्तरेण जगवता श्रीवीरेणाग्निमृति द्वितीय कारणभावव्यभिचारः । साधकाजावादपि नादृष्टाभावः । प्राक् गणधरं प्रति साधितम तस्मिन् जगवानाह॥ प्रसाधितप्रामाएययोरागमानुमानयोस्तत्वसाधकयो वात् । किं मन्ने अत्थि कम्मं, न यादु नस्थित्ति संसओ तुम्नं। तथा च शुभः पुण्यस्य अन्नः पापस्येत्यागमः । अनुमानं तु
वेयपयाण य अत्यं, नयाणसी तेसिमो अत्यो । साधनानां कार्यविशेषः । सहेतुकः कार्यत्वात् कुम्भवत्" दृष्टश्च
हे अग्निभूते ! गौतम ! स्वमतन्मन्यसे चिन्तयसि यदुत किसाध्वीसुतयः-4मयोस्तुल्यजन्मनोः । विशेषो वीर्य विज्ञान
यते मिथ्यात्वादिहेतुसमान्वितेन जीवेनति कर्म ज्ञानावरणादिकं राग्यारोग्यसंपदाम्" न चायं विशेषो विशिष्टमदृष्टकारणमन्त
तत्किमस्तिवोत नस्वयमनुचितस्तव संशयःअयं हि नवति विरुरेण यदूचुर्जिनभगणितमाश्रमणमिश्राः" जो तुलसाहणाणं,
वेदपदनिबन्धनो वर्तते तेषां च वेदपदानां त्वमर्थ न जानासि फले विसेसो न सो विणा हे । कजत्तणो गोयम ! घडोब्व
तेन संशयं करोपि तेषां च वेदपदानामयं वदयमाणकणोऽर्थ देऊ य से कम्म ” अथ यथैकप्रदेशसंजवानामपि बदरीकाट
शति अत्र नाष्यम् । कानां कौटिल्याजवादिविशेषो यथा चैकसरसीसनूतानामपि
कम्मे तुह संदेहो, मनसि तं नाणगोयराईयं । पङ्कजानां नीडधवनपाटनपीतशतपत्रसहस्रपत्रादि दस्तथा
तुह तमणुमाणसाहण-मणुलश्मयं फलं जस्स | शरीरिणामपि स्वभावादेवाय विशेषो भविष्यति तदप्रशस्यं
हे श्रायुष्मन्नग्निभूते ! शानावरणादिपरमाणुसंघातरूपे ककएटकपङ्कजादीनामपि प्राणित्वेन परेषां प्रसिस्तद्दष्टान्तावष्ट
मणि तव संदेहो यतः प्रत्यक्षानुमानादिसमस्तप्रमाणात्मम्जस्य पुत्वादाहाबकतारोहदोहदादिना वनस्पतीनामपि प्रा
कशानगोचरातीतमेतत्त्वं मन्यसे तथाहि न तावत्प्रत्यक्ष कर्म णित्वेन तैः प्रसाधनात् । अथ गगनपरिसरे मकरकरितरगतरङ्ग
अतीन्द्रियत्वात् खरविषाण वदित्यादिप्रमाणविषयातीतत्वं प्राकुरङ्गभृगाराङ्गाराद्याकाराननके प्रकारान् बिभ्रत्यत्राणि न च
ग्वज्जीवस्येव कर्मणोऽपि समानप्रायत्वात् भावनीयमिति ततान्यपि चेतनानि यः समन्तानि तद्वत्तनुन्नाजोऽपि राजरङ्कादयः
दैतत्सौम्य !मा मंस्थास्त्वं यतो मम तावत्प्रत्यक्षमेव कर्म सन्विति चेत्तदसत् तेषामपि जगदपवशादेव देवपदवीपरिसरे
तवाप्यनुमानं साधनं यस्य तदनुमानसाधनं वर्तते तत्कर्म विचरतां विचित्राकारस्वीकारातू कश्चायं स्वन्नावो यद्वशाजगद्वै
न पुनः सर्वप्रमाणगोचराततिं यस्य किमित्याह । (अणुभू चिध्यमुच्यते । किं निर्हेतुकत्वं स्वात्महेतुकत्वं वस्तुधर्मो वस्तु
इमयं फलं जस्सति) सुखदुःखानामनुभूतिरनुभवनं तन्मयं विशेषो वा आद्यपके सदा सत्वस्यामत्वस्य वा प्रसङ्गः द्वितीये
तदात्मकं फलं यस्य शुभाशुभकर्मण इति अनेन वेदमनुमानं आत्माश्रयत्वं दोषः। अविद्यमानो हि भावात्मा कथं हेतुः स्यात्
चितमस्ति । सुखदुःखानुभवस्य हेतुः कार्यत्वादङ्करस्येवेति । विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् । वस्तु
अथ यदि भवतः प्रत्यक्ष कर्म तर्हि ममापि तत्प्रत्यक्षं कस्मान्न धर्मोऽपि दृश्यः कश्चिददृश्यो वा दृश्यस्तावदनुपनम्नवा
भवतीति चेत्तदयुक्तं न हि यदेकस्य कस्यचित्प्रत्यक्षं तेनापरधितः । अदृश्यस्तु कथं सत्वन वक्तुं शक्यः अनुमानात तु स्यापि प्रत्यक्षेण भवितव्यं न हि सिंहसरभहंसादयः सर्वतन्निर्णये अनुमानमेव श्रेयः वस्तुविशेषश्चेत् स्वनावो
स्यापि लोकस्य प्रत्यक्षा न च ते न सन्ति बालादीनामपि त. नूतातिरिक्तो नूतस्वरूपो वा प्रथमे मृतॊऽमूर्तो वा मूर्तो
त्सर्वस्य प्रसिद्धत्वात्तस्मादस्ति कर्म सर्वज्ञत्वेन मया प्रत्यऽपि दृश्योऽश्यो वा दृश्यस्तावत् दृश्यानुपक्षम्नबाधितः श्र
क्षीकृतत्वाद्भवत्संशयविज्ञानवदिति न च वक्तव्यं त्वयि सर्चदृश्यस्त्वदृएमेव स्वभावनाषया बभाषे|अमूर्तः पुनः परः परलोकि
शत्वमस्मान् प्रत्यसिद्धम्। “कह सचमुत्तिम, जेणाहं सब्धसंनः को नामास्तु न चादृष्टविघटितस्य तस्य परलोकस्वीकार ई
सयच्छेदी। पुच्चसु वजं न जाणसी"त्यादिना प्रागेव प्रतिवित्यतोऽप्यदृष्टं स्पष्टं निष्टङ्कयते । भूतस्वरूपस्तु स्वभावो नरेप्रदरिद्रतादिवसदृश्यभाजोर्यमबजातयोरुत्पादकस्तुल्य एव |
हितत्वात्कार्यप्रत्यक्षतया भवतोऽपि च प्रत्यक्षमेव कर्म । विलोक्यते इति कौतस्कुतस्तयोर्विशेषः स्यात् तद्दर्शनात्तत्राह
तथा घटादिकार्यप्रत्यक्षतया परमाणव इति यदुक्तम् । “ तुह एनूतविशेषानुमानेन नामान्तरतिरोहितमदृष्टमेवानुमितिसिक
तमणुमाणसाहण" भिति तदेवानुमानमाह । मिष्टं मितोऽपि बानशरीरं शरीरान्तरपूर्वकमिम्मियादिमत्वात्त
अस्थि सुह सुक्खहेक, कज्जायो बीयमंकुरस्सेव । रुणशरीरवत् । न च प्राचीननवातीततनुपूर्वकमेवेदं तस्य त
सो दिहो चेव मई, वतिचारओ न तं जुत्तं ॥ द्भवावसान एव पदुपवनप्रेरितातितीवचिताज्वलनज्वालाकहा
जो तुझसाहणाणं, फले विसेसो न सो विणा हे। पप्लुष्टतया भस्मसा-द्भावादपान्तरालगतावभावेन तत्पूर्वकत्वा-1
कजतागो गोयम ! घमोव्य हेऊ य सो कम्म । नुपपत्तेः न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीर- प्रतिप्राणिप्रसिद्धयोः सुखदुःखयोर्हेतुरस्ति कार्यत्वादङ्करस्येव ग्रहो युज्यते नियामककारणाभावात् स्वप्नावस्य तु नियामकत्वं वीजमिति । यश्चेह सुखदुःखयोर्हेतुस्तकमवत्यस्ति तदिति प्रागेध व्यपास्तं ततो यच्छरीरपूर्वकं बालशरीरं तत्कर्ममयमि- स्यान्मतिः स्रक्चन्दनाङ्गनादयःसुखस्य हेतवो दुःखस्य त्वहिति पौफलिकं चेदमदृष्टमेष्टव्यमात्मनः पारतन्त्र्यनिमित्तत्याझिग- विषकएटकादय इति दृष्ट एव सुखदुःखयोहंतुरस्ति किमहडादिवत् क्रोधादिना व्यभिचार प्रति चेन्न तस्यात्मपरिणामरू- पृस्य कर्मणस्तद्धेतुत्वकल्पनेन । न हि दृष्टपरिहारेणादृष्टकपस्य पारतन्त्र्यस्वभावत्वात्तन्निमित्तभूतस्य तु कर्मणां पौबि- ल्पना सङ्गत्वमावहत्यतिप्रसङ्गात्तदयुक्तं व्यतिचारात्तथा हि कत्वात् एवं सीधुस्वादनोद्भवचित्तवैकल्यमपि पारतन्यमेव त- (जो तुल्लेत्यादि ) इह यस्तुल्यसाधनयोरिटशब्दादिविषयकेतुस्तु सीधुपौलिकमेवेति नैतेनापि व्यभिचारः ततो यद्योग- सुखसाधनसमायोरनिष्टार्थसाधनसंप्रयुक्तयोश्च द्वयोबहनांचा रात्मविशेषगुणलक्कणं, कापिझैः प्रकृतिविकाररूपं, सौगतैर्वास- फले सुखदुःखानुभवनलक्षणविशेषस्तारतम्यरूपो दृश्यते । नास्वजावं, ब्रह्मवादिभिरविद्यास्वरूपं, चादृष्टमवादि । तदपास्तं नासौ अदृष्टमपि हेतुमन्तरेणोपपद्यते कार्यत्वाद्धटवद्यश्च तत्र विशेषतः पुनरमीषां निवेधो विस्तराय स्यादिति न कृतः रत्ना- विशेषाधायको दृष्यहेतुस्तमौतम! कर्मेति प्रतिपद्यस्वेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org