________________
(२४५) अन्निधानराजन्छः।
कम्म
शब्दे) अधुना प्राधाकर्म यदाधाय निमित्तत्वेनाश्रित्य पूर्वो. नो जीवं विना युक्तिमत् ।" अन्यत्राप्युक्तम् । “अात्मत्वेनाशिक्तमतप्रकारमपि कर्म वध्यते तथाऽऽधाकर्मेति । तच्च शब्दस्प- एस्य, वैचित्र्यं तस्य यशात् । नरादिरूपं तच्चित्र-मदएं कर्मसंशरसरूपगन्धादिकमिति तथा हि । शब्दादिकामगुणविषया- झितम्" पौराणिका अपि कमसिद्धि प्रतिपद्यन्ते तथा च ते पाहु। भिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपि "यथा यथापूर्वकृतस्य कर्मणः,फलं निधानस्थमिवावतिष्ठते । तथा सुखाध्यागेप विदधाति तयुक्तम् । “दुःखात्मिकेषु विषयेषु सु. तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेघ मतिः प्रवर्तते" यत्त. खाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णव- पुराकृतं कर्म, न स्मरन्तीह मानवाः। तदिदं पारामध्येष्ट देव. पदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् " ए. मित्यभिधीयते । मुदितान्यपि मित्राणि, सुकुमाश्चैव शत्रवः । न तमुक्तं भवति । कर्मनिमित्तनूता मनोझेतरशदादय एवाधाक' है।मे तत्करिष्यन्ति, यन्न पूर्वकृतं वया। बौछा अथाहुः “इत म्त्युच्यन्ते इति । तपःकर्म तस्यैवाटप्रकारस्य कर्मणो बद्ध- एक न वा कल्पे, शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन , सृष्टनिधत्तनिकाचितावस्थस्यापि निर्जरातुनूतं बाह्यान्यन्तर- पादे विज्ञोऽस्मि निक्कयः । तदपि च कर्मपुद्गलस्वरूपं प्रतिपभेदेन द्वादशप्रकार तपःकर्मोच्यते। कृतिकर्म तस्यैव कर्म- त्तव्यं नामूर्तममूर्तत्वे हि कर्मणः सकाशादात्मनामनुग्रहोपघाणोपनयकारकमई सिकाचार्योपाध्यायविषये अवनामादिरूपमि- तासंजवात् श्राकाशादिवत् यदाह ( कर्म०) " तुल्यप्रतापोद्यतिनावः कर्म पुनरबाधामुखय स्वोदयनादीरणाकरणेन चोदी- मसाहसानां, केचिद्वजन्ते निजकार्यसिकिम । परेन नां मित्र.नि. माः पुत्राः प्रदेशविपाकेन्यो भवक्केत्रपुद्गलजीवेष्वनुभावं ददतो गद्यतां मे, कर्मास्ति हित्वा यदि कोऽपि हेतुः ॥१॥ विचित्रदे. नावकर्मशब्दनोच्यन्ते इति । तदेवं नामादिनिकपण द्रव्याधा- हाकृतवर्मागन्ध-प्रजावजातिप्रभवस्वभावाः केन क्रियन्ते भवनेऽ. कर्मोक्तमिह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाधिकार इति ॥ निवा-श्चिरन्तनं कर्म निरस्य चित्राः॥२॥ विवध्य मासानव गाथासकलेन दर्शयति । " अविहण उ कम्मण, पत्थ होईप- गर्भमध्ये, बहुप्रकारैः कवयादिभावैः । उद्वर्त्य निष्काशयते सहिगारेत्ति" गाथा कण्ठ्यमिति गाथाद्वयपरमार्थः । कर्मनिके- विन्याः, को गर्भतः कर्म विहाय पूर्वम्” यो० विका प उक्तः । आचा० १ श्रु० २ ० १ २० ।
[७] अकर्मवादिमतनिराकरणम् । (५) श्रथ कर्मशब्दं व्युत्पादयन्नाह ।
पौालिकावानिति नास्तिकादिमतमत्यसितुम् । तथा दिना
स्तिकस्तावन्नामिष्टवान् स प्रष्टव्यः किमाश्रयः परलोकिनोऽभाकीर जिएण हेउहिं. जेण तो भंत ! जामइ कम्मवि।
बादप्रत्यक्त्वाद्विचारातमत्वात्साधकाभावाद्वा हटान्नावो भवेक्रियते विधीयते अजनचूर्णपूर्णसमुझकवनिरन्तरपुमयनिचि.
तू । न तावत्प्रथमः पक्कः परसोकिनः प्राक्प्रसाधितत्वात् । नाप्यते लोके कीरनीरन्यायेन वयपः पिण्डबका कर्मवर्गणा व्य
प्रत्यवत्वाद्यतस्तत्तवाप्रत्यकं सर्व प्रमातणांचा प्रथमपके त्वमात्मसंबकं येन कारणेन ततस्तस्मात्कारणात्कर्म भएयते । इति
पितामहादेरप्यभावो नवच्चिरातीतत्वेन तस्य तवाप्रत्यक्त्यात् संबन्धः । केन क्रियते इत्याह । जीवन जन्तुना तत्र जीवति इ
तदनावे नवतोऽप्यभावो भवेदित्यहो नवीना वादवैदग्धी । द्वितीजियपञ्चकमनोवाक्कायवनत्रयोच्चासनिःश्वासायुर्वक्वणान् दश
यकल्पोऽप्यल्पीयान् सर्वप्रमातृप्रत्यक्षमएनिष्ट क्व निष्णातं नवप्राणान् यथायोगं धारयतीति जीवः । क इत्थंभूत इति चेत
तीति वादिना प्रत्येतुमशक्तः प्रतिवादिना तु तदाकसनकुशनः उच्यते । यो मिथ्यात्वादिकलुषितरुपतया सातादिदनीयादि
केवली ककीकृत एव विचाराकमत्वमप्यक्कम कर्कशतकस्तर्यकर्मणामनिनिर्वर्तकस्तत्फलस्य च विशिष्टसातादेरुपभोक्ता नर
माणस्य तस्य घटनात्। ननु कथं घटते तथा हि तदनिमित्तं कादिजवेषु च यथा कर्मविपाकोदयं संसर्ता सम्यगदर्शनझानचा
सनिमित्तं वा भवेत् । न तावदनिमित्तं सदा सत्वासत्वयोः रित्रसंपन्नरलत्रयाच्यासप्रकर्षवशाच निःशेषकर्मीशापगमतः प
प्रसङ्गात् । “नित्यं सत्वमसत्वं वा, हेतोरन्यानपेक्क्षणात्" यदि रिनिर्वाता स जीवः सत्त्वः प्राणी आत्मत्यादिपर्यायाः । उक्तं च
पुनः सनिमित्तं तदापि निमित्तमदृष्टान्तरमेव रागद्वेषादिकषाय"यः कर्ता कर्मनेदानां,भोक्ता कर्मफत्रस्य च । संसर्तापरिनिर्वाता,
कानुष्यं हिंसादिक्रिया वा प्रथमे पकेऽनवस्था व्यवस्था । द्विस ह्यात्मानन्यत्रकण" इति। कैः कृत्वा जीवेन क्रियते इत्याह । हेतु
तीये तु न कदापि कस्यापि कर्माभावो भवेत् । तता रागरे। निर्मिथ्यात्वाविरतिकषाययोगबवणश्चतुर्भिःसामान्यरूपैः । “प
षकषायकामुष्यस्य सर्वसंसारिणां नावात् । तृतीयपकोऽप्यसमिणीयत्तणनिन्हव-पोसग्वघाय अंतराएण | अच्चासायणया
पपादः पापपुण्यहेतुत्वसम्मतयो हिंसाईत्पूजादिक्रिययोयनिए, आवरणदुर्ग जीवो जण" इत्यादिनिर्विशेषप्रकारैरिहैवव
चारदर्शनातू । कृपणपशूपरंपराप्राणप्रहारकारिणां कप:घटनाक्ष्यमाणः। तदयमत्र तात्पर्यार्थः। क्रियते जीवन हेतुभिर्येम कारणेन
पटीयसां पितृमातृमित्रपुत्रादिघोहिणामपि केषांचिचपलचाततः कर्म नण्यत इति ॥ कर्म उत्तर पुण्यपापात्मके कर्मणि,सा
रुचामरश्वेतातपत्रपार्थिवश्रीदर्शनात् । जिनपतिपदपङ्कजपूजा[६] अथ कर्मसिलिं दर्शयति ।
परायणानां निखिलप्राणिपरंपरापारकरुणाकृपाराणामपि केषांकथमेतत्सिकिरिति चेत् श्हात्मत्वेनाविशिष्टानामात्मनां यदिदं चिदनेकोपवदारिख्यमुखाक्रान्तत्वावलोकनादिति । अत्र ब्रूमः देवासुरमनुजतिर्यगादिरूपं दमापतिरङ्कमनीषिमन्दमहादि- पक्षत्रयमप्येतत्कवीक्रियत एव प्राच्यादृष्टान्तरवशयोगो हि प्राण। रिजादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यमा प्रापत्सदा नावा- रागद्वेषादिना प्राणव्यपरोपणादिकुर्वाणः कर्मणा बाध्यते। न च नावदोषप्रसङ्गः। “नित्यं सत्वमसत्वं वा, देतोरन्यानपेकणात्" प्रथमपकेऽनवस्थादौस्थ्यमूसवयकरत्वान्नावात् । वीजादूरादिसहेतुकत्वान्युपगमे च यदेवास्य हेतुस्तदेवास्माकं कर्मेति मत- सन्तानवत् सन्तानस्यानादित्वनष्टत्वात् । द्वितीयेऽपि यदि मिति तत्सिरिः । यदबोचामः श्रीदिनकृत्यटीकोमा जीवस्थापना. कस्यापि कर्माभावो न भवेन्मा भूत् सिद्ध तावदष्टं मुक्तिवादे धिकारेऽमुमेवार्थम "क्ष्मानृषङ्ककयोर्मनीषिजड्यो सपनाप- तदनायोऽपि प्रसाधयिष्यते । तृतीये तु या हिंसावतोऽपि योः, श्रीमदुर्गतयोबझाबनवतोनी रोगरोगार्तयोः । सौनाम्यासु-। समकिरईत्पूजावतोऽपि दारिद्याप्तिः सा क्रमेण प्रागुपात्तस्य भगत्वसंगमजुषैस्तुल्येऽपि नृत्वेतरम् । यत्तत्कर्म निबन्धनं तदपि पापानुबन्धिनः पुण्यस्य पुण्यानुबन्धिनः पापस्य च फलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org