________________
(२४४) अभिधानराजेन्द्रः ।
कम्म
णयुक्तं जन्म ततो भवति । एकान्तरनिरवद्ये मोके स्वरूपतोऽती- दात् जारवाहनादिपरिग्रहः । कर्म घटकारलाहकारादिभेद वसावास्य कर्मणस्तस्याइतुत्वेऽपि मुक्तीच्चायाः कथंत्रित्सा- नायप्रधानोऽयं निर्देशो घटकारत्वलोह कारत्वादिभेदं कम्म पुनः। रूप्येप तहेतुत्वात् तद्वारतया प्रकृतोपयोगादिति हामीषामा-1 च दाब्दः पुनः शब्दार्थः शिल्पमिति । श्रा० चूअनाचार्य कर्म शयः। तदाह "तदयोग्यजन्मसंधान-मत एके प्रचकते । मुक्तावि- साचार्यकं शिल्पम यदि वा कादाचित्कं कर्मनित्यमध्यस्यमानं चापि यत् श्लाघ्या, तमःयकरी मता" । तस्याः समन्तभ- शिल्पमिति कर्मशिल्पयोर्नेदः प्रथमं जगवता प्रषभस्वामिना इत्वा-दनिदर्शनमित्यद" इति।।
सर्वाणि कृष्यादीनि कर्माणि देशितानि आ०म०दि। मुक्तीच्छापि सतां श्लाघ्या, न मुक्तिमशं त्वदः।
(३) न्यायमतसिद्धे पदार्थनेदे, तच्च पञ्चविधम् ।
" पतो कम्मं तयं च पंचविहं उक्खेवणमक्खेवणपसारणाद्वितीयात्साऽनुवृत्तिश्च, सा स्थाईदरचूर्णवत् ॥२॥
कुंचणागमण" कर्म पञ्चविधं तद्यथा उस्क्वेपणमवकपणमाकुडचनं चक्ताशयमेवाह "मुक्तीच्छापीति"द्वितीयात्स्वरूपालानुष्टानात |
प्रसारणं गमनमिति।आ०मद्वि० । प्रा००। सू०प्र० । घिशे० । सा तु वृत्तिश्चोत्तरत्राप्यनुवृत्तिमती च सा दोषहानिः स्यादई.
क्रियते का निर्वस्य॑ते ति कर्म । क्रियायाम, यथा कुम्नं प्रति रचूर्णवन्मएककादयत् । निरनुवृत्तिदोषविगमे हि गुरुलाघ
कर्तृव्यापारः । विशे० । कतुरीप्सिततमं कर्म इति परिभाषिते वचिन्तारप्रवृत्यादिकं हेतुस्तदभावाच्चात्र सानुबन्ध एव |
कारकमेदे. विशे० । यथा कुम्भकारः कर्तुरीप्सितमत्या क्रियदोपविगम इति भावः । तदुक्तम् "द्वितीयादोषविगमो, नत्वकान्तानुबन्धवान् । गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः"।
माणः कुम्भः कर्म । अg०११ अष्ठ । "कर्मनियों घट पव
क्रियमाणफ्रियया व्याप्यमान इति" प्रा० चू०१ मा हस्तककुराजचन्धमायं त-निर्विवेकमदः स्मृतम् ।।
मणि, सूत्र० १५० अ०। तृतीयात्साउनुबन्धा सा, गुरुनाघरचिन्तया ॥२५॥
(४) नामादितः कर्मनिकेपादि। तत्तस्मा सानुवृत्तिदोपविगमाददो द्वितीयमनुष्ठानं निर्विवेकं
नाम उवणाकम्म, दव्वकम्मं च नावकम्मं च । विवेकरहितं कुराजयप्रप्रायं कुत्सितराजाधिष्ठितनगरप्राकारतुल्यं तत्र लुरानाकोपऽवस्यैवात्राकानदोषोपघातस्य दुर्नि- दवम्मि तिणदसिता, अधिकारी भावकम्मेणं । वारत्वादिति भावः । तृतीयादनुवन्धकानुष्ठानात्सा दोषहानिः नामकर्म स्थापनाकर्म अव्यकर्म भावकर्म चेति चतुर्दा कर्मणो सानुबन्धा उत्तरोत्तरदोषापगमावहाऽत एव दोषाननुवृत्तिमती। निकेपः । अत्र नामस्थापने कुम्मे व्यकर्मशरीरजव्य शरीरव्यतितदुक्तं " तृतीयाद्दोषविगमः, सानुबन्धो नियोगतः। " गुरुला- रिक्तं तु तृणं वा दशिकानां बन्धनं वा अपसवणमिदं तेन कुम्नघपचिन्तयेत्युपलकणमेण दृढप्रवृत्याद।
काररथकारादिगतमपि व्यकर्म मन्तव्यम् । यद्वा व्यतिरिक्तं . गृहाधनूमिकाकल्प-मतस्तद् कैश्चितुच्यते ।
व्यकर्म विधा कर्मप्रव्यं नोकर्मव्यं वा कर्मव्यं ज्ञानावरणानदग्रफलदवेन, मतमस्माकमप्यदः ॥२६।।
दि कर्मपर्यायमापन्नाः कर्मवर्गणापुत्राः। यद्वा यज्ञानावरणादिअतः सानुबन्धदोपहानिकरत्वात्सनृतीयमनुष्ठानं कैश्चित्तीर्था
के कर्मबळं न तावदुदयमागच्चति तत्कर्मव्यं नोकमनव्यमातरीयगुडस्याद्यभूमिका दृढपीच्यन्धरूपा तत्कल्पं तत्तुल्यमुद
कुञ्चनप्रसारणोत्पेकणावोपणगमननेदात्पञ्चधा । जावतो द्विअफग्नदत्वेनोदारफदायित्चम तस्याद एतदुक्तमस्माकमपि मत
धा । भागमतो नोआगमतश्च श्रागमतः कर्मपदार्थज्ञाने आपम्। यथा हि गृहाद्यमिकाप्रारम्भदाय नोपरितनगृहं नङ्गफलं
युक्तं नोश्रागमतोऽष्टविधो ज्ञानावरणादिकर्मणामुदयः वृ०४ सपद्यते किं तु तदनुवन्धप्रधानमेव तत्वसंवेदनानुगतमनुष्ठानमु.
१०। ६३४ पत्रा नि०चूग प्राचाराङ्गनिर्युक्तौ तु॥ त्तरोत्तदोपविगमावहमेघ नवति न तु कदाचनाप्यन्यथारूप- नामवाणाकम्मं, दव्वकम्म पोगकम्मं च । मिति द्वा०१३ द्वा० । “कर्माक्लकृष्णं, योगिनविविधमितरे- समुयाणरियाव हिय, आहाकम्यं तवोकम्मं ॥ २ ॥ पाम" शुजफदं कर्मयागादिशक्यं,अजफदं ब्रह्महत्यादि, कृ
किइकम्मजावकम्मे, दसविहकम्मे समासो होइ । णमुनय संकीर्ण, शुक्लकृष्णं तत्र शुक्लं दानतपःस्वाध्यायादि
अविहेण उ कम्मेण, इत्थं होइ अहिारो॥ ३ ॥ मतां पुरुगणां,कृष्णं नारकिर्ष, वृक्नकृष्णं, मनुष्याणां,योगिनां तु विसकणमिति । द्वा० १६ द्वा०। जीवनवृत्ती, नपा०१०। जी
नामकर्म कमधिगून्यमनिधानमा स्थापनाकम्मै पुस्तकपविकाथै प्रारम्भे, पंचा०१ विव०।"कम्माणि तणहारगादीणि'
प्रादा कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना । ब्यकर्मश्रा० चू० १ ० । महारम्भादिसंपाये, स्था० ३ ० । अ
व्यतिरिक्तं द्विधा द्रव्यकर्म नोव्यकर्म च । तत्र तत्र व्यकर्मनानायके कृप्यादी, स्था०५ टा। पि । कल्प० । प्रा०चू।
कर्मवर्गणान्तःपातिनः पुयाः बन्धयोम्या वध्यमाना बहाश्चतु(२) अनाचार्य कर्म साचार्यकं शिल्पमथवा कादाचित्कं
धोंदीरणा इति । नोऽध्यकर्म कृपिबलादिकर्म । अथ कर्मशिल्पं कादाचित्कं वा कर्म शिल्पं नु नित्यव्यापारः भ० १२
वर्गणान्तःपातिनः पुत्रा व्यकम्र्मेत्यवाचिकाः पुनस्ता वर्गणा श०५०। सर्वकालिकं कर्म तं । तत्र कर्म सिकादिव्या
ति संकीर्तन्ते (आचा०) (प्रयोगकर्मसमुदानकर्मणोर्गणा स्वचिण्यासया कर्मादिस्वरूपं प्रथमतः प्रतिपादयात ।
स्वस्थाने अष्टच्या ) तत्र प्रयोगकर्मणेकरूपतया गृहीतानां कम
वर्गणानां सम्यरा मूसोत्तरप्रकृतिस्थित्यनुनावप्रदेशबन्धभेदेनामकम्प जमणायरिओ-बदस मिप्पमन्नहानिहियं ।
र्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थकिसिधाथि जाइयं, घयलोहाइजेयं वा॥
याचस्वीकरणं समुदायः तदेव कर्म समुदानकर्म तत्र मूसप्रकृति६६ पत् अनाचार्योपदेशज सातिदायमनन्यसाधारणं कर्म त- बन्धो ज्ञानावरणीयादिरुत्तरप्रकृतिवन्धस्तूच्यते उत्तरप्रकृतिबन्धो कमेट परिगृहाने । यन पुनः कर्म सातिदायमाचार्योपदेशजं प्र. झानावरणीयं पञ्चधा मतिश्रुतावधिमनःपर्यायकेवलावरणदा. ग्थनिबर्ड वा तत् शिल्पम् । तत्र कृषिवाणिज्यादि प्रादिश- तू प्राचा०१ श्रु०प्र०१०। (पिथिककर्म शरियावहिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org