________________
(२४१) कप्पेमागण अनिधानराजेन्डः।
कमढग कमाण-कल्पयत-त्रि कुर्वाणे, औ० । झा० । सूत्र) । " अस लम-पुं० वात् ७।२।६। इति किलिन्तवत् इन्वं वाचिकम्मेण चेच वित्ति कप्पेमाणे" वृत्ति जीविका कल्पयमानः कुर्वा- त्वान्न प्रा) । “योऽनायासः श्रमो देह-प्रवृतः श्वाससंगतः। क्रमः णस्तच्चील इत्यर्थः विपा०१ श्रु०३ अ० । दशा।
स इति विझेय इन्जियार्थप्रवाधकः" इत्युक्तबकणे श्रमभेदे वाच। कपोचिय-कल्पोचित-पुं० संहननश्रुतादिसंपदुपेतत्वेन प्रति- कमल-कपाडल-पुं० न० मएमनं मगमः कस्य जनस्य मगमं माकल्पप्रतियोग्ये, पंचा० १ए विव०॥
लाति-बा-कु-अर्द्धादि । करके, अमरः। वाचा कुण्डिकाकप्पोवग-कल्पोपग-पुं० कल्प आचारःस चेहेन्सामानिकस्त्र- याम, प्रश्न) अध०४अ)। नि।। तापसपानीयपात्रे, जं.)२ यस्त्रिंशादिव्यवहाररूपम्तमुपगताः । सौधर्मशानादिदेवलोक- वकः । पकवृक्के, वाच।। निवासिषु वैमानिकदेवेषु, कलगोत्पन्नान् दर्शयति । कमकरण-क्रमकरण-न) शरीरनिप्पत्युरकालं वासयुथस्थवि
से किं तं वेमाणिया माणिया विहा पामत्ता तं जहा| रादिक्रमेणोत्तरोत्तरेऽवस्थाविशेष, सूत्र०अ०१ मा कप्पोवग्गा कप्पाईया य से किं तं कप्पोवग्गा कप्पोव- कमजोग-क्रमयोग-पुं० परिपाटीव्यापारे,"इमेण कमजोगेणं, भग्गा वारसविहा पामत्ता तं जहा सोहम्मा ईसाणा सणं- त्तपाण गसए" दा० अ० । योगक्रमे,-पु० अस्मिन् योगे कुमारा माहिंदा बंगलोया लंतया महामुक्का सहस्सारा
एतावत्याचाम्बानि श्यन्ति निर्विकृतिकानि इत्थं घा देशादयः आणया पाणया पारणा अच्चुया ते समासो दुवि
क्रियन्ते तथा विकृतयः काः कुल योगे करू पन्ते न घेत्येचं प्रमे,
वृ०१ उ. हा पामत्ता तं जहा पज्जत्तगा य अप्पज्जत्तगा य से तं
कमढ़-कम-पुंकम- अन् । गे ढः | १ | 0 | इति - कप्पोवग्गा ॥
स्य ढः प्रा० । कम, स्त्रियां जातित्वात् डी । बंशे, शब्दरका (सोहम्मा ईसाणा श्त्यादि) सौधर्मदेवलोकनिवासिनः सौधर्माः
शकीवृक्के, पुं० धरणिः । याच० । पाश्वप्रनिजिते तपस्थिईशानदेवलोकवासिनः ईशानाः एवं सर्वत्रापि भावनीयम् । तत्र |
नि, तकृत्तं चेत्थम- अन्येधुवावस्थः स्वामी एकस्यां दिशि गतात्स्थ्यात्तद्यपदेशो यथा पञ्चादेशनिवासिनः पञ्चामा इति प्र.
तः पुप्पादिपूजापकरणसहितान्नागरांश्च नागरीनिरीश्य पते का० १ पद (७७ पत्र०) |
क गन्तीति कंचित्पप्रच्च । स ाह प्रनो ! कुत्रचित् अस्ति कप्पोववामग-कल्पोपपन्नक-पुं० कटपेषु सौधर्मादिषु उपपन्नाः देशवास्तव्यो दरिको मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकल्पोपपन्नाः चं० प्र०१६ पाहुए। सौधर्मादिदेवलोकोत्पन्नेषु वै- कैर्जीवितः कमग्नामासीत् । स च एकदा रन्नाभरान्वीत य पहा! मानिकदेवेषु, ज० ७ वक० । स्था० ।
एतत् प्रागजन्मतपसः फलमिति विचिन्त्य' पञ्चान्यादिमहाककफल-कटफल-पुं० कटात श्रावृणोत्यन्यरसं कट क्विप-कट फ. पानुष्टायो तपस्वी जातः सोऽयं पुर्या बहिरागतोऽस्ति तं पूजिसमस्य कगट मतदपशषस क पामूर्व बुक् ८।२। ७७ इति तुं लोका गच्चन्तीति निशम्य प्रन्नुरपि सपरिवारस्तंद्र ययौ। टलुक प्रा० । कटुरसतया अन्यरसावरकफलके कायफन इति
तत्र काष्ठान्तर्दधमानं महासप्प झानन विज्ञाय करुणारससमख्याते श्रीपर्णीवृत्त, अमरः ।
डो भगवानाह । अहो मूढ! तपस्विन : किं दयां बिना वृथा कफ-कफ-पुं० केन जोन फाति फल-म । शरीरस्थेधातुभेदे,
कष्ट करोषि । यतः “ कृपानदीमहातीरे, सर्व धर्मास्तृणाङ्कराः।
तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम्"। इत्याकाय क्रद्धः वाच । “कफो गुरुर्हिमः स्निग्धः प्रक्लेदी स्थिरपिच्चिनः" ।त.
कमठोऽवोचत् । राजपुत्रा हि गजाश्वादिक्रीमा कतु आनन्ति स्य कार्यश्च " श्वतत्वशीतत्वगुरुत्वकएरु-स्नेहोपदेहस्तिमितत्वलेपाः । उत्सधसंपानचिरक्रियश्च, कफस्य कर्माणि वदन्ति
धर्म तु वयं तपोधना एवं जानीमस्ततः स्वामिनाऽग्निकुएमात्
ज्वाकाष्ठमाकृप्य कुगरेण द्विधा कृत्या च तापव्याकुलः सर्पो तझाः" ।१ । स्था०४०॥
निष्काशितः । स च जगवन्नियुक्तपुरुषमुखान्नमस्कारान् प्रत्याकबंध-कबन्ध-" मनुष्याणां सहस्रेषु, हतेषु हतमूर्द्धसु । त
ख्यानं च निशम्य तत्वणं विपद्य धरणेन्छो जातः । अहो ज्ञानी दावेशात्कबन्धस्या-देकोऽमूर्धा क्रियान्वित " इत्युक्तलक्षणे शि
शति जनैः स्तूयमानः स्वामी स्वगृहं ययी । कमऽपि तपस्तरोहिते क्रियासहिते देहे, अस्त्री० श्रमरः । तदेहस्य शिरःशू
प्या मेघकुमारेषु मेघमाझी जातः १५४ कल्प० । ती । जले, न्यत्वेऽपि धायोः सम्यग्निस्सरणानावेन वायुना संबन्धसत्वा
न. "जडो तु होत्ति कमढं खरंटो न जो मझो तं कमद नाति" त क्रियानव इति बोध्यम् प्रश्न अध) ३ अ० । मेघे, जले,
नि० चू० ३ ०। साधुजनप्रसिद्धे पात्रनेदे, "नुजामो कमढराक्षसभेदे, वाच०।
गादिसु" कमढगं णाम करोटगागारं अगेण कज्जति कमकं कजध-कभन्न-न। कपाले, घटादिकपरे,श्रणअन्तका"कन
नाम शुष्कोपेन सबाह्यान्यन्तरमितकांस्यकट्टोरकाकारं साधुखसंगाणसंगिए" नपा०२०॥
भाएडम्' नि० चू० १०।। कम-क्रम-पुं० क्रम नावकरणादी यथायथं घञ् मान्तत्वाद
कमढग-कमक-न० चोलपट्टकस्थाने प्रायिकाणां धाय्ये च. द्धिः । पादविकेपे पादे, हेमचं० । वाच । पिं० अर्हत्क्रमाम्नोज
तुर्दशे औधिकोपधौ, " चउद्दसे कमढए होति" वृ०३ उ० । जवमहतां श्रीतीर्थकराणां क्रमाश्चरणाः । व्या०५ अध्या० । पौर्वापर्ये, द्वा०२६ द्वारा परिपाट्याम् अनुक्रमे, नि० चू०१ ला
"कमढगं अटुगमयं कंसभायएसंगणसंचियं चोलपटाये श्रा० म०प्र० । वृथा उत्त० । श्राव०। विशे०। "पुवाणुपुचि न
चोहसमं भवति" नि०चू२२ उ०। तच्चाष्टकमयमेकैकं संयकमो" यह क्रमस्तावत् द्विविधः पूर्वानुपूर्वी वा पश्चानुपूर्वी च ।
तीनां निजोदरप्रमाणेन विज्ञेयम् वृ०३ उ०। अनानुपूर्वी किन कर्म एव न भवति असमन्जसत्यात, विशे०
कमढगमाणं जदर-प्पमाए ओ संजईण विष्णेयं । मादायाम, स्था० ४ ग०। नियमे च वृ० १ उ०।
सइ गहणं पुण तस्स, बहुसगदोसा मा तेसि ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org