________________
कमढग
कमगमानं स्वरूपसंबन्धि उदरप्रमाणतो निजोदप्रमाणेन संयतीनां विशेयं सदा ग्रहणं पुनस्तस्य कमठकस्य लहुसकदोषादित्यल्पत्वापराधादासां संपतीनां लम्पनग्रहणी अमा कुशलपरिणामभावादिति गाथार्थ पं० प०। कमी-कमडीतून स्थिले कम मन्दयती
व्य० २ उ० ।
कम (न) णक्रमण न० कमु पादविशेषे भावे खुद गती प्रतिक्रमणं प्रति निवृत्तिक्रमे प्रवर्तने आ०० अ० प्र० श्राचार | ( पडिक्कमण शब्दे तथा व्याख्या) कमणि क्रमणीय त्रिक्रमणा, श्री० । कमणिया क्रमणिकाखी० उपानहि ० २४० म कयोरपि उपानहशब्दे चारणमुरुम) कमणि-क्रमणी मत्- त्रि० सोपानत्के, “गविज्ज भूमिगतोइ कमणिलो " भूमिगतान् गर्व करोति श्रहो श्रहं सोपानत्को व्रजामि वृ० ३ उ० ॥ कमपि क्रमभिन्न- न० त्रयोदशे सूत्रदोगे, यत्र क्रमो नाराध्यते यथा स्पर्शनरसनत्राणचक्षुः श्रोत्राणामर्थाः स्पर्शरसमरूपशब्द इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति व्यात् इत्यादि विशे० ॥ श्र०म० द्वि । अनु२ । यथा वा " धरणीधरहीन्द्रपसागरान् गम्भीरनयनमुखवत स्थैर्जयति " वृ० १ २ ।
( २४२ ) अभिधानराजेन्द्रः ।
-
-
कममरण - क्रममरण - न० पूर्वस्पृष्टाकाशप्रदेशादिभ्यो ऽयवधा नतः प्राणपरित्यागे कर्म० । कमल-कम-कम-वृपदिकसंस्कृत
| ।
देव प्राकृते प्रा० लोख पैशाच्या ८४७ इति सस्थाने लकारविधानात् पैशाच्यामप्यादेशान्तरं न० प्रा० । हरिविशेपे, "फुण्यकमल कोमलुम्मीलियं "फुलं विकसितं तथ तदुत्पत्य कमलो हरिष कम लोलकली तयो कोमलमकठोरं दानां नयनयोधोन्मीलितमुन्मीलनं यत्र प्रभाते ततथा "अनु० प० शा० । विपा० ॥ श्र०। दशा०] सूय्यंवोध्ये, ज्ञा० श्र० । पद्मे, न० कल्प० । कमलं पद्ममरविन्दं पङ्कजं सरोजमिति पर्यायाः विशेष | चतुरशीतिकमलातसहस्रे ००२ पाडु कालस्य पिशाचेन्द्रस्याग्रमहिष्याः कमलाया श्रनन्तरपूर्वमनुव्यभवे पितरि पुं० शा० २ श्र० । धूर्ताख्यान कल्पितपोतनपुरे - सिंह राशः कमलाभार्थ्याने दर्शकम भेजे, सलिले ताप्रे, हेम० सारखपचिणि
।
पाटलवर्णे, तद्वति, त्रि० वाच० । कमलायाः कालाप्रमहिष्याः सिंहासने, न० ज्ञा० २ श्रु० |
Jain Education International
२ पाहु० ।
कमलकलाब कपझकलाप पुं० कमलस, कल्प० । कमला रिरायमाण-कमलकलापपरिराजमान त्रि०कमलसमूहेन सर्वतः शोनमाने, प० ।
कमलतिल या कमलतिलका स्त्री० रथसेनस्य रायसी कुक्षिसम्भवाय पुण्याम, दर्श० (तस्याः स्वयंवरादि ममणवल्लह शब्दे) कमलप्पभ-कमलमन - पुं० स्वनामख्याते श्राचार्ये, कमलप्र
कमलगागम
भाचार्येण तीर्थमान दोन विफलीकृतमिति प्रने । अकस्मात् स्त्रीसंघट्टे जाते लिङ्गिभिः प्रश्ने कृते चतुर्थवतस्य प्रशस्तत्व त्रिरूपण त्र कृणप्रमादेन तद्विफलीकृतमिति प्रसि द्धिः श्येन० ३ उला० १६४ प्र० । कमलप्पा- कमलपना-श्री० कास्य पिशाचेन्द्रस्याप्रमदि घ्याम्, स्था० ४ ० न० (तस्या भवान्तर मथामहिसी शब्दे उक्तम्) |
कमलमियमकााग्रमहिष्याः कमलादे
कमलायां राजधान्याम् स्वनामख्याते नवने, झा० २ श्रु० । कमलमिरी - कमलश्री - स्त्री० कालाग्रमहिष्याः कमलाया मातीरे [झा० २ ० ।
कमल से कम छन् पुं० कमनाम हिनि, सं०] (यस्य सुता पद्मिनी - पउमिण शब्दे कथा ) तस्यान्यस्य वा ऋऋजुव्यवहारे यथार्थ मणने कथा ध० र० ।
o
★
कमला कमला- स्त्री० कालस्य पिशाचेन्द्रस्याग्रमहिष्याम, स्था० [४] वा० भ० भवान्तरमामडिसी शब्द उत्तम तया कल्पितपोतनपुर राजवजूसिंहस्य भार्य्यायाम, दर्श०] लक्ष्म्याम्, को बनाम जम्बीर उन्दोनेक वृत्तरत वल्यां द्विषोक्तम् यथा “ द्विगुणनगणसहितः, सगण इह हि विदितः। फणिपतिमतिचिमा शितिष जयति कमला सुन प्र मिता सगवाविदिता कम गुरुते यदि सत् कवयो विलसन्मतयो - ऽभिधया कमलेति तदा कन्यन्ते" वाचः। कमलागर - कमलाकर - पुं० कमलानामाकर उत्पत्तिस्थानम् । पद्महाय अनुपान समूदे च वाचण कमलागरखं (मं) मोहय-कमलाकर (प) एक छ कमलाकरा = हदादयस्तेषु यानि खएमानि नलिनीखरामानि कमवनानि तेषां बोधको यः स कमलाकरख एमबोधकः कमलवन" Яа विकाश के सूर्ये "कमनागरमोहम्म रे २ श० १०० । कल्प० । दशा० । झा० ।
3
-
कमलापीड (मेल) कमी (मेघ) पुं० [जरतचक्रवर्तिखनापतिसत्के अश्वरत्ने, जं० ३ वñ० । ( तस्य वर्णको भरह शब्दे आपातकिरातविज्ञाधिकारे।
कमलामेला कमनाला त्री० देवपुत्रनिषधात्मज्ञसागरचजार्थ्यायाम्, विशे० आ० म० प्र० आ० क० आव० ( (aस्या उद्वाहः अनुयोग शब्दे उदाहृतः ) ।
कमलासण - कमलासन - पुं० कमलमासनं यस्य । चतुरानने प्रह्मणि, वाच० । पुत्रि किर नारयरिसिणा कमलासगो पु
०२८० ॥
मग कमलाङ्गन० चतुरशीतिमहातसह ज्यो कमाल-कमलोबल १० कमलपरिमरिमते, "खरं या क
- -
मलुजलं " व्य० ४ ० ।
कमवोच्छिज्ज माणबंधोदया क्रमव्यवच्छिद्य रोदया श्री० क्रमेण पूर्वबन्धः पचादय इत्येषं रूपेण व्यवद्यमान वासवाः कमप्यविद्यमानवत्योदयाः कर्मप्रकृतिभेदे, पं० सं०। (ताश्च पमशीतयः कम्म शब्दे वक्यन्ते ) । कमसो क्रमम् कारकार्थवृते क्रमात् वीप्सायां शब् कर्म कर्म क्रमेण क्रमेणेत्यादिकेऽर्थे याच पं० [सं० कमेलगागम-क्रमेलका गम-पुं० उष्ट्रागमने श्रजां निष्काशयतः
2
-
-
For Private & Personal Use Only
www.jainelibrary.org