________________
(२३७) कप्पसुत्त अनिधानराजेन्द्रः।
कप्पसुत्त पञ्चभिरेव दिनैः कल्पसूत्र वाचनीयं तच्च यथा देवेषु इन्द्रः र्या तया च बहुप्रार्थित एकः पुत्रः प्रसृतः । स च बालक प्रासतारासु चन्छः, न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु ने पर्युषणापर्वणि कुटुम्बकृतामष्टमवार्तामाकार्य जतस्मृतिः रम्भा, धादित्रेषुभम्भा, गजेषु ऐरावणः, साहसिकेषु रावणः, बु- स्तन्यपोऽपि अष्टमं कृतवान् ततस्तं स्तनपानमकुर्वाणं पर्युषितकिमत्सु भन्नयः,तीर्थेषु शत्रुजयः,गुणेषु विनयः,धानुष्केषुधनंजयः मावतीकुसुममिव म्लानमालोक्य मातापितरी अनेकान् उपायांमन्त्रेषु नमस्कारस्तरुषु सहकारस्तथा सर्वशास्त्रे शिरोमणि
श्वक्रतुः । क्रमाश्च मूी प्राप्तं बालं मृतं ज्ञात्वा स्वजना भूमी भावं बिभर्ति । यतः "नार्हतः परमो देवो, न मुक्तेः परसंपदम्।
निक्षिपन्ति स्म । ततश्च विजयसेनो राजा तं पुत्रं तहःखेन त. न धीशत्रुजयात्तीर्थ, श्रीकल्पान्न परं श्रुतम्"।१। तथायं कल्पः पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुनटान्प्रयामास । इतसाक्षात्कल्पद्रुम एव । तस्य च अनानुपूर्व्या उक्तत्वात् । श्रीवी- श्व अष्टमतपःप्रनावात्प्रकम्पितासनो धरणेन्छः सकलं तत्स्वरूरचरित्रं वीजम् , श्रीपार्श्वचरित्रमङ्करः, श्रीनेमिचरित्रं स्कन्धः, | पं विझाय नूमिस्थं वात्रकममृतच्छटया आश्वास्य विप्ररूपं कृश्रीऋषभचरित्रं शाखासमूहः, स्थावरावली पुष्पाणि, सामाचा- त्वा धनं गृहतस्तानिवारयामास । तत् श्रुत्वा राजाऽपि तत्रागरीशानं, सौरभ्यं फलं मोक्षप्राप्तिः । किं च वाचनासाहाय्यदा- त्योवाच । भो नूदेव ! परम्परागतमिदमस्माकमपुत्रधनग्रहणं ना-साक्षरथुतेरपि।विधिनाऽऽराधितः कल्पः, शिवदोऽन्तर्भ- कथं निवारयसि । धरणोऽवादीत् । राजन् ! जीवत्यस्य पुत्रः ।। वाष्टकम्" ११ एगग्गचित्ता जिणसासणम्मि,, पभावणा पूअप- कथं कुत्रास्तीति राजादिभिरुक्ते भूमिस्थं जीवन्तं बालकं सारायणा जे । तिसत्तवारं निसुगंति कप्पं, भवामवं गोश्रम ! ते कात्कृत्य निधानमिव दर्शयामास । ततः सर्वैरपि सविनयैः स्वातरंति"।२। एवं च कल्पमहिमानमाकर्ण्य तपःपूजाप्रभाव. मिन् ! कस्त्वं कोऽयमिति पृष्टे सोऽवदत् । अहं धरणेन्द्रो नागनादिधर्मकार्येषु कष्टधनव्ययसाध्यषु आलस्यं न विधेयं स- राजः कृताएमतपसोऽस्य महात्मनः साहाय्यार्थमागतोऽस्मि । कलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात् । य- राजादिनिरुक्तं स्वामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृथा वीजमपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एच फलनिष्पत्ती तम् । धरणेन्द्र उवाच राजन् ! अयं हि पूर्वनवे कश्चिद्वणिकपुत्रो समर्थ नान्यथा एवमयं धीकल्पोऽपि देवगुरुपूजाप्रभावनासा- बाल्येऽपि मृतमात्रक आसीत्। स च अपरमात्रा अत्यन्तपीड्यधर्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफलहेतुः । अन्य- मानो मित्राय स्वं दुःखं कथयामास सोऽपि त्वया पूर्वजथा" इक्को वि नमुकारो, जिणवरवसहस्स वद्धमाणस्स ॥ सं- न्मनि तपो न कृतं तेनैवं पराजवं बसे । इत्युपदिष्टवासारसागराश्रो, तारे नरं व नारि वा"। इति श्रुत्वा किंचि- न् । ततोऽसौ यथाशक्ति तपोनिरत आगामिन्यां पर्युषणामत्प्रयाससाध्ये कल्पश्रवणेऽपि नालस्यं भवेत् कल्प० । कल्प- वश्यमष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वासूत्र केन वृत्तम् । अथ पुरुषविश्वासे वचनविश्वास इति श्री. प। तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकल्पसूत्रस्य प्रमाणता वक्तव्या । स च चतुदर्शपूर्वविद्युगप्रधान- कणस्तत्र निक्तिप्तस्तेन च कुटीरके ज्वलिते सोऽपि मृतः । अश्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्य अष्टमाध्ययमतया प्रत्या- एमध्यानाच अयं श्रीकान्तमहेन्यनन्दनो जातस्ततोऽनेम पूर्वख्यानप्रवादाभिधानात् नवमपूर्वात् उद्धृत्य कल्पसूत्रं रचित- जवचिन्तितमष्टमतपः। सांप्रतं कृतं तदसौ महापुरुषो बघुका वान् । ( कल्प० ) तस्मादतन्महापुरुषप्रणीतत्वान्न सामान्य अस्मिन् नवे मुक्तिगामी यत्पाबनीयो नवतामपि महते उपकागम्भीरार्थ च । यतः "सब्वनईणं जा हुज, वालुआ सव्वोदहीण- राय नविष्यतीति उक्त्वा नागराजः स्वहारं तत्कएचे निक्तिप्य जं उदय । तत्तो पणतगुणियो, अत्थोइ कस्स सुत्तस्स" ॥१॥ स्वस्थानं जगाम । ततः स्वजनैः श्रीकान्तस्य मृतकार्य विधाय "मुखे जिह्वासहसं स्यात्, हृदये केवलं यदि । तथापि कल्प- तस्य नागकेतुरिति नामदत्तम् । क्रमाञ्च स बाल्यादपि जितेन्द्रिमाहाम्यं, वक्तुं शक्यं न मानवैः”।२। अथ तस्य श्रीकल्पस्य
यः परमश्रावको बभूव । एकदा च विजयसेनराजेन कश्चित् अ. वाचने श्रवणे च अधिकारिणो मुखवृत्त्या साधुसाव्यस्तत्रा
चौरोऽपि चौरकलङ्केन हतो व्यन्तरो जातः स समग्रनगरविधापिकालतो रात्री विहितकालग्रहणादिविधीनां साधूनां वाच
ताय शिला रचितवान् । राजानं पादप्रहारेण रुधिरं वमन्तं सिंहानं श्रवणं च साध्वीनां निशीथचूायुक्तविधिना दिवाऽपि त- सनाद्भूमौ पातयामासातदाच नागकेतुः कथमिमं सङ्गप्रासादवि. था श्रीवीरनिर्वाणादशीत्यधिकनवशत (१०) वर्षातिक्रमे ध्वंसं जीवन् पश्यामीति बुद्ध्या प्रासादशिखरेप्रारुह्य शियां पामतान्तरेण च त्रिनवतियुतनवशत ( ६६३ ) वर्षातिक्रमे णिना दक्षे ततः स व्यन्तरीऽपि तत्तपःशक्तिमसहमानः शिवां ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे- संहृत्य नागकेतुं गतवान् तद्वचनेन नपानमपि निरुपम कृतसभासमकं समहोत्सवं श्रीकल्पसृत्व वाचयितुमारग्धम् । ततः वान् । अन्यदा च स नागकेतुर्जिनपूजां कुर्वन् पुष्पमध्यस्थिप्रभति चतर्विधोऽपि सः श्रवणोऽधिकारिवाचनेत विनियो तसर्पण दष्टोऽपि तथैवाव्यग्रो भावनारूढः केवलहानमासादिगागुष्ठानः साधुरये । श्रथ अस्मिन् वार्षिकपर्वणि कल्पश्रवण- तवान् । ततः आसन्नदेवतापितमुनिवेषश्चिरं विहरति स्म । एवं वत् । इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि तद्यथा चैत्य- नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयम् । इति परिपाटी १ समस्तसाधुवन्दनं २ सांवत्सरिकप्रतिक्रमणं ३ मि. श्रीनागकेतुकथा । अथ श्रीकल्पसूत्रे त्रीणि वाच्यानि यथा थः साधर्मि कलमापणम् ४ अष्टमं तपश्च ५ एषामपि कल्पश्रवण- | पुरिमचरिमाणं कप्पो, मंगलं वच्माणतित्थ स्मि । वहाञ्चितदायकत्वमवश्यं कर्तव्यत्वं जिनानुसातत्वं च झेय- इह परिकहिया जिण-गणहराश्थेरावनीचरितं ॥२॥ म । तत्र अष्टमं तपः उपवासत्रयात्मकं महाफाकारणं रत्नत्रय- (पुरिमचरिमाणति ) ये श्रीऋपभवीरजिनयोः (कप्पत्ति )। धदान्यं शल्यत्रयोन्मूलनं जन्मत्रयपावनं कायवाङ्मानसदोषझो- अयं कल्पः आचारः यवृष्टिर्भवतु मा वा परमवश्यं पर्युषणा पकं विश्वत्रयायपदापर्क निःश्रेयसपदाऽभिमाषुकैरवश्यं क- कर्तव्या । उपलकणत्वात् कल्पसवाचनीयं च ( मंगसमित्ति) तव्यं नागकेतुवत् । तथा हि चएमकान्ता नगरी तत्र विजय-- एकः अयमाचारः अपरं च मङ्गलं मङ्गलकारणं जवति । वर्षमासेनो नाम राजा श्रीकान्ताख्यश्च व्यवहारी। तस्य श्रीसखीभा- नतीर्थे कस्मादेवमित्याह । यस्मादिह परिकथितानि (जिणत्ति)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org