________________
(२३६) कप्पववहार अभिधानराजेन्द्रः।
कप्पसत्त पगरणे चेडणुकंपा, दवि दहि होयगारीणं । इत्यर्थः । शन्जियनियमो नोदियविसयपयारनिरोडो वा सोईजह न मे बीयभत्तं, राहादिएहं जहणवयस्स ।
दियपत्तेसु धा प्रत्येसु रागदोसनिग्गहो जाव फासिदियं नो ई
दियं अकुसबभणनिरोहो वा कुसत्रमणो इरणं वा मणसो या एवं अप्पत्त चिय, पुव्वगतं के मा हु मारहिंति ।
एगत्तीभावकरण कोहस्स उदयनिरोहो वा उदयपत्तस्स वा नो उ परिऊण ततो, हेटाओ तारियं तेहिं ( दारं )। विफसीकरण जाव लोभस्स तपसा नियमेन ज्ञानेन च संप्रयुक्तो मा यदु वोच्छिन्जिहिती, चरणणुओगोत्ति तण णिज्जूढं । वृक्तः । किं च सम्यग्दर्शनचारित्रतपोनियमः संयमस्तं समयवोच्चिएहे बहुयम्मी, चरणालावो भविजाहि ॥
कादेव तत्पुरुषः समासः । ज्ञानदर्शनतपश्चारित्रात्मक एव वृक्तः कहं पुण तेण गेहं तु, दिएहाई तत्थिमो तु दितो ।
केवन्नममितझानी केघृत अमितश्रिभावे धातुप्चेच भूवादिप
रिपवितस्य केवृतमति अलच्प्रत्यये कवलमिति भवति । केवलं जह कोइ दुयारो होसु, सुरनिकुसुमो न कप्पदुमो ॥ कृत्स्नं प्रतिपूर्ण समग्रं साधारणमनन्तविषय असंख्येयप्रदेशमतीपुरिसा केइ असत्ता, तं आरोहणकुसुमगहणट्ठा । तानागतवर्तमानजावावभासकमिति पर्याया। समाने केवलं ज्ञानं तेसिं अणुकंपट्टा, कोइ समत्तो समारुज्झ॥
भावप्रमाणनूतं जीवादयः पदार्धाः प्रमेयममितझानी इत्यर्थः । घेत्तुं कुसुमासुहगह-ण हेतुगं गंथिचं दझे तेसिं । ततस्तेन जगवता नाबाहुना पूर्वरत्नाकरश्रुतसमुद्रात्प्रयत्नेनाहृतः
उद्धृतमित्यर्थः न तु स्वच्छया तेनासौ श्रुतकर्ता ऋषीत्यपदिश्यते तह चोइसपुचतरं, आरूढो जवाहू तु ।
ऋषीत्ययं स्थानार्जवायति ऋषिः यस्मादसौ भगवता नार्जवे अणुकंपट्ठा गुथितुं, सूयगरुडस्एप्परिव वेवीरा । सम्यग्दर्शनशानचारित्रात्मक निर्वाणमार्गे व्यवस्थितः यादि(दारं) तं पुण तो वएसेण, वेव गहितं ण सेच्छाए । भिश्च समितिभिर्युक्तः इत्युका ऋषिः “से पुण अप्पणो इच्छाप अएिहह गहिए दोसो, असाहगा होंति नाणमाईणं । सुत्तं अत्थं वा करे तस्स सुत्ते च बहु अत्थे चढ गुरु आ
णाश्य विराहणादिहंतो वंदणजेरी य वासुदेवस्स असिवप्पकेसवरीणीतं, वक्खातं पुव्वसामए ।
समणे सा कृता कंथा पच्चा अहया न प्पसमे एव सच्छंदविअहवा तिगिच्छओ तु, जाण हियं वा वि ओसहं देजा। गप्पिए सुत्तं मोक्त्रस्त असावकं भवति । वितिया पसत्था नतोहिं तु ण वा कज, सिघी विवरीयए नवति ॥ प्पत्ती बने यथा दोएह वि नेरीण कप्पववहारा पुण पुरिसं पपं० जा०॥
रिक्खिकण दिजंति जहा आश्सुए पुरिसा परिसा। परियासेनघआयारदसा जम्हा तेण भगवता आयारपकप्पा दसाकप्पा
णकुमग गाहा एवं सुसिस्सदिजंति" तत्र शैनघनविष्कुएढचाव्यवहाराय नवमपुवनीसंदलता निजूढा तेनासी पूजाईः। श्या.
सनीमशकमार्जारादयः अनर्हाः हंसमेसजबूकादयो योग्याः। यारपकप्पइति विधिः । यस्मात्तत्र दसविधो आचारः झानद
तस्मिन्कल्पे किं वय॑ते वर्णनीयं वयं गमनीयं दर्शनीयमिर्शनचारित्रतपोवीर्याचारश्च प्रकल्प्यते ख्याप्यते प्रज्ञाप्यत इत्यर्थः
त्यर्थः । नच्यते कप्पे य कप्पिए चेव गाहा कल्पो नाम नीइत्यतः आचारप्रकल्पः दशाकल्पव्यवहाराणांपूर्वोक्तं निरुक्तंचा
तिर्मर्यादा व्यवस्था आचरणमित्यनान्तरम् पं० चू०॥ रित्र इति । चारित्तरक्खणघा गाहा पञ्चप्रकार चारित्रं सा- कप्पविमाणेववत्तिया-कल्पविमानोपपत्तिका-स्त्री० कल्पेषु देमायिकाद्यम् । अथाख्यातपर्यवसानं तस्य रक्कणार्थ नूति
वलोकेषु न तु ज्योतिश्चारे विमानानि देषावासविशेषाः। प्ररज्वाः परिपालनार्थमित्यर्थः सूत्रकृताङ्गस्योपरि व्यवस्थापितः ।।
थवा कस्पाइच सौधर्मादयो विमानानि च तऽपरिवर्तित्रैवेयकाकिमर्थ सूत्रकृनाङ्गस्योपरि व्यवस्थापितः पादौ च न व्यव
दीनि कल्पविमानि तेषु उपपत्तिरुपपातो जन्म यस्याः सकाशात स्थापितमुच्यते। सूत्रोपदेशादिति यस्माद्यवहारसूत्रे तृतीयोहे
सा कल्पविमानोपपातिका। केवल्याराधनाजेदे, ज्ञानाचाराधनाशकेऽप्युक्तम् । त्रिवर्षपर्यायस्य कल्प्यतेप्राचारप्रकल्प ति। तथा
याम, एषा च श्रुतकेवल्यादीनां भवतीति स्था० ३ ग०(व्याव्यवहारस्यैव दशमोद्देशके सूत्रमस्ति त्रिवर्षपर्यायस्य कलप्यते
ख्या आराहणा शब्देऽवसेया) सूत्रकृताङ्गमुद्देष्टुमेतदर्थ सूत्रकृताङ्गस्योपरि कृत इति । किं कारणं तेण जगवता नवमात्रओ पुवायो नाणिो नच्यते।उस्साप्प- कप्पसुत्त-कल्पसूत्र-न० दशाभुतस्कन्धान्तर्गतेऽष्टमेऽध्ययने, प. णिसमणाण गाहा जम्हा उस्सप्पिणीदोसेण परिहायति साहण रम्परया केत्रे, चतुर्मासीस्थितसाधवः श्रेयोनिमित्तमानन्दपुरे आन्यं बलं बुकीयो य एतन्निमिस उवम्गहकराजविस्संति पु- सभासमकं वाचनादनुसङ्घसमकं पञ्चन्निदिवसः नवनिः कणैः ब्बगए परिहीणे । किं च खेत्तस्स य काबस्स य गाहा । खे- श्रीकल्पसूत्रं वाचयन्ति कल्प० । अत्र हीरविजयसूरि प्रति पते ताव उस्सपिणि चेव पच्च परिहाणी गहणधारणाणं च रिमतविष्णुऋषिगणिकृतप्रश्नो यथा नवतणः कल्पसूत्र वाच्यते तहा बनवीरिय बलं शारीरं वीरियं वीर्य व्यवसायो वा तहा कैश्चिदधिरपि वाच्यते तदक्कराणिक्वसन्तीति प्रश्न उत्तरं नवसंघयणसझा मेधाउयं च खेत्तदोसेण य। परिहायति गाहा। क्वणैः श्रीकल्पसूत्र वाच्यते परंपरातः अन्तर्वाध्यं मध्ये नवकणअणुकंपा चोच्छेर नक्तं च । सिम्सेनमाश्रमणगुरुनिः। पालाइ विधानाकरसद्भावाश्च अधिकव्याख्यानैस्तद्वाचनं तु तथाविधसुणणुकंपा संखमिकरणम्मि गाहा वोच्छेयम्मि पाञ्चाओ मेथपी- विहितगच्चपरंपरानुसारि अक्तरानुसारि च नावसीयते इति । यनतंरना दिराई जणवयस्स। कुसुमोइति तवनियमनाणरुक्वं तथा यदा चतुर्दश्यां कल्पो वाच्यते अमावास्यादिकोबा अमागाहा भेरीचंदणकंथा ते इचित्ति पालगिदाणे गाहा ते जग- वास्यायां प्रतिपदि वा कल्पो वाच्यते तदा षष्ठतपः कविधेयमिचता अणुकंपिएण मा वोच्चिजिस्संतीति कांतं रोहमिव पा- | तिप्रश्ने उत्तरमाह । यदाचतुर्दश्यां कल्पो वाच्यते प्रत्याद्यत्र षष्ठदवं आरुह्य अप्पणा माबिताणि कुसुमाणि अवेसिं च दत्ताणि तपोविधाने दिननैयत्यं नास्तीति यधारुचि तद्विधीयतामितिको तवो ज्वालसविहो णियमा इंदियनोईदियनियमत्ति ग्रहो निरोध। ऽत्राग्रहः ही। तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्त
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International