________________
( २३५ )
श्रनिधानराजेन्द्रः ।
कप्पप्पकपि
कप्पप्पaप्पि - ( ) कल्पप्रकल्पिन्- पुं० कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीधकल्पः क ल्पश्च प्रकल्पश्च कल्पप्रकल्पम् तदेषामस्तीति कल्पप्रकल्पिनः । दशा कल्पव्यवहारादिसुत्रार्थधरेषु, "कप्पप्पकप्पो न सुए आलोया चेति ते इति खुत्ता " व्य० प्र० १ ० कप्पपायव-कल्पपादप-पुं० कल्पद्रुमे, पो० १५ विव० । कप्पपाल - कल्पपाल - पुं० कल्पं सुराविधानकल्प संकल्पं मद्याभिलावा तत्पायिनां पालयति । पाल्-अए । शोणिमके सुराजाव, हेमचं० । वाचः । ज० ॥ कप्पपाहुम- कल्पप्रभूता - न० कस्यचित्पूर्वस्यान्तर्गते ग्रन्थावेशेषे, कल्पप्राभृततः पूर्वकृतः श्रोभवादना श्रोवज्रेण ततः पादबिताचा ततः परम । इतोऽप्यद्धृत्य सकेपात् प्रणातः कामितप्रदः । श्री शत्रुंजयकल्पोऽयं, श्राजिनप्रभसूरिभिः” । ती ०१ कल्प० । कप्पपईव - कल्पप्रदीप - पुं० खरतरगच्छालङ्कारश्री जिनप्रनसूरिविरचित तीर्थकल्पे, । ती० ५६ कल्प० ।
कप्पर - कर्पर- पुं० कृप - रन् लत्वानावः । कपाले, वृ० ४ उ० । "तम्मि नगरे कपरेण निक्ख हिंडर" श्र०म० द्वि० । कर्कतं वृणोति विशे० | श्रावण । नि० नृ० । शीर्षोद्धोस्थान, श्र मरः शस्त्रभेदे, कटाहे च मेदि० उदुम्बरे वृके, शब्दे च । वाच० कप्परुक्ख - कल्पवृक्ष - पुं० मद्यादिव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधानो वृक्तः । मत्ताङ्गादिसप्तविधकल्पवृकाणां सप्तमकल्पवृकजातो, स्था० ७ ० । कल्पवृक्कमात्रे, से चदश । “मत्तं गया य १ भिंगा' २ तुमियंगा ३ दीन४ जोर ५ वित्तगा |६| वित्तरसा ७ मणिगंगा एहागारा ए अनियणाय १०” प्रव० १७१ द्वा० ( एतेषां व्याख्या मत्ताङ्गादिशब्दे संपूर्ण वर्णके उक्ता ) चैत्यवृक्के च
स्था० ३ ० ।
कप्पवंस - कल्पवंश-पुं० कपिलसुतकल्पस्य नन्दामात्यस्यान्वये, "सहाभून्नन्दसन्तत्या, मन्त्रिता कल्पसन्ततेः ! अथाऽभून्नवमे नन्दे, मन्त्रिराट्र कल्पवंशजः " । प्रा० क० । कप्पवर्डिसय-कल्पावतंसक - पुं० सौधर्मेशान कल्पप्रधाने विमाने, तत्रोपपन्ने देवे च नि०) (तद्वक्तव्यता कप्पावरुंसियाशब्दे ) " सोहम्मीसाणकप्पेसु जाणि कप्पप्पहाणाणि विमाणाणि ता-णि कप्पaसियाणि " पा० । कप्पवमिंसया - करपावतंसिका - स्त्री० कल्पावतंसकदेवप्रतिय
ग्रन्थपतौ, नि० 1 नं० | " पा० । सोहरमीसाणकपेसु जाणि कम्पप्पाणाणि विमाणाणि ताणि कप्पवासयाणि । ते सुया देवीओ जातेण तयाविसेसेस उववन्नाओ व पत्ताओ एवं जासु सवित्थरं वन्निजर तो कल्पावतंसिकाः प्रोच्यस्त इति । कल्पातंसिका नाम कल्पावतंसकदेवप्रतिवद्धग्रन्थपरुतिः सा च निरयात्रत्रिका श्रुतस्कन्धगतद्वितीयो वर्गः अनुसरापेपातिकदशाङ्गस्य उपाङ्गम, जं० रा० ।
जति णं भंते ! समणं भगवया जाव संपत्तेणं नवं गाणं पदमस्स वग्गस्स निरयावलियाणं श्रयमट्टे पत्ते दोस भंते ! वग्गस्स कपवमेंसयाणं समणेणं जाव कति अ
Jain Education International
कप्पववहार
ज्या पत्ता ? एवं खलु जंबूसमलेणं जगत्रया जाव संपत्ते कप्पवयाणं दस अज्जयणा पन्नत्ता तं जहा पउमे १ महापउमे २३ सुन ४ पलमनद्दे ५ पनुमसेणे ६ पनमगुम्मे ७ नलिणिगुम्मे ८ आनंदे ॥ नंदणे १० नि० । कप्पव (व्व) बहार - कल्पव्यवहार-पुं० कल्पश्च व्यवहारश्च कल्पव्यवहारौ । कल्पव्यवहाराध्ययनयोः ।
कप्पव्ववहाराणं, वक्खाणविद्धि पत्रक्खामि वृ० १ ८० । आयारदसाकप्पो, ववहारो नवमपुव्वणीसंदो | चारित रक्खण्डा, सुयकमस्सुवरि व चित्ताई || अंगदसा महाविङ, उवासगादीप तेण तु विसेसो । आयारदसाउ इमो, जेणेत्थं वहियायारी ।। दसकपव्ववहारा, एगसुतक्रवंधक इच्छंति । केई च दस एक, कप्पव्वाहारवीसं तु ॥ रयणागरयाणीयं एवमं पुत्रं तु तस्स नीसंदो । परिगाल परिस्सावो, एते दस कप्पववहारा | किं कारण निज्ज्दा, चरित्तसारिस्स रक्खण्डाए । खल्लियस्स तेहिं सोही, कीरति तो होति निरुपहतं ॥ सूयकडूवर ववित्ता, जम्हा तू पंच वासपरियायो । सूर्यकममहज्जति तु, तो जोग्गो हीति सो तेसिं ॥ अकंपा वोच्छेदो, कुसुमा जेरी तिमिच्छपारिच्छा । कप्पे परिसा यता, दिघंता आदिसुत्तपि ॥ उस्सप्पिणी सत्राणं, हाणिं णाऊण आउगवलाणं । होहिं तु वर्धक, पुव्वगताम्म पहीणम्मि || ཞུ खेत्तस्स य कालस्य य, परिहाणि गहरणधारणाणं च । बलविरिए संघयणे, सद्धा उच्छाहतो चेत्र । किं खेत्तं कालो वा संकुयती जेा तेण परिहाणी ॥ भएइ न संकुयंती, परिहारणी तेसि तु गुणेहिं । मणियां दूसमाए, गामा होहित्ति तमसाणं || सामाइय खेत्तगुण-हाणी काले वि ऊ होति । माहाणी समए ता परिहार्यते उवरहमादीया || दव्वादी पज्जाया, अहोरत्तं तत्तियं चैव । दूसमजावणं, साहू जोग्गा कुलभा खेत्ता । काले वय दुब्नक्खा, अन्निक्खणं हात्ति ममरायं ॥ दूसमजावेण य, परिहाणी होति सहबलाणं । तणं मणुणं पितु, आउग्गमेहादिपरिहाणी | ( दारं ) संघ पिय हिय, ततो यहाणी घितिबलस्स नवो विरियं सारीरवलं, तं पि य परिदानिसत्तं च । हृायंति य साओ, गहणे परियट्टले यमनुयाणं । उच्छाहो उज्जोगो, अशालमत्तं च एगट्ठा । इय णानं परिदाणी, अणुग्गदट्ठाए एस साहूणं । णिज्जूढ कंपाए, दिहं तेर्हि इमेहिं तु ।
For Private Personal Use Only
www.jainelibrary.org