________________
(२३४) कप्पट्टि अभिधानराजेन्द्रः।
कप्पडुम जह गमणातो असाण, गच्छति वसुंधरा कसिणा॥ मार्जनार्थ हस्तन्यस्ते वस्त्रखण्डे, कपायरक्ते वस्त्रे च । वाचन यदि गमनं गतिमतः पुरुषादेः पृथग्भवेत ततोऽसौ गतिमान्न वस्त्रमात्रे, ध०२ अधि। प्रव० ।। गच्छेत् । रातमाह । यथा गभनादन्या पृथग्नता कृत्स्ना सं- कार्पट-पु०कर्पट एव स्वार्थेऽण कार्पटः स इचाकारोऽस्त्यस्य पूर्णा वसुन्धरा न गच्छति कृत्स्नाग्रहणं बघुप्रभृतिकस्तदवयवो अच् वा जीर्णवस्त्रखण्डे, तादृशवस्त्रयुक्त कार्यार्थिनि, त्रि० । गच्छेदपीति झापनार्थमेवं स्थानेऽपि नावनीयं यत एवमतः वाचः । तदाकारयुक्ते जतुनि, हेमचं० । वाच । स्थितमेतत्
कप्पडिय-कार्पटिक-त्रि० कर्पट-अस्त्यर्थे ठञ् । कर्पटवस्त्रयुक्त ठाणट्ठियणाणतं, गतिगमणाणं च अत्यतो णत्थि। । भिक्षुकादौ, शब्दरत्न । वाच। श्राचा । कर्पटैश्चरतीति काबंजणणाणतं पुण, नहेव वयणस्स बायो य ।। पंटिकः। भिक्षाचरे, पुं० वृ०१उ०"भंडीवहि लगभरवह, उदस्थानस्थित्योगतिगमनयोश्चार्थतो नास्ति नानात्वमेकार्थत्वा
रिकयप्पडियसमयो" निचू०१६ उ० । "बंभदत्तस्स एगो हाजननानात्वं पुनरस्ति । यथैव वचनम्य वाचश्च परस्परमर्थ
कणडिश्रो अोलम्गाई" श्रा०म० द्वि० । नि० चू० तो नास्ति नेदः । शन्दतः पुनरस्तीति । अथवा नात्र स्थितिश
कप्पण-कल्पन-न० कृप-भावे ल्युट छेदने, पाटने, सूत्र०१श्रुक ब्दोऽवस्थानवाची कि तु मर्यादा वाचकस्तथा चाह ।
५०। श्राचा०। कृप सामये-णिच्-भावे ल्युट । रचनाअहवा जो एस कप्पो, पलंवमादी बहुधा समक्खातो।।
याम, विधाने, आरोपे च । वाच। छटाणा तस्स ट्ठिई, वित्तित्ति मेरित्ति एगट्ठा ।।
कप्पणा-कल्पना-स्त्री० कृप-णिच्-भावे युच रचनायाम, विअथवा यः एष प्रस्तुतशास्त्र प्रअम्बादिको बहुधा अनेकदिधः
धाने, आरोहणाय गजसज्जीकरणे, हेमचं०। वाचा सप्रभेद
प्ररूपणायाम, नि०चू०१ उ०। विकल्पे, कृप्तिभेदे. "छेयापकम्पा समाख्यातस्तस्य षद् स्थाना पदप्रकारा स्थितिः। स्थि
रिश्रोवए, समइकप्पणा त्रिकप्पहि" श्री०। व्यतिरेकव्याप्तिक्षातिरिति मर्यादेति चैकार्थों शब्दौ । नूयोऽपि विनेयानुग्रहार्थ
नाधीनेऽनुमानभेदे, इति नैयायिकाः अर्थापातिरूप प्रमाणान्तरे, स्यितोवैकार्थिकान्याह।
इति मीमांसका वेदान्तिनश्चाहुः ॥ पतिद्वा गवणा ठाणं, ववत्था संगिति द्विती।
कप्पणामेत्त-कल्पनामात्र-न० इयं कल्पनैव केवला वितताअवट्ठाणं अवस्था य, एगट्ठा चिटणाइ च ।।
र्थप्रतिभासरूपान पुनस्तत्र प्रतिभासमानोर्थोऽपीत्येवं रूपायां प्रतिष्टा स्थापना स्थानं व्यवस्था संस्थितिः स्थितिः अवस्थान
| केवलायां कल्पनायाम, ध०१अधि०। वाऽवस्था चैतान्यकार्थिकानि पदानि । तथाहि "चिट्टण" मूळ-कप्पणिज-कल्पनीय-त्रि० उसमादिदोषवजिते, आव०६उ०॥ स्थानमादिशब्दाग्निषदनं त्वम्वर्तन तानि त्रीण्यपि स्थितिविशेषरूपाणि मन्तव्यानि । सा च कटपस्थितिः बोढा तद्यथा ॥
जंज जोग्गत्तीणं, आहारादी तहेव सेहाए । सामाइयएच्छेदो, णिव्विसमाणे तहेव निविहो।
एयं तु कप्पणिजं, अपरिग्गहणा अकप्पम्मि । जिणकप्पे थेरेसु य, बबिहकप्पप्तिी होत्ति ।।
हारे य पलवादी, सलोममजिणादि होत्ति उवहीए। सामायिकसंयतकल्पस्थितिश्छेदोपस्थापनीयसंयतकल्पस्थि- सेज्जाए दगसाला, अकप्पसेहा य जे अन्ने ॥ तिनिर्विशेषमानकल्पस्थितिस्तथैव निर्विकल्पस्थितिः जिनक- केरिसय कप्पणिज्ज, फासुयगं फासुयं तु केरिसगं । ल्पस्थितिः स्थविरकल्पस्थितिश्चेति पड्डिधा कल्पस्थितिः । जीवं ज ज दव्वं, तंपियजं एस णिज्जंतु पं०भा०॥ वृ०६० पत्र० ए१ । स्था० । पूर्वपश्चिमसाधूनां पञ्चमहावतरू
कप्पणिज्जेति दुविहं जीवमर्जावं कप्पणिजमकप्पणिज्जं पायां मध्यमसाधूनां महाविदेहसाधूनां च चतुर्थ्यामलकणायां
तत्थ सर्जावं कप्पणिज्जमकप्पियं च तत्थ सज्जीवमकप्पियं कल्पावस्थितौ, वृ०४ न०। ( कप्प शब्दे चैतज्ञाषितम् )
श्राहारसपुरिसु बीसं इत्थीसु दस नपुंसगेसु तधिवरीय ककप्पडिय-कल्पस्थित-पुं०कलगे दशविधे आचेवक्यादौ स्थिताः प्पियं तत्थ अजीवं आहारोवहिमाइ जाव दंतसोधणयं उग्गकस्पस्थिताः । पञ्चयामधर्मप्रतिपन्नेषु, वृ० ४ न० । पूर्वपश्चिम- मुप्पायणा सणासुद्धे कप्पियं अपरिहणं । न तद्विपरीतमकसाधुष, (यत्कल्पस्थितानामर्थाय कृतमकल्पस्थितानां चाय ल्पिकम् पं०चू। कृतं तत्कापस्थितानां कल्पते इत्यकप्पठिय शब्दे नक्तम) श्राचा- | कप्पणी-कल्पनी-स्त्री० कल्पते विद्यते यया सा कल्पनी । शर्यपदानुपालके, "पायरियाण पदानुपायगो कप्पठितो भ- विशेषे, आचा०१ श्रु०१ अ० । कतिकाविशेषे, प्रश्न अध०१पति" नि चू०१० उ० । स्थविरजातसमाप्तकल्पादिव्यव
अ० "खुरोहिं तिक्खधारेहि, बुरियाहि कप्पणीहि य । कप्पिो स्थिते आलोचनादानयोग्य, तदन्यस्य हि अतिचारविषया जुगु
फाणिया जिन्नो, उक्कत्तो य अणेगसो” उत्त० १० अ०। प्सैव न स्यात् ध०२ अधि०। पंचा।
कप्पतरु-कल्पतरु-पुं० ललोप । अनादौ शेषादेशोदित्वम् ।। कप्यष्ट्रिया-कल्पस्थिका-स्त्री० तरुणस्त्रियाम, वृ०१०।बा
जए। इति पकारस्य हित्वम् प्रा० । देवतरुनेदे, स्मृतिनिबन्धननिकायां च व्य०४ ००।
जेदे, शारीरकनायटीका भामिनीव्याख्यातरूपे प्रन्थे च वाच। कप्पट्ठी-कल्पस्था-खी० कुलवध्वाम, व्य० ३ ० (तहटान्तो कप्पत्थि-कल्पस्त्री-स्त्री० कल्पयोदेवलोकयोः खियः। देवीषु, वेदोपशमे स चनद्देस शब्दे नावितः ) बालिकायाम, हितरि स्था०३ वा०। ( कल्पस्त्रीणां वक्तव्यता कप्प शब्द) च। व्य०६उ०।
|कप्पद्दम-कल्पद्रुम-पु० देवतरुभेदे, संकल्पविषयफलदातृत्वाकप्पम-कर्पट-पु.न. कृ-कर्मणि-विन्-कर-पट-कर्म-लक्तके,
त्तस्य कल्पद्रुमत्वम् वाचा मयुरायां तीथि जिने, “मपुरायां जीर्णवस्त्रखण्डे, मलिनवस्त्रे, करस्थः पटः शक । धर्मादि| कल्पद्रुमः" ती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org