________________
कप्पा
तं दृष्ट्कोपनृपं नष्टा, रजका रावकारिणः ॥ ४० ॥ राज्ये सर्वेश्वरः कल्प-जातो जाताऽय संततिः । नाथा मालिकाय जा ४१ ॥ यत्रानरणशस्त्रादि गुणक्रियते । दानाद्युपात्ततद्दासी-मुखाद् ज्ञात्वा पुरातनः ॥ ४२ ॥ मन्व्याख्यद्भू जो देव, हत्वा त्वां कल्पकः सुतम् । राज्येनमस्ति सामग्री सारगीयते ॥ ४३ ॥ पुरुषाः प्रेषिता 'राज्ञा, सामग्री तेऽप्यची कथन् । कल्पकः सम्योऽथ केपितोऽपरे ॥ ४४ ॥ जनतेसेटिकामम्भसो घरम कल्पोऽवक् स्यात् किमियता, यः कुलोद्धरणक्कमः ॥ ४५ ॥ चैरनिर्यातने वाऽलं, शुक्तां सोऽन्नमिदं सुधीः ।
सैकं नोन शक्तिस्त तेऽमुकान्ना दिवं ययुः ॥ कल्पर्क सहारा प्रतिपन्धिनृपास्ततः । पाटी ॥ ४७ ॥ दध्यौ नन्दः स मन्त्री चेन्त्स्याद् द्विषो नाययुस्ततः । राजाचे कोऽपि किं कूपे, भक्तं गृह्णाति तत्प्रदाः ॥ ४८ ॥ राजांचे तदासोऽपि महामतिः ।
ततो मञ्चिकया कृष्टः, कृशः पिङ्गश्च कल्पकः ॥ ४८५ ॥ कृतस्नानादिसंस्कारः, प्राकारेऽदर्शि कल्पकः । भीतास्ते कपका सर्वे, मृगेन्द्रादिव फेरवः ॥ ५० ॥ कल्पो दूतेन तानूचे, मिलितैः सरितोऽन्तरे । निसृष्टार्थे विशिष्टैर्वः, करिष्ये सन्धिविग्रहम् ॥ ५१ ॥ नावमाथागु गङ्गान्तः कल्यकोऽप्यगात् । करस्यस्योपधस्तथा ॥ ५२ ॥ तिष्ठेत्किने कल्पको दस्तया । अथ कई च विनस्य दधिकुएमस्य किं जयेत् ॥ ५३ ॥ एवमादर्शयन्नुक्त्वा तान् व्यामोह्य निवृत्तवान् । विशिष्टास्ते विलास्तु, जम्मु नृपान्तिके ॥ ५४ ॥ अज्ञातकल्पाभिप्राया, आख्यंस्ते प्रलपत्यसौ । तत्प्रपचेन नष्टास्ते, नन्दः प्रोक्तोऽथ मन्त्रिणा ॥ ५५ ॥ हस्त्यश्वाद्याच्छिनत्तेषां पृष्टि कृत्वा प्रणश्यताम् । पुनर्मन्त्री कृतः कल्पः, कल्पद्वेषी विनाशितः ॥ ५६ ॥ सान्दा पन्त । श्रा० क० ११६ पत्र० । श्राच० आ० चू० । कष्पकरण कल्पकरण-म० नोजनोच्छिष्टपाणांघाने ० ५० (का)
( २३३ ) अभिधानगजेन्थः ।
-
Jain Education International
रूपकाल-कल्पकाल-पुं० प्रकाले, "कपकायति" सूत्र० १ ० १ ० ।
कप्पट्ट - कल्पस्य पुं० समयपरिभाषया वालके, व्य०७०। किम्भरूपे, न० व्य० 9 उ० । वृ० ।
कपट्टिइ-कल्पस्थिति श्री
-
समाचारे, अवस्थाने, कल्पस्य मय्र्यादायाम, वृ० ६३० । तिविद्या कप्पा पत्ता तं जहा सामाइयकप्पडिई वेदोवाकपट्टिई णिन्त्रिसमा कप्पाई । हवा ति विहा कप्पा पछतातं जहा णिविकपट्टिई निएकप्पडिई वेरकपडिई स्वा० ३ ० ।
कपट्टिइ
सङ्कलने छ ।
(सूत्र) पति नातं जहा मामायसं नमकप हिती बेदोवडावरयसं जमकपट्ठिती निव्विसमाणकष्पर्ति । निडिकाइयकप्पडित किप्पडित चेरकट्टितीति वेमि।। पड़िया पद्मकारा कल्बे कल्पशास्त्रोकमा समाचारे स्थि तिरवस्थानं कल्पस्थितिः । कल्पस्य वा स्थितिर्मर्यादा कल्पस्थितिः प्रप्ता तीर्थंकरगणधरैः प्ररूपिता तयधेत्युपन्यासार्थः सामायिक संकल्पस्थितिसमो रागादिदोषरहितस्तस्था यो लाभो ज्ञानादीनां प्राप्तिरित्यर्थः । समय एव सामायिकं सर्वसावद्यविरतिरूपं तत्प्रधानाः संयताः साधवः तेषां स्थितिः सा-मायिक संकल्पस्थितिः १ तथा पूर्वपर्याछेदेनोपस्थापनीय मारोपणीयं यत्तच्छेदोपस्थापन व्यतितो महातारोपणम त्यर्थः । तत्प्रधाना ये संयताः तेषां कल्पस्थितिः बेदोपस्थापनीयसंयतकल्पस्थितिः २ निर्विशमानाः परिहारविकल्पं वदमानास्तेषां कल्पस्थितिर्निर्विशमानयस्थिति निर्विष्टकायिका नाम परिहारविशुद्धि तो निर्दिष्टमाथि तिचा काय देते निष्कायिका इति युज्यते स्तेषां कल्पस्थितिः जिना गच्छनिर्गताः साधुविशेषास्तेषां कल्पस्थितिः जिनकल्पस्थितिः । ५ । स्थविरा श्राचार्यादयोग
प्रतिनास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः । इतिरध्ययनपरिसमाप्तौ ब्रवीमि । तीर्थकरगणधरोपदेशे सकलमपि प्रस्तुतशास्त्रोत कल्प्या कल्प्यविधिं जणामि न पुनः स्वमनीषिक येति सूत्रपार्थः ।
संप्रति विस्तरार्थं विभणिषुर्भाष्यकारः कल्पस्थितिपदे परस्यानियमाशङ्कां परिहरन्नाह
आहारो इ ठाणं, जो चिट्ठा माहिति ते वृद्धी । वत्रहारपमुच्चेत्रं, त्रियरेव तु शिच्छर वाणं ।। कल्पस्थितिरिति सूत्रे यत्पदं तत्र कल्प आधार इति कृत्वा स्थानं यस्तु तत्र कल्पे तिष्ठति स स्थितेरनन्यत्वात् स्थितिः । ततश्चैषं पृथग्भावानियत्वेन स्थितिस्थानयोः परस्परप्रत्ययमापन्नमिति ते तच बुद्धि: स्यात्सूत्रे व्यवहारं व्यवहारमयं प्रती त्यैवं स्थितिस्थानयोरन्यत्वम निश्चयतस्तु निश्चयाभिप्रायेण ये व स्थितिस्तदेव स्थानं तुशब्दाद्यदेव स्थानं सैव स्थितिः । कथं पुनरित्यत आह ।
टाएस्स होति गम, परिपक्खो वह गती लिई पहुं एतावता सकिरिए, जवे ठाणं च गमणं च ॥ सक्रियस्य जीवादिश्यस्य पतावदेव क्रियाद्वयं भवति स्थानी वा गमनं वा । तत्र स्थानस्य गमनं प्रतिपक्को भवति तत्परिणतस्य स्थानानावात् । ततः किमित्याह ।
वाणस्स होति गमणं, पडिपक्खो तह गती लिई पत्तुं ।
यगमणं तु गतिमतो, होति पुणो एवमितरंपि ॥ स्थानस्य गमनं प्रतिपक्को प्रवति न स्थितिः । स्थितिरपि गतिप्रतिपक्को न स्थानमेवं स्थितिस्थानयोरेकत्वम् तथा न च नैव गमनं गतिमतो इन्यात्पृथक् व्यतिरिक्तं भवति । एवमितरदपि स्थानं स्थितमतो द्रव्यादव्यतिरिक्तं मन्तव्यम् । इदमेव व्यतिरेकद्वारेणति ।
जइ गमरणं तु गतिमतो, होज्ज पुणो तेरण सोण गच्छेजा ।
For Private & Personal Use Only
www.jainelibrary.org