________________
कप्प अन्निधानराजेन्धः।
कप्पन कल्पयोर्देवलोकयोः त्रियः कल्पनियो देव्यः परतो न सन्ति एषणीये, स्था० ३ ठा० । प्राो, पंचा० १२ विधः । रचनीये, शेषकपव्यमिति नवरं (तेकलेसत्ति) तेजोरुपा लेश्याः ये- प्रारोप्ये, अनुष्टये, विधेये, पाच । सारणीकूपादौ च “सापान्ते तेजोसेश्यास्ते च सौधर्मेशानयोरेव न परतः तयोश्च तेजो- रणीकूवादिओ षिकप्पा भन्नत्ति" नि००१ उ०। लेश्या पव मेतरे माह च " किराहा नीला काऊ, तेऊलेसा य कप्प-कल्पक-त्रि०कल्पयति रचयति आरोपयति वा कृपभवणवतरिया। जोश्ससोहम्मीसाणे, तेकलेसामुणेयचत्ति" ११
णिच्-एवु-रचके, आरोपके च कर्चुरे, नापिते, पुं० तस्य के(कायपरियारगति) परिचरन्ति सेवन्ते स्त्रियमिति परिचारकाः
शवेशरचकत्वात् तच्छेदकत्वात् तथात्वम् । कल्प-स्वार्थ कन् कायतः परिचारकाः कायपरिचारका एवमुत्तरत्रापि नवरं स्प
कल्प शब्दार्थे च वाचल। कपिलधिप्रसुते, शकटालसुतपूर्षजे, शादिपरिवारकाः स्पर्शादेवोपशान्तवेदोपतापा नवन्तीत्यभि
तत्तं चेत्थम्। प्रायः पामतादिषु चतुर्यु कल्पेषु मनःपरिचारका देवा जब
इतश्च कपिलो विप्रो, वसति स्म पुरादहिः । न्तीति वक्तव्यम् । स्था०२ ग०।
आगताः साधवः साय-मन्येास्तगृहे स्थिताः॥२०॥ अस्थिभंते ! सोहम्मीसाणे एं कप्पाणं अहेगेहाइ वा
जानन्त्येते न वा किंचि-दित्यप्रातीद् द्विजःस तान् । गेहरबाइ वा ? नो श्णढे समढे । अस्थि णं भंते ! उरा
प्राचार्यः कथितं तच, श्रावकोऽभूत्तदैव सः॥२१॥ लावलाहयाति अस्थि । देवोपकरेइ असुरो वि प- अथान्यदा गृहे तस्य, स्थिताः केऽपि सुसाधवः । करोइनो नानो एवं थणियस वि । अस्थि णं भंते ! बा
जातमात्रः सुतस्तस्य, रेषतीदोषदृषितः ॥१२॥
पात्रकानि सुसाधूनां, धृतः कल्पयतामधः । दरे पुढविकाए बादरे अगणिकाए?णो णहे समढे णाम
नष्टा सा व्यन्तरी तस्य, कल्प इत्यभिधाऽभवत् ॥२३॥ स्थविगहगइसमावमाएणं | अस्थि णं चंदिम जाव ता.
सर्वविद्यः स जज्ञेऽथ, पितरौ मृत्युमापतुः । रारूवा ! गोयमा ! णो इणहे समटे । अस्थि णं नंते ! नैच्चदानं च संतोषी, दत्ते विद्यास्तदर्थिनाम ॥२४॥ गामा व जाव सभिवेसाइ वा? गोयमा ! नो इणडे स- तत्रास्त्येको द्विजः कल्प-गमनागमनाध्वनि ।
कन्याजलोदरियस्ति, तस्य तस्या धरोऽस्ति न ॥२५॥ महे। अस्थि णं ते! चंदाना वा ? गोयमा ! णो
सदस्यौ कल्पकस्यैता-मुपायेन ददाम्यहम् । पणढे समटे एवं सर्णकुमारमाहिंदेसु एवरं देवो एगो प
कृत्वा कूपं गृहछारे, तन्मभ्ये तामथाविपत् ॥ २६॥ करेइ । एवं भलोए वि एवं बंगलोगस्स नबरि सबहिं
दृष्ट्वा कल्पकमायान्त-मन्युस्तेन पूछतम् । देवो पकरेइ पुच्चियन्यो य बायरे आनकाए बायरे अग- कपिला भोःपपातान्धो, य करति तस्य सा ॥२७॥ णिकाए बायरे वणस्सइकाए अन्नं तं चेव गाहा “तमु
तच्छ्रुत्वा कृपया कल्पो, धावित्वा तां समाषत् । कायकप्पपणए, अगणीपुढवी य अगणिपुढवीसु। पाकर
सोऽथ तेन द्विजेनोक्तः, सत्यसन्धो भवेदिति ॥२०॥
जनापवादभीतेन, प्रपन्ना कल्पकेन सा । तेनवणस्सा, कप्पुवरम्मि कएहराईसु" ॥१॥
पश्चादौषधयोगेन, कृता रतिरिवापरा ॥२॥ "देवोपकर इत्यादि " इह च बादरपृथिवीतेजसोनिषेधः
विद्वान् कल्पभुतो राक्षा, सोऽथाहूयायधीयत । सुगम एवं स्वस्थानत्वात्तथाऽब्वायुवनस्पतीनामनिषेधोऽपि मन्त्री भवेति सोऽवादीत, बुब्धः पापं करोत्यदः ॥३०॥ सुगम एव तयोरुदधिप्रतिष्ठितत्वमाऽब्वनस्पतिसम्भवाद्वा
नाहं परिग्रहं कुर्वे, भोजनाच्छादने विना । योश्च सर्वत्र भावादिति (एवं सणकुमारमाहिदेसुत्ति) इहा- दस्यौ राजा विना मन्तुं, नासौ ग्रहमुपेक्ष्यति ॥३१॥ तिदेशतो बादराऽवनस्पतीनां सम्भवोऽनुमीयते स च तम
तद्वनरजको राका, प्रोक्तश्चेदधुनाऽर्पयेत् । स्कायसद्भावतोऽवसेय इति । एवं "बंभलोयस्स उपरि सब
वस्त्राणि माऽर्पयिष्ठाम्त-त्प्रियया प्रेरितोऽन्यदा ॥ ३२॥ हिंति" अच्युतं यावदित्यर्थः। परतो देवस्यापि गमो नास्तीति
रखमायार्पयामास, वस्त्राणीन्यमहोपरि। तत्कृतबलाहकादेर्भावः । (पुच्छियञ्चो यत्ति) यादरोडका
तदिने मार्गितस्तानि, इवोऽर्पयिष्यामि सोऽवदन ॥१३॥ योऽग्निकायो बनस्पतिश्च प्रष्टव्यः । अत्र "तं चेवत्ति"बच. एवं वर्षध्ये याते, तृतीयेऽन्दे पुनः पुनः । नानिषेधश्च यतोऽनेन विशेषोक्तादन्यत्सर्व पूर्वोक्तमेव घाच्य- माग्गितोऽप्यर्पयनैव, रुष्टः कस्पोऽवदत्ततः ॥ ३४॥ मिति सूचितम् । तथा प्रैवेवकादीपत्प्राग्भारान्तेषु पूर्वोक्तं सर्व नाहं कल्पोऽस्मि वेत्तानि, रञ्जयाम्यसृजा नते। गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो ध्येयमिति । अन्येयुः क्षुरिकापाणि-र्गतोऽथ रजकप्रियाम् ॥ ३५॥ भ०६ श०० उ०। भोजनान्तरं पात्रादिधावने, ग.१ अधिः। कचेऽाकान्यर्पयास्य, सार्पयत्रजकोदरम् । (पात्रप्ररूपणायां तं विकाशयिष्यामि ) कल्पते समर्थो भवति पाटयित्वा तदसृजा-रज्जयत्तानि कल्पकः ॥३६॥ स्वक्रियायै विरुद्धलक्षणया समथों भवति या पत्र तद्भार्योचे नृपादेशा-नादादोषोऽस्य कस्ततः । कृपू सामये विरुद्धलक्षणया असामर्थे वा आधारे घञ् क- कल्पकोऽचिन्तयाज्ञो, यन्मयाऽऽप्ता न मन्त्रिता ॥ ३७॥ ल्पयति सृष्टिं विनाशं वा पत्र कृप णिच् आधारे अच् । प्र. तमाः कैतवमिदं, प्राग्वृजिष्यं पुरा यदि। प्रणो रात्रिरूपे जगतां चेधाराहित्यसंपादके प्रलये, तस्य दि- नानविष्यत्तदेतन्मे, ततो गच्छाम्यहं स्वयम् ॥ ३० ॥ नरूपे जगतां चेपासंपादके व कालभेदे, पाच० । युक्ते, क- मा यासं तटैरात्त-स्तद्ययौ कानृपान्तिके। ल्पन्ते युज्यन्ते युक्तमेतत्तथा स्था०२ ठा।
राजोऽज्युत्थाय तं स्माह, तन्मदुक्तं विचिन्तितम् ॥ ३ ॥ कल्प्य-त्रि० कृप-णिन्-यत्-कल्पनीये, प्रश्न अध०१द्वा।। सोऽवदजवदादेशं, कुर्वे मन्त्री कृतस्ततः ।
Jain Education International
•For Private &Personal use Only
www.jainelibrary.org