________________
(२३१) कप्प अभिधानराजेन्द्रः।
कप्प अत्रैव कारणमाह।
प्रावृताः कल्पाः संजायन्ते महिकाधूमिका (वासत्ति) वर्षों वृसंकुचियतण आय-प्पमाणसुयाण न सीयसंफासो। टिः (वसत्ति) अवश्यायः प्रतीतः रजोऽपि सचित्तमीषदाताहो पेवाएथरे, घेणुब्बियपाणाइ रक्खा य ॥
म्रनभसः पतति प्रतीतमेव आदिशब्दात्प्रदीपतेजःप्रभृतीनां प. यः श्रमणो बसन् स संकुचितपादः स्वप्तुं शक्नोति तस्य तथा
रिग्रहः। एतेषां च महावातादितानां रवानिमित्तं कल्पाःसंजास्वयमेव शीतस्पर्शो न भवति । अतस्तस्यात्मप्रमाणः कल्पोऽनु
यन्त इति । तथामृतस्य संवरणं संवरः आच्छादन नभनं यझातः यस्तु स्थविरो वयसा वृकः स कीणब नत्वान्न शक्नोति सं
हिनयनं तदर्थ च चेतो जलप्रच्छादनपटिकादि वस्त्रमनिमतं कुचितपादः शयितुमतस्तस्यानुग्रहार्थ दैध्येण आत्मप्रमाणाद
ग्वानप्राणोपकारि च तदभिमत परमगुरूणामेवं मुखधात्रिकाबैषमङ्गलानि विस्तरतोऽप्यर्फतृतीयहस्तप्रमाणादन्यर्थिकानि
रजोहरणादिचोपकरणं समयानुसारतः संयमोपकारित्वन यो
ज्यं नणनीयम् ॥ विदो०(पत्र ॥४)॥ इन्सामानिकत्रयषमङ्गलानि विधीयन्ते एवं विधीयमाने गुणमुपदर्शयति ( मुह
खिशादिव्यवहाररूपे आचारे, प्रझा०१पद । प्रय। तद्युक्ते देओपेवणत्ति) शिरपादान्तप्रवणद्वयोरपि पाश्चयोर्यकल्पस्य प्रे
वलोके, न ५ श०४ उ । स्था)। सौधर्मादौ, स्था०२ ठा० । रणमाक्रमणं तेन स्थविरस्य शीतं न भवति । अनुचितो जावितशैक्क इत्यर्थः तस्यापि स्वप्नविधावनभिज्ञस्य कल्पप्रमाण
(ते च सौधर्मादय इत्थं वैमानिकदेवानां स्थान प्ररूपणे गणमेव ज्ञातव्यम् । अपि च एवं प्राणिनां रक्का कृता भवति न मण्मू
शब्दे वदयन्ते, ते घादश सौधर्मः १ ईशानः २ सनत्कुमारः ३ कप्लुन्या कीटिकादयःप्राणिनः प्रविशन्तीति जावः। श्रादिश- |
माहेन्ड ४ ब्रह्मलोकः५ लान्तका ६महाशुक्रः सहस्रार प्रामतः ब्दाहीर्घजातीयादयोऽपि न प्रविशन्ति तेनात्मनापि रक्का कृता |
एप्राणतः १० श्रारणः ११ अच्युतः१। प्रशा०१ पद ( पतेयां जवति । वृ० ३ उ० । ध।
मानादि सर्वगणशब्दे ) एतेषु, । पञ्चवस्तुवृत्तौ तु तत्प्रयोजनं चेत्यम् ।
दस कप्पा इंदाहिहिया परमत्ता तं जहा सोहम्मे जावसतगहणानलसेवा, णिवारणा मुक्कधम्मधरणहा।
हस्सारे पाणए अच्युए । एएसु णं दसकप्पेमु दस इंदा दिटुं कप्पग्गहणं, गिन्माणमरणट्ठया चेव ।।
पछत्तातं जहा सके ईसाणे जाव अच्चुए। एएसिणंदतुणग्रहणाननसेवावारणार्थ तथाविधसंहनिनां धर्माधर- सएहं इंदाणं दस परियाणिया विमाणा पनत्ता तं जहा णार्य कल्पग्रहणं जिनः प्रज्ञप्तं ग्बानमृतप्रच्छादनार्य चेति २० पालए पुप्फए जाव विमन्नवरे सव्वत्रो भद्दे । ३ अधिः। पं०व०नि० चू० । श्रो०।
( दसेत्यादि ) सौधर्मादीनामिन्दाधिष्ठितत्यमेतेष्विन्त्राणां अथ परप्रश्नमाशङ्कयोत्तरमाह ।
निवासादानतारणयोस्तु तदनधष्ठितत्वं तन्निवासानाचात् स्वाकं संजमोवयारं, करेइ वच्छाइ ज मई सुणसु । मितया तु तावप्यधिष्ठितावोत मन्तव्यं यावत्करणात् "ईसाणे २ सीयत्ताणं ताणं, जलणतणगयाण सत्ताणं ।।
सणकुमारे ३माहिदे ४ बंजलाए ५ संतगे६सक्केति"७ दृश्यमिति । तह निसि चाउकालं, सज्झायमाणसाहणमिसीएं। यत पवैते इन्द्राधिष्ठिता अत एवैतेषु दशेन्डा भवन्तीति दर्श
यितुमाह । (एएसु इत्यादि ) शक्रः सौधमेन्द्रः शेषा देवलोकमहिमहियावासोसो, रयाश् रक्खानिमित्तं च ॥
समाननामानःशेष सुगममिति। इन्डाधिकारादेव तद्विमानान्याह। मयमंवरुज्मणत्यं, गिनाणपाणोवगारिचानिमयं ।
(पते इत्यादि) परियाणं देशान्तरगमनं तत्प्रयोजनं येषां तानि मुहपोत्तियाइ चेवं, परूवणिज जहाजोग्गं ।।
पारियाणिकानि गमनप्रयोजनानीत्यर्थः। यानं शिविकादि सदासंसत्तसत्तगोरस-पाणयपाणीयपाणरक्खत्यं ।
काराणि विमानानि देवाश्रया यानविमानानि न तु शास्वतानि
नगराकाराणीत्यर्थः । पुस्तकान्तरे यानशब्दो न दृश्यते पालक परिगलणपाणघायण, पच्छा कम्माश्याणं च ।।
इत्यादीनि सक्रादीनांक्रमेणावगन्तव्यानि यावत्करणात् “सोमणपरिहारत्यं पत्तं, गिलाणवालाद्वग्गहत्यं च । से ३ सिरिवच्छे ४नंदियावत्ते कामकमे पीश्गमे जमणारमे हाणमयधम्मसाहण-समया चेवं परोप्परो ॥३॥ इति" अष्टव्यमिति । प्रानियोगिकाश्चैते देवा विमानीभवके नाम संयमोपकारं करोति वस्त्रादिकमिति यदि तव मतिः
न्तीति । (स्था) एवंविधधिमानयायिनश्चेन्द्राः प्रतिमादिकातहि कथ्यते । शृणु सौत्रिकौर्मिककल्पैस्तावच्छीता नां सा
स्तपसो भवन्तीति। धनां त्राणमार्तध्यानापहरणं क्रियते । तथा ज्वलनतृणादीन्धन- दोसु कप्पेस कप्पत्थियात्रओ पणत्तानो तं जहा सोहम्मे गतानां सत्त्वानां वाणं रक्षणं क्रियत श्तीहापि दृश्यम् । इदमुक्तं चेव ईसाणे चेव । दोसु कप्पेसु देवा ते कस्सा पन्नत्ता तं भवति यदि कल्पा न भवेयुस्तदा शीतार्ताः साधवोऽग्नितृणा
जहा सोहम्मे चेव ईसाणे चेव । दोसु कप्पेसु देवा कायपदोन्धनज्वानं कुर्युस्तत्करणे चावश्यंभावी तसतसत्वोपघातः । कल्पैस्तु प्रावृतैरेष न भवत्येव । अम्नितृणादिज्ववनमन्तरेणापि
रियारगा पप्पत्ता तं जहा सोहम्मे चेव ईसाणे चेव । दोस शान्तातिनिवृत्तिरिति । तथा “कालचनक्कं नको-सयण जहन्ने
कप्पेसु देवा फासपरियारगा पात्ता तं जहा सणंकुमारे तियं तु बोधव्यमित्यादि" वचनात्समस्तरात्रिजागरणं कुर्वद्भिः चेव माहिदे चेव । दोसु कप्पेसु देवा रूवपरियारगा पसाधुनिश्चत्वारः कामा प्रहीतव्याः तच हिमकणप्रवर्षिणि शीते
सत्ता तं जहा वंभलोए चेव लंतए चेव । दोसु कप्पेसु पतति चतुष्कासं गृहतामृपीणां कल्पाः प्रवृत्ताः सन्तो निर्विघ्नं स्वाध्यायध्यानं कुर्वन्ति शीतार्त्यपहरणादिति तथा(महीसिम
देवा सहपरियारगा पसत्ता तं जहा महासुके चेव सहावातोरिकप्ता सचिस्ता पृथिवी तस्याः पतन्त्या रकानिमित्तं | हस्सारे चेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org