________________
(२३०) अनिधानराजेन्डः।
कप्प
मथ्यते विनाश्यत इत्यर्थः । तदेवं व्याख्यातं परिमन्थपदम् । तापि स्निग्धमधुरा आहारादिसंयोजनबकणा कर्तव्या । अलवृ०६०। षद कल्पस्य प्रतिमन्यवः प्रकप्तास्तद्यथा कौत्कु- ज्यमाने वा ग्लानाप्रायोग्ये औषधादा व्यतिन्तिणिकता हा कट चिकः संयमस्य प्रतिमन्युः १ मौखारिकः सत्यवचनस्य प्रति- न सच्यते ग्लानयोग्यमत्रेत्येवंरुपा कार्य। । इच्छालोभे पुनरिमन्युः २ चकुनोत्र श्योपथिकस्य प्रतिमन्युः ३ तिन्तिणिकः दं द्वितीयपदं वैद्यस्य दानार्थ ग्मानार्थ वाऽऽहार उपधिश्वातिएषणागोचरस्य प्रतिमन्युः ४ इच्छालोलो मोक्षमार्गस्य प्रति- रिक्तोऽपि ग्रहीतव्यः । श्रादिशब्दादाचार्यादिपरिग्रहः । गणचिमन्युः ५ निदानं सिद्धिमार्गस्य प्रतिमन्युः ६“कुक्कश्य " न्तके वा गच्छोपग्रहे हेतोरतिरिक्तमुपधि धारयेत् । एवं ताबग्निप्रभृतिशब्दानां व्याख्याऽन्यत्रान्यत्र ।
दान पदं वजीयत्वा शेषेषु सर्वेष्वपि म्यानत्वमङ्कीकृत्य द्वितीयसांप्रतमेतेप्येव द्वितीयपदमाह।
पदमुक्तम्। विश्यपदं गेलन्ने, अच्छाणे चेव तह य श्रोमम्मि ।
संपति तदेवाध्वनि दर्शयति । मोत्तण चरिमपदं, पायव्वं जे जहि कमति ॥
अवेक्खंतो वक्षनया, कहेति वा सस्थियातिपत्तीणं । द्वितीयपदं म्यानत्वे अध्वनि तथा अवमे च भवति तच चरम- विजं प्राइसुतं वा, खेदभवा वा प्रणाजोगा । पदं निदानकरणरूपं मुक्त्वा ज्ञातव्यं तत्र हितीयपदं न जवती
अध्वनि स्तनानां सिंहादीनां वा भयादप्रेकमाण श्तश्चेतश्च त्यर्थः । शेषेषु तु कौत्कुचिकादिषु यद्यत्र क्रमते तत्तत्रावतारणी
विलोकमानोऽपि व्रजेत् यदि वा अध्वनि गच्छन् सार्थिकानायमेतदेव नाक्यति।
मायतिकानां वा सार्थचिन्तकानां धर्म कथयति येन ते श्रावृत्ताः कमिवेयणमवतंसे, गुदफागरिसाभगंदलं वा वि।
सन्तो भक्तपानाद्युपग्रहं कुर्युः । अथवा विद्या काचिदनिनवगृगुदकीलगसकारा, ण तरति हामणो होने ॥
हीता सा मा विस्मरिष्यतीति कृत्या तां परिवर्तयन्नतूपेकमाकटिवेदना कस्यानिःसहा अवतंसो वा पुरुषव्याधिनामको | णो वा गच्छेत् श्रादिश्रुतं पञ्चमनं तद्वा चौरादिभये परावर्तरोगो भवेत् । एवं गुदयोः पाको अासि भगन्दरं गुदकीसको यन् व्रजेत् खेदो नाम श्रमस्तेनातुरीभूतो भयाद्वा संचान्त र्याभवेत् । शर्करा कृच्छ्रमूत्रको रोगः स च कस्यापि नवेत्ततो न यामुपयुक्तो न भवेदिति (अणाभोगत्ति ) विस्मृतिवशात् सशक्नोति बझासनो जवितुं स्थातुं एवंविधे ग्लानत्वे अभीक्षणप-| हसा वा नेर्यायामुपयोगे कुर्यात्।। रिस्पन्दनादिकं स्थामकौत्कुचिकत्वमपि कुर्यात् ।।
संजोयणापलं वा, तिगाण कप्पादिगो य अतिरेगो। नव्वत्तेति गिलाणं, ओसहकजे व पत्थरे बुजति । ।
ओमादिए वि विहुरो,जाइज्जा जं जहे कमति ।। वेवति य खित्तचित्तो, वित्तियपदं होति दोमं तु ॥
अध्वनि गच्चन हारादीनां संयोजनामपि कुर्यात प्रलम्बादीनां ग्वानमुद्वर्तयति एकस्मात्पार्श्वतो द्वितीयस्मिन् पायें करोति
विकरणकरणाय पिप्पलकादिकमतिरिक्तमप्युपधि गृहीयाद्वाधाश्रीपधकार्ये या औषधदानहेतोस्तमेव ग्लानमन्यत्र संक्रम्य न
रयेा अथवा परलिङ्गेन तानि ग्रहीतव्यानि ततः परलिङ्गयस्तत्रैव स्थापयति । यस्तु क्तिप्तचित्तः स परवशतया प्रस्तरान पाषाणान् विपति वेपते वा चशब्दात सेदितमुखवारित्रादि
मपि धारयेत् । कल्पा अर्णिकादयस्तदादिक श्रादिशब्दात्पाकं प्रकरोति पतत् द्वितीयपदं यथाक्रम द्वयोरपि शरीरनापाको
त्रादिकश्च पुर्वन उपधिरतिरिक्तोऽपि ग्रहीतव्यः । तदेवमध्वनि स्कुचिकयोर्भवति ।
द्वितीयपदे भावितम् । एवमवमं पुर्भिकं तत्रादिशब्दादशिवादिमौखरिकत्वे अपवादमाह ।
कारणेषु वा विधुरे प्रात्यन्तिकायामापदि पञ्चविध परिमन्युमतुरियगिलाणाहरणे, मुहरितं कुज्ज वा उपक्खे वा।
ङ्गीकृत्य यद्यत्र द्वितीयपदं क्रमते तत्तत्र योजयेत् । एवं निदानपद
मुक्त्वा पञ्चस्वपि कौत्कुचिकादिषु परिमन्युषु द्वितीयपदमुक्तम् ओसहविजं मंतं, मेलिजा सिग्घगामि त्ति ॥
वृ० ६ उ० ( निदानव्याख्याऽन्यत्र ) कल्पप्रतिसेवनायाम, त्वरितं खाननिमित्तमौषधादेराहरणे कर्तव्ये द्विपक्के संयतप
जीत । पुशलम्बने, यतनादिविषये, पंचा० १५ विव० । अप्रके संयतीपले च मौखरिकत्वं कुर्यात् । कथमित्याह । एप शी- मादे, "अप्पमायाकप्पो भवति उवभोगपुवकरणो" क्रियालकप्रगामी अत औषधमानेतुं विद्यां मन्त्रं वा प्रयोक्तं ( मेलिजत्ति)। णोऽप्रमादः नि चू० १० । तथाविधसमाचारप्रतिपादके प्रेर्यतां व्यापार्यतामित्यर्थः ।
(नि०) यज्ञादिविधिशास्त्रे वेदाङ्गे, कल्प० । अनु०। झाला आव०। अचाउरकजे वा, तुरियं वन वावि रियमुवोगो। श्रा० मद्विग द्वादश्यां गौणानुझायाम, नं। निश्रायाम, व्य०४ वेजस्स वा वि कहण, भणति विसमूनोमाओ॥ । संख्यान दे, कल्पश्येदः क्रकचेन काचस्य तहिषयं संअत्यातुरस्य वा खानस्य कार्ये त्वरितं गच्छेत् न चापि नैवेर्या
ख्यानं कस्प एव परिपाट्या क्रकचव्यवहार इति प्रसिद्धमिति यामुपयोगं दद्यात् । वैद्यस्य वा कथनं धर्मकथां कुर्वन् गच्छेत् ।
स्था०१०चा० । प्रावरणरूपे प्रच्छादके,०३०जिनकयेन स प्रवृत्तः सम्यक मानस्य चिकित्सां करोति । नये वा
ल्पिकानां त्रयः कल्पाः। मन्त्रादिकं परिवर्तयन् गच्छति विपं वा केनापि साधुना नक्तित
अथ गच्छवासिनां कल्पप्रमाणमाह। तस्य मन्त्रणापमार्जनं कुर्वन् विषवैद्या वानवगृहीतानां परिवर्त
कप्पा आयपमाणा, अकवाइज्जाउ वित्थमा हत्या । यन् शूलं वा कस्यापि साधोरुद्भवति तदा प्रमार्जयन् गच्चति ।
एवं मज्झिममाणं, उक्कोसं होति चत्तारि॥ तितिणिया व तदच्छा, अलब्जमाणे विदव्यतितिणिता।।
कल्पा आत्मप्रमाणाः साहस्तद्वयप्रमाणायामा अतृतीयावेजे गिलाणगादि तु, अहासंबंधी य अतिरित्तो॥
श्व हस्ता विस्तृताः पृथुत्रा विधेयाः पतन्मध्यमं मानं प्रमाणं भतस्य म्लानस्य उपलकणत्वात् आचार्यादेश्वाचार्याय तिन्तिणि- वति उत्कर्पतो देन चत्वारो हस्ताः । पतदादेशद्वयं मन्तव्यम्।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org