________________
(१३०) कणसुत्त अभिधानराजेन्द्रः।
कप्पसुबोहिया जिनानां चरितानि १ (गणहराश्थेरावक्षित्ति) गणधरादिस्थवि- स्यानुकानं च? इत्यत्र कारणे तद्वाचन कैश्चिक्रियमाणमस्ति अरावनी १चरित्तत्ति) सामाचारी ३ कल्प० ।
कराणि तु नोपनज्यन्ते ही० । शेषकाले साधवः श्राद्धश्राहीसमणस्स भगवो महावीरस्स जाच सव्वदुक्खप्पहीण
जनेषु एवत्सु श्रीकल्पसूत्रं पठन्ति पाग्यान्त किं वा एकान्ते
एवेति प्रश्ने । साधवः स्वेच्या कल्पसूत्रं परन्तः पाव्यन्तश्च सस्स नव वाससयाई वइकताई दसमस्स य वाससयस्स
न्ति । अत्रान्तरे कश्चित् श्राकादिन्दनार्थ समागतस्तदा शनैः पअयं असीइमे संवच्छरे काले गच्छेइ वायणंतरे पुण अयं उनपाउनाकराणि न ज्ञातानि सन्ति परं श्रासादिकमुद्दिश्य पठतेएनए संवच्छरे काले गच्चइ ति दीस।
नं च पर्युषणापर्व बिना न शुद्धयतीति । श्येन०४उवा०६१ प्र० । "समणस्सणं श्त्यादितो दीसह" इति पर्यन्तं यत्र जगवतोनि- कप्पसुबोहिया-कल्पसुबोधिका-स्त्री०पर्युषणाकल्पस्य श्रीषिव॒तस्य नववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षस्य शतस्या- नयगणिविरचितटीकायाम तदारम्ने, सकलपरिमतपर्णत्परंयं अशीतितमः संवत्सरः कालो गच्चति । यद्यपि एतस्य सूत्र- परापुरुहूतपरिझतश्री ५ श्रीसौजाग्यविजय (ग) गुरुभ्यो नमः स्य व्यक्तो जावार्थो न ज्ञायते। तथापि यथा पूर्वटीकाकारा- "प्रणम्य परमश्रेय-स्करं श्रीजगदीश्वरम् । ख्यातं तथा व्याख्यायते । तथा हि अत्र केचिद्वदन्ति । यत्कल्प- कल्पे सुबोधिकां कुर्वे, वृत्ति बास्रोपकारिणीम॥१॥ सूत्रस्य पुस्तकबिखनकाबज्ञापनाय इदं सूत्रं श्रीदेवर्किगणिक- यद्याप बह्वयष्टीकाः, कल्पे सन्त्येव निपुणगणगम्याः । माश्रमणैः लिखितम् ।तथा वायमर्थः। यथा श्रीवीरनिर्वाणादशी- तदपि ममायं यतः, फलेपहिः खल्पमतिबोधात् ॥॥ त्यधिकनववर्षशतातिक्रमे पुस्तकारूढः सिकान्तो जातः । तदा यद्यपि भानुद्युतयः, सर्वेषां वस्तुबोधिका बयः। कल्पोऽपि पुस्तकारूढो जाताति तथोक्तं “वबहीपुरम्म नयरे'
तदपि महीगृहगानां, प्रदीपिकैबोपकुरुते डाक् ॥३॥ देवकिप्पमुहसयससंघेहिं । पुच्छ आगमसिदिओ, नवसयअसी
नास्यामर्थविशेषा, न युक्तयो नापि पद्यपाएिकत्यम् । इमो वीराओ" ॥१॥ अन्ये वदन्ति । "नवशताशीतितमे, वर्षे
केवलमर्थव्याख्या, वितन्यते बालबोधाय ॥४॥ धीरनाङ्गजार्थमानन्दे । सङ्घसमकं समहं, प्रारब्धं वाचितुं विज्ञैः"
हास्यो नास्यां सङ्गिः, कुर्वन्नेतामतीक्ष्णबुद्धिरपि । ॥१॥ इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिकनव
यमुपदिशन्ति त एव हि, शुन्ने यथाशक्ति यतनीयम् ॥ ५ ॥ वर्षशतातिकमे कल्पस्य सनासमकं वाचना जाता तो झाप
कल्प०१०। यितुमिदं सूत्रं न्यस्तमिति । तत्वं पुनः केवलिनो विदन्तीति
अथ प्रशस्तिः ॥ (वायणंतरे पुणेत्यादि) वाचनान्तरे पुनरयं त्रिनवतितमः सं- आसीद्वारजिनेन्द्रचन्द्रपदवी कल्पद्रुमः कामदा, धत्सरः कालो गच्चतीति दृश्यते । अत्र केचिद्वदन्ति । वाचना- सौरज्योपहतप्रबुरुमधुपः श्रीहीरसूरीश्वरः । न्तरे कोऽर्थः प्रत्यन्तरे " तेणउए" इति दृश्यते। यत्कल्पस्य पु- शाखोत्कर्षमनोरमः स्फुरफुरुच्चायः फलप्रापक-, स्तके शिखनं पर्षदि वाचन वा अशीत्यधिकनववर्षशतातिक्रमे श्वश्चन्मूलगुणः, सदातिसुमनाः श्रीमन्मरुत्पूजितः ॥१॥ इति कचित्पुस्तके लिखितं तत्पुस्तकान्तरे त्रिनवत्यधिकनवशत- यो जीवाभयदानमिएिकममिषात स्वायं यशोमिएिडमं, वर्षातिकमे ति दृश्यते इति भावः । अन्ये पुनर्वदन्ति । अयम- षम्मासान्प्रतिवर्षमुग्रमखिले चूमएमोऽवीबदत् । शीतितमे संवत्सरे प्रति कोऽर्थःपुस्तके कल्पलिखनस्य हेतुनूतः भेजे धार्मिकतामधर्मरसिको म्लेच्छाग्रिमोऽकन्धरः, अयं श्रीवीरात दशमशतस्य अशीतितमसंवत्सरबतणःकालो श्रुत्वा यद्वदनादनाविलमतिर्धर्मोपदेश शुभम् ॥२॥ गच्छति । “वायणंतरे इति" कोऽर्थः। एकस्याः पुस्तकलिखनरू- तत्पट्टोन्नतपूर्वपर्वतशिरःस्फूर्तिक्रियां हर्मणि, पाया वाचनाया अन्यत्पर्षदि वाचनरूपं यद्धाचनान्तरं तस्य पु. त्रिः श्रीविजयादिसेनसुगुरुभव्येष्टचिन्तामणिः॥ नहेंतुनतो दशमस्य शतस्यायं त्रिनवतितमः संवत्सरः । तथा शुभैर्यस्य गुणैर्गुणैरिव घनरावेष्टितः शोभते, चायमर्यः । नवशताशीतितमवर्षे कल्पसूत्रस्य पुस्तके लिखनं भूगोलः किल यस्य कीर्तिसुदृशः क्रीमाकृते कन्दुकः ॥३॥ नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति । तथोत्तम । येनाकव्यरपर्षदि प्रतिभट्टान्निर्जित्य वाग्वैभवैः, भीमुनिसुन्दरसूरिनिः स्वकृतस्तोत्ररत्नकोशे “वीरात्विनन्दाङ्क- शौर्याश्चर्यकृतावृतापरिवृता लक्ष्म्या जयश्रीकनी । VE३ शराचीकर-स्त्वञ्चत्यपूते ध्रुवसेनभूपतिः। यस्मिन्महैःसं- चित्रं मित्र ! किमत्र मित्रमहसस्तनास्य वृद्धा सती, सदि कल्पवाचनामाद्यां तदानन्दपुरंन का स्तुते"। १ । पुस्त- कीर्तिः प्रत्यपमानशङ्कितमना याता दिगन्तानितः॥४॥ कलिखनकाअस्तु । यथोक्तः प्रतीत एव "बलहीपुरम्मि नयरे" विजयतिलकसूरिभूरिरिप्रशस्यः, इत्यादिवचनात् । तत्वं पुनः केवलिनो विदन्तीति षष्ठः कणः समजनि मुनिनेता तस्य पट्टेच्छचेताः, कल्प० ६ का अत्र श्रीहीरविजयं प्रति विष्णुऋषिगणिकृत- हरहसितहिमानी हंसहारोज्वलश्रीप्रश्नो यथा राजगृहे नगरे गुणशिवाण्ये चैत्ये श्रीमहावीरेण स्त्रिजगति वरिवर्तिस्फूर्तियुग्यस्य कीर्तिः॥॥ श्रीकल्पसूत्र प्रकाशितमिति कल्पाध्ययने उक्तमस्ति । कल्पसत्र. तत्पट्टे जयति क्षितीश्वरततिस्तुत्यापिङ्केह वृत्यादौ तु श्रीनप्रवाहुस्वामिनिः प्रणीतमिति कथं संगच्छते सूरिरितदुःखवृन्दविजयानन्दः क्षमाभृद्विभुः। इति तत्रोत्तरमाह । अत्र श्रीमहावीरेण कल्पसूत्रमर्थतः प्रका- यो गौरैर्गुरुभिर्गुणैर्गणिवरं श्रीगौतमं स्पर्द्धते, शितं सणधरैः सूत्रतो निबऊ तदनु श्रीभत्रबाहुस्वामिनिन- लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारङ्गतः॥६॥ चमपूर्वाद्दशाश्रुतस्कन्धमुकरद्भिस्तदष्टमाध्ययनरूपत्वेन श्रीकल्प- यश्चारित्रमखिन्नकिन्नरगणैजेंगीयमानं जगसूत्रमपि उद्धृतमिति न किंचिदनुपपन्न मिति (ही) इदं च यो. ज्जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्तीपितुः। गं विनाऽपि वाच्यते हीरविजयसूरि प्रति प्रतिजगमानिगणि- बाच्छापूर्तिमियर्तियुग्ममथ तल्लेभे सहस्रं स्पृहा, कृतप्रश्नः । कथंचित्कारणे योगोद्वहनं विना कल्पसूत्रवा वन-- | वैयन्यं गुणरागिणोनिमगुणनामाभिरामात्मनः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org