________________
(२२१) अनिधानराजेन्द्रः।
कप्प
कप्प
काऊण नमोकारं, तित्थयराणं तिलोगमहियाणं। अधारः परोपकारकरणैकदीवादीवितसुगृहीतनामधेयःमीप्रद कप्पव्यवहाराणं, वक्खाणविहिं पवक्खामि ।।
बाहुस्वामी सकर्णकर्णपुटपीयमानपीयूषायमाणललितपदकलिकृत्वा विधाय नमस्कारं प्रणामं केन्य इत्याह । तीर्थकरेज्यस्तीर्य
तपेशलाझापकं साधुसाध्वीगतकल्प्याकल्प्यपदार्थसार्थविधिप्रते संसारसमुफोऽनेनेति तीर्थ घादशाङ्गं प्रवचनं तदाधारः सं
तिषेधरूपकं यथायोगमुत्सर्गापवादपदपदवीसूत्रकवचनरचनागघो धा तत्करणशीलास्तीर्थकरास्तेज्यो गाथायां षष्टी चतुर्थ्यर्थे
भैपरस्परमनुस्यूताभिसम्बन्धुरपूर्वापरसूत्रसंदर्भ प्रत्याख्यामाख्यप्राकृतत्वामुक्तं च"हीविजत्तीए जन्नर चनत्थी ति" किं वि
नवमपूर्वान्तर्गताचारनामकतृतीयवस्तुरहस्यनिष्पन्दकल्पं कल्पशिष्टेज्य इत्याह । त्रिलोकमहितेन्यः त्रयो लोकाः समाहृताः सम
नामधेयमध्ययनं नियुक्तियुक्तं निगूंढवान् अस्य चस्वल्पग्रन्थमहाघसरणे त्रयाणामपि सम्नवात् । तथा हिसमागच्चन्ति जगवतां
थतया प्रतिसमयमवसर्पिणीपरिणतिपरिहीयमाणमतिमेधातीर्थकृतां समवसरणेष्वधोलोकवासिनो भवनपतयस्तिर्यग्लो
धारणादिगुणग्रामाणामदयुगीनसाधूनां दुरवबोधतया च सकलकवासिनो वानमन्तरतिर्यक्पञ्चेन्डियज्योतिका कर्कलोकवासि
त्रिलोकीसुभगंकरणकमाश्रवणनामधेयोनिधेयैः श्रीसदासगनः कल्पोपपन्नका देवास्त्रिलोकेन महिता प्रजिताः त्रिभिर्वा लो
णिपूज्यैः प्रतिपदप्रकटितसर्वज्ञाझाविराधनासमुद्भुतप्रत्यपायजालं कैर्महितात्रिलोकमाहितास्तेभ्यः नमस्कारं कृत्वा किमित्याह । क
निपुणचरणपरिपालनोपायगोचरविचारवाचासं सर्वथाषणकरल्पश्व व्यवहारश्च कल्पव्यवहारौ तयोर्व्याख्यानविधिमनुयोगवि- णेनाप्यदृष्य नाण्यं विरचयांचक्रेश्दमप्यतिगम्भीरतया मन्दमेधसां धि प्रकर्येण भृशं वा वक्ष्यामि । (कल्पव्यवहारयोर्नेदो ववहार-| पुरवगममवगम्य यद्यप्यनुपकृतपरोपकृतिकृता चूर्णिकृता चर्णिशब्दे ) (अनुयोगशब्देऽस्यानुयोग उक्तः) वृ०१०। रासूत्रि तथापि सा निविमजमिमजम्बालजालजटिनानांमारशां स च षम्विधः।
जन्तूनां न तथाविधमवबोधनिबन्धनमुपजायते इति परिजाव्य नाम छबिहकप्पो, दब्बे वासिपरसुमाईसु ।
शब्दानुशासनादिविश्वविद्यामयज्योतिःपुअपरमाणु घटितमूर्ति
निः श्रीमलयगिरिमुनीन्द्रर्षिपदिविवरणकरणम्पचक्रमे सदपि खित्ते काले जहुव-कमम्मि जावे उ पंचविहो ॥
कुतोऽपि हेतोरिदानी परिपूर्ण नावलोक्यते इति परिभाव्य मन्दनामनिष्पन्ने निक्केपे कल्प इति नाम । स च घोढा तथा नाम
मतिमौसिमणिनाऽपि मया गुरूपदेशं निश्रीकृत्य श्रीमलयचिरकल्पः स्थापनाकल्पो द्रव्यकल्पः केत्रकल्पः कालकल्पो भावक
चितविवरणादू विवरीतुमारज्यते । (०१०).पीठिकाल्पश्च । तत्र नामस्थापने प्रतीते व्यकल्पो येन वासीपरश्वा-!
समाप्तौ काव्यम् ॥ दिना ज्येण कल्पते तहअन्यकल्पम् । केत्रकल्पो यथा केत्रोपक्रमः।
चारित्रलूपालनिवासहेतु-प्रासादकल्पे किन कल्पशास्त्रे । कालकल्पो यथा कालोपक्रमः भावकल्पः पञ्चविधः पञ्चप्रका
सुवर्णबहा सुरसावगाढा, समर्थिता संप्रति पीरिकेयम् ॥ रस्तमेवाह ।
इति कल्पपीठिका परिसमाप्ता। समाप्ते प्रबम्बसूत्रे काव्यम् । छविह सत्तविहे वा, दसविह वीसइविहे य वायाला । दुर्गस्थानबहुत्वभीरुकतया मन्दापि दातुं पदाजस्स उ नस्थि विजागो, मुव्वत्तजलंधकारो सो॥
न्येतच्चूर्णिनिशीथर्मियुगलीयष्टिद्वयीदर्शनात् । भावतः कल्पः षड्विधः सप्तविधो दशविधो विंशतियिधो द्वाच-1 प्रेर्य प्रेर्य पदे पदे निजगवीविप्रप्रचारं मया, त्वारिंशद्विधश्च एते पञ्चापि प्रकाराः पञ्च कल्पे व्याख्यातास्त-1 कल्पे यत्प्रकृतं प्रनम्बविषयं तमोचरे चारिता । था ज्ञातव्या यस्य त्वेष विज्ञागः पञ्चप्रकारो नावकल्पपरिझानं |
मासकल्पसमाप्तौ काव्यम् ॥ नास्ति (से) तस्य सुव्यक्तं जमान्धकारः॥ (वृ०१०) चूर्णिश्रीकृष्नाष्यप्रभृतिबहुतिथग्रन्थसानिरामासूत्रनियुक्तिभाष्यचूर्णिवृत्तिकृतां नामानि वृत्तिकारौ च द्वौ रामादर्थप्रतानस्त्वरितमवचितैः सूक्तिसौरज्यसारैः । तत्र कियती वृत्तिः केन कृतेत्यपि चाह ।
चेतःपट्टे निधाय स्वगुरुशुचिवरैस्तन्तुनिर्गुम्फितेयं, नतमघवमौसिमएमन-मणिमुकुटमयूषधौतपदकमसम् ।
श्रीकल्पे मासकल्पप्रकृतिविचरणम्रङ् मया भव्ययोम्या। सर्वज्ञममृतवाचं, श्रीवीरं नौमि जिनराजम् ॥१॥
समग्रस्य कल्पाध्ययनस्य प्रथमाइशकस्यान्त्यसूत्रस्य वा काने चरमचतुईशपूर्वी-कृतपूर्वीकल्पनामकाध्ययनम् ।
दृष्टान्तः। सुविहितहितकरसिको, जयति श्रीभषाहुगुरुः॥॥
अथ नियुक्तिविस्तरः कल्पेऽनस्पमनस्य, प्रतिपदमर्पयति योऽर्थनिकुरम्बम् ।
जो एतं न विजाइ, पढमुद्देसस्स अंतिमं सुत्तं । श्रीसलदासगणये, चिन्तामणये नमस्तस्मै ॥३॥
अहव ण सबज्य णं, तत्थ उ नाणं इमं हो ॥ शिवपदपुरपथकल्पं, कल्पं विषममपि ध्वमारात्रौ । सुषमीकरोति यच्चू-णिदीपिका स जयति यतीन्द्रः॥४॥
यश्चाचार्य!पतत्प्रस्तुतं प्रथमोहेशकस्यान्त्यं सूत्रं न जानाति । आगमपुर्गमपदसं-शयादितापो विबीयते विपुषाम् ।
अथवा सर्वमपीदं कल्पाभ्ययनं यो न जानाति तत्राचार्य इदं वयद्वचनचन्दनरसै-मलयगिरिः स जयति यथार्थः॥५॥
क्यमाणज्ञानमुदाहरणं प्रवति । आह किमर्थं प्रथमोद्देशकस्याश्रुतलोचनमुपनीय, ममापनीय जमिमजन्मान्ध्यम् ।
न्त्यसूत्रं न जानातीत्युक्तम् ? उच्यते। यैरदर्शि शिवमार्गः, स्वगुरूलपि तानहं वन्दे ॥६॥
ज्जालितो पदीवो, चाउस्साबस्स मज्भागम्मि। ऋजुपदपकतिरचनां, बालशिरशेखरोऽप्यहं कुर्वे।
पमुहे वा तं सव्वं, चानस्सालं पगासेति॥ यस्याः प्रसादवशतः, श्रुतदेवी साऽस्तु मे वरदा ॥ ७॥ चतुःशामस्य गृहस्यमध्यन्नागे प्रमुख चा प्रवेशनिर्गममुखे प्रदीश्रीमसयगिरिप्रभवो, यां कर्तुमुपाक्रमन्त मतिमन्तः।
पो ज्वासितः सन् तचतुःशासं सर्वमपि प्रकाशयति पयमसाकस्पशाखटीका, मयानुसंधीयतेऽस्पधिया ॥७॥ त्रापि सकमान्ययमवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमोद्देशकस्या
श्रीमदावश्यकादिसिकान्तप्रतिवरूनियुक्तिशालसंसूत्रणसू- त्यसूत्रन जानातीत्युक्तं तन्मध्यदीपकमवगन्तव्यम् । यद्वायस्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org