________________
(१२) कप्प अभिधानराजेन्डः।
कप्प द्यत्र प्रथमोद्देशके समासतः सर्वाऽपि सामाचारी समर्थिता । तत- लिनमाढतो सो सुणगाहिं पारद्वो नीलीरागरंजणपमितो श्चतुःशालप्रमुखो ज्वालितप्रदीप श्वेदमन्त्यदीपकमवसातव्यम्। कहं वि ततो उत्तियो नीलवमो जातो ।तं अन्नारिसरजसरक्खा ततश्चेदमुक्तं भवति यः पन्न कल्पाध्ययनं प्रथमोद्देशकं वा जा- सियालाई पासिन भणंति को तुमं पुरिसा सो नण । अहं नाति स गणपरिवती भगवद्भिर्नानुझातः। श्दमेव प्रचिकटयिषु- सब्वाहि मिगजाइहिं स्वसट्टमो नाम मिगराजा कतो। ततो अहं स्तत्राचार्ये कातमिदं भवतीति पदं व्याख्यानयति ।
एत्थमागतो पासामि ताव को मंन नमति । ते जाणंति अपुवो जो गणहरो न जाणति, जाणंतो वा न देसती मग्गं। एयस्स वामो अवस्सं एस देवेहिं अणुग्गहितो। तओ प्रणितं सो सप्पसीसयमिव, विणस्सति विजपुत्तो वा । अम्हे तव किंकरा संदिसह किं करेमो । खसट्टमोभणति।हत्थियः कश्चिमणधरो मार्ग यथोक्तसमाचारीरूपं न जानाति जा- वाहणं देयदिशो विजो वियरति । अस्मया सियालेहिं उच्चनाति वा परं न शिष्याणां तं मार्गमुपदिशति स सर्पशीर्षकमिव इयं ताहे खसट्टमेणं तं सियालसद्दावमसहमाणेण उम्मश्यं । धैद्यपुत्र श्व वा विनश्यति । तत्थ श्मं कलियं उदाहरणं । एगो ततो हथिणासोसियालोत्ति नाउं सोमाए घेतं मारितोजहासो सप्पो निश्चं पत्रायं अप्पाणं जहासुहं विहर ताहे से पुग्मो भ- | सियालो अणुए विणट्ठो एवं तुमं पि विणिस्सिहिसि त्ति किंच मति । तुम निश्चमेव पुरतो गच्छसि अन्यश्च ।
तुत्तिया जो मम किं करेसि, तुम सयं सुछ अजाणमाणी । सीतुण्डवासेयमहंधकारे, णिचं पिगच्छामि जओमणासा।
मुतं तया किंन कयाइ मूढे, जं वाणरो कासि सुगहियाए।। गतव्वए सीसग कंचिकालं, अहं पिता होज पुरस्सरातो पढ पुच्चिके यदि नाम एत्थं तुबत्तिका नीता मम संमुखं चलियं जो शीर्षक नित्य मप्यहं भवत्पृष्ठनमा सती यतो यतो मां नयसि ततः स्वकं स्वीय वीर्यमजानती मम किं करिष्यसि न किमपीति तत्र शीते वा जुष्णे वा वर्षे वा निपतति तमोऽबकारेवा बहालतमः जावः। परं मूढ़े ! त्वया किं न कदाचिदप्येतत् संविधान संश्रुपटविलुप्ते प्रदेशे गच्छामि किंकरोमि परं सांप्रतं कंचित्कार ग- तम् । यदू वानरः सुगेहिकायाः शकुनिकायाः संमुखमावृतः सन् न्तव्ये गमने अहमपि तावत्ते तव पुरस्सराजवेयम्। शीर्षकं प्राह ।। कृतवान् । अत्र कथानकम् “वासेण पडिवजंतं रुक्खम्गे वानरंध
ससकरे कंटइले य मग्ग, बजेमि मोरेणनलादिए य॥ | रितं सुघरा नाम समणिया भणति तश्यं तिए संती रेतणं विलेय जाणामि अहदुछे,माता विमृराहि अजाणि एवं।।
मेत्तणार आणेळणं तरुक्खसि हरमि वसहीकताणिवत्ता तत्व हे पुच्चिके ! सशर्करान् शर्करायुक्तान् कण्टकाकुझांश्च मार्गान्
बसामि निरूविगाए हत्थ सामि रमामि य वासारत्ते पणविय बर्जयामि । यत्र च मयूगन्नकुशादीश्चात्मोपावकारिणः पश्यामि
उल्लामिश्र दोलयामि वा तरवसंविधानृमिअत्थतवमाणुसगस्स तत्र न गच्छामि। बिलानि वाऽमूनि अदुष्टानि अमूनि च पुष्टानि
जारिसा हिदयप व विमाण हत्था विमाणं च जीवितं च मोइत्येवमह सम्यक जानामि । त्वं पुनरेतेषां मध्यादेकमपि न जा
हफलं तुन्न विसहसि धारपहारे न य इच्चसि गेहमप्पणो मासि । अतस्त्वमेवमजानती मा तावत् । (विसूरादित्ति) खिदे.
कानं घानर!तुमे असुहित्ते अम्हे विरतिं न विंदामो तह दोश्चं रोरविसूरावित्यादेशे मा खेदमनुन्नवेत्यर्थः ॥ पुच्चिका प्राह ।
सवितो तीए वानरो पावो रोसेण धमधमंतो उप्पिमिओ तं गतो
सालं आकंपितम्मि तापादयम्मि फिरीमत्तिगता सुघरा अणम्मि तं जाणगं होहि अनाणिगाहं, पुरस्सरा मेव जवाहि मका
मुमम्मिरिती ऋफिऋते सीतवातेणं इतरो बियाणे घेसूणं पाएसो अहमं गलियासएणं,लग्गाअंसीसग! वच्च पच्छा।
दवस्स सिहरानत्तणयं पक्कं अंचिऊण तो तुब्भती कुवितो शीर्षक ! त्वं झायको नव अहमझायिकापि स्थास्यामि पुरस्स. नूमीगतम्मि तोणिऽयं । अह नरगती वानरा पायो सघरे अब. रा परं नवामि त्वं मे पश्चाद् ब्रज । शीर्षकं प्राह ।
हितहिदए सुण तवे जहा अहिरिया सिणयसिसमभाहरियाण अकोविए होन पुरस्सरा मे, अझं विरोहेण अपंमितेहिं। वसिसममंसोहिया वणिट्ठा वासुघरे अजसुविराजावदृसिलो ग बंसस्स छेदं अमुणे इमस्म, दट्टण जो गच्छसितोगतासि ।
ततीसु जहा सो वानरो सुघमाए पडिचोओ समाणो तीरो चे. अकोविदे! मूख ! भव मे मम पुरस्सरा श्रमपरिमतैः सह
व पमिणी तुमं पिमए हितोवएसणाणु संसिया वि मम चेविरोधेन चवितेन परं हे अमुणे ! अझे ! अस्य मदीयवंशस्य
घोपरि सूयति अत एपोक्तम् "उपदेशो न दातव्यो, यादृशे ताददमपि दृष्ट्वा यदि गच्छसि ततस्त्वमपि गतासि बिनधासीत्यर्थः।
शे जने । पश्य वानरमूर्खण, सुगृही निर्ग्रही कृतः" किं चान्यत् । अस्य कार्यस्य पर्यवसानं पश्चात्वमपि जयसीति भावः। अपिच।
न चित्तकम्मस्स विसेसमंधो, संजाणते णावि मियंककति । कुलं विणासेड़ सयं पयाता,
किं पीढसप्पीकह दृतकम्मं, अंधो कहिं कत्थ यदेसियव्व।। नदी व कूलं कुतमा न नारी।
यथा अन्धश्चित्रकर्मणो विशेष रमणीयकं न जानीते नापि मृणिबंध एसो गहि सोमणो ते,
गाङ्कस्य चन्ऽमसः कान्तिम् एवमपि चक्करहिततया मार्गे गन्तुं
न जानामीति भावः । तथा पीठेन सर्पितुं गन्तुं शीलमस्येति जहा सिगासरस व गाइतब्वे ।। स्वयमात्मनन्देन प्रयाता प्रवृत्ता कुलटा स्वैरिणी नारी कुल
पीठसी क्वच दतकर्म संदेशहारकत्वं क चान्धः क च देश
कत्वं मार्गदर्शकत्वम् । यथा सर्वथैवाघटमानकमिदं तथा नवच बिनाहायति । कथमित्याह ! नदीच कूब नदी स्वरं महत्तरं
त्या अपि निष्प्रत्यूहं गमनमिति भावः । एवं शीर्षकेणोक्ते सति प्रवृत्ता सती कूत्रमुजयमपि पातयति तथैपापि कुलध्यमित्यर्थः।
सा ब्रवीति । न चायमीदृशो निर्वन्धः कदाग्रहःशोजनः परिणामसुन्दरोनधि ता। यथा शूगालस्य गातव्ये उन्नदितव्ये नियन्धो न शोननः सं
बुछीवसंहीणवला वयंति, किं सत्तजुत्तस्स करे बुट्टी। जात इत्यत्र खसट्टनामाण्यानकम् ।
किं ते बहाणे व मुता कतावी, वसुंधरेयं जह वीरभोज्जा। "पको सियालो रत्ति घरं पविट्ठो घरमाणसेहि चेतितो निच्च- बुकिदवणं यदलं तकीनववा निःसत्वा एव वदन्ति यतः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org