________________
(२१०) कदम अनिधानराजेन्दः ।
कप्प त्रि० मुमवृत्त, पुं० वैद्य० । तस्य कर्दमसमीपजातत्वात्तथात्वम् ।
अस्य चैवमुपोद्धातः। पृषोद० कमीत्यपि तत्रार्थे वाच० ।
प्रकटीकृतनिःश्रेयस-पदहेतुस्थविरकल्पजिनकल्पम् कदमउवमा-कर्दमोपमा-स्त्री० कर्दमसारश्ये, “ अहधा अंजु
नमा शेषनरामर-कल्पितफलकल्पतरुकल्पम् ॥ १॥ खुत्तो कदम चमाइ पक्खिव कोठे सवो सो आहारो अप्पा नत्वा श्रीवीरजिनं, गुरुपदकमलानि बोधविपुलानि । वा" बुनुक्कया आर्ताय कर्दमोपमया गृहादिकोष्ठे प्रतिपति कर्द- कल्पाध्ययनं विवृणोमि, बेशतो गुरुनियोगेन ॥२॥ मोपमानामपि कर्दमपिएमानां कुर्यात् कुक्ति निरन्तरं स स- भाष्यं क्व चातिगम्भीरं, क्व चाहं जमशेखरः। वोऽप्याहारः वृ०६०।
तदत्र जानते पूज्या, ये मामेवं नियुज्यते ॥ ३॥ कदमग-कर्दमक-त्रि० कर्दमे कायति प्रकाशते के क-शालिभेदे, अद्भुतगुणरत्ननिधी, कल्पे साहायकं महातेजाः। वाच । जम्बूद्वीपस्य बाह्याद् वेदिकान्ताद् आग्नेय्यां विदिशि दीप श्व तमसि कुरुते, जयति यतीशः स चूर्णिकृत् ॥४॥ द्वाचत्वारिंशद्योजनातिक्रमे विद्युत्प्रनविद्युजिह्वस्यानुबेनन्धरा- वह शिष्याणां मङ्गलबुद्धिपरिग्रहाय शास्त्रस्यादौ मध्येऽवसाने वासपर्वतस्याधिपती देवे, स्था०४ ग० जी० । लवणसमुझे,
चावश्यं मङ्गसमनिधातव्यम्। यत श्रादिमङ्गलपरिगृहीतानिशाआग्नेय्यां विद्युत्मनपर्वतस्तत्र कर्दमको नाम नागराजः न. ६ स्त्राणि पारगामीनि जवन्ति । मध्यमङ्गलपरिगृहीतानि शिष्यबुउ०३श।
रिवारोपितानि स्थिरपरिचितान्युपजायन्ते। पर्यन्तमङ्गलसमझकद्दभन्नित्त-कर्दममित-त्रि०३ त० पङ्कन मिते खरएिटते, वृ०१०
इतानि शिष्यप्रशिष्यपरम्परागमनतः स्फीतीभवन्ति । उक्तंच। कध-कथम-अन्य धः शौरसेन्याम् ८।४। ६६ । थस्यधः शौर- तं मंगलमादीए, मज्के पजंतए य सस्थस्स । सेन्याम् । केन प्रकारेणेत्यर्थे, प्रा०।
पढमं सत्थत्था वि-घ पारगमणाय निद्दि१॥ कधितून-कथयित्वा-अव्य० पैशाच्यां क्त्वस्तूनः । ४ । ११॥ तस्से वय निजत्थं. मन्किमयं अंतिम पि तस्सेव । इति स्वा प्रत्ययस्य स्थाने तुन इत्यादेशः उक्त्वत्यर्थे, । प्रा०।
अवोच्छित्ति निमित्त, सिस्सपसिस्सादिवसस्स॥ काप-कल्प-कृत-णिच् अच् समथे, यथा वर्षाटप्रमाणश्चरण- तत्रादिमङ्गलं पापप्रतिषेधत्वादिदं सूत्रम् ॥ परिपामने कल्पः समर्थः इत्यर्थः। वृ०१उगवलकल्पं केवनपरि- "नो कप्पति निग्गंथाणं वा निगंथीणं वा आमे तालपलंये पूर्णः स चासौ कल्पश्च स्वकार्यकरणे समर्थः इति केवलकरपाके- अभिन्ने पझिगाहित्तए" इति मध्यमङ्गलमा कप्पति निमांथाणं वन एव या कल्पः तंहा.१३अ.वर्णानायाम, यथाऽध्ययनमिदमनेन वा णिग्गंधीण वा पुरछिमेणं जाव अंगमगाहातो पत्तए "पवकल्पितं वर्णितमित्यर्थःवृ.१.न. कल्पनायाम,स्था. ठावेदने,यथा | मादिपर्यवसानमङ्गलम् “उब्विहा कप्पठिती पमत्ता" इत्यादि। केशान कर्ता कल्पयति छिनत्तीत्यर्थः वृ.। नि०० श्राचा तश्च मङ्गलं चतुर्का वक्ष्यमाणस्वरूपम् । तत्र यन्नो आगमतोनाकरणक्रियायाम, यया कल्पिता मयाऽस्या जीविका कृता इत्य- वमङ्गलं तद् विविधं सूत्रभणितं सूत्रस्पर्शिकनियुक्तिभणितं च र्थः । वृ०१० । आचारे, स्था०३या। औपम्ये, यथा सौम्येन ते- नाप्यनणितमित्यर्थः । सूत्रस्पर्शिकनियुक्तेर्भाष्यस्य च संप्रत्येकजसा च यथाक्रममिन्दुसूर्यकल्पाः साधवः०१३०। केवलकटपं प्रन्थत्वेन जातत्वात् । अथ कः सूत्रमकार्षीत् । को वा नियुक्ति केवलोपमम् इह कल्पशब्द औपम्य गृह्यत इति प्रा.म०प्र०ा"उम्गते को वा भाष्यमिति उच्यते । इह पूर्वेषु यन्नवमं प्रत्याख्याननामकं य कप्पा" कल्पाः सदृष्टाः प्रश्न सं०द्वा०२ अ० अधिवासे, पूर्व तस्य यत्तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्रावते यथा सौधर्म कल्पवासी शकः मुरेश्वरः उक्तंच “सामर्थ्य वर्ण- मूलगुणेषु उत्तरगुणेषु वा परार्धेषु दशविधमालोचनादिकं प्रायनायांच, वेदने करणे तथा । औपम्ये चाधिवासे, च कल्पशब्द श्चित्तमुपवर्तितं कामक्रमणे च दुषमानुभावतो धृतिबलधार्यविबुधाः" वृ० । पं० ना० । प्रा० म० द्वि० । स्था। कल्पाध्य- बुच्चायुःप्रनृतिषु परिहीयमाणेषु पूर्वाणि दुरवगाहानि जातायननामके वेदग्रन्थविशेषे, जी० १ प्रति० । इह सर्वेष्वप्यर्थेषु नि ततो मा जूनायश्चित्तव्यवच्छेद इति साधूनामनुग्रहाय चतुईगृह्यते सर्वत्रापिघटमानत्वात्तथा हि सामर्थ्य तावदेतावदेतत्क- शपूर्वधरेण भगवता मध्याहस्वामिना कल्पसूत्र व्यवहाल्पाध्ययनमधीत्यातीचारमलिनस्य साधोः समर्थः प्रायश्चित्तेन रसूत्रं चाकारि । सभयोरपि च सूत्रस्पर्शिकनियुक्ती ५मे । विशोधिमापादयितुं वीतेऽपि यावन्तः प्रायश्चित्तप्रकारास्तान् अपि च कल्पव्यवहारसूत्रे सनियुक्तिके अल्पग्रन्यतया महाधार्ग यतीदमध्ययनम् । अथवा मूलगुणांश्च कल्पयति वर्णयतीति र्थत्वेन पुषमानुभावतो हीयमानमेधाऽयुरादिगुणानामिदानीकल्पः। उक्तंच । " कप्पम्मि कप्पिया खयु, मूत्रगुणा चेव उत्स- तनजन्तूनामल्पशक्तीनां गत्वे पुरवधारे जाते ततः सुखरगुणा य । ववहारे वहरिया, पायच्चित्ता नवते य" बेदनेऽपि ग्रहणधारणाय भाष्यकारो भाष्यं कृतवान् । तच सूत्रस्प तपःशोधिमतिकान्तस्य पनकादिच्छेदनेन पर्याय नित्ति | शिकनियुक्तयानुगतमिति सूत्रस्पर्शिकनियुक्ति प्यं चैको प्रकरणेऽपि यहत्तं प्रायश्चित्तं तत्र तथा प्रयत्नं करोति कल्पाध्यय- न्थो जातः। एष शास्त्रस्योपोद्धातोऽनेन चोपोद्धातेनानिहितेन सूनवेत्ता यथा तत्पारं नयति । अथवा कल्पयति जनयत्याचार्य
प्रादयोऽर्था व्यक्ता भवन्ति । यथा दीपेनापवरके तमसि संच कमिति कल्पस्तथाहि करोत्याचार्य कल्पाभ्ययनवत्ता सम्य
" वत्ती भवंति अत्था, दीवेणं अप्पगासउब्बरए । वत्ती नवंति गिति औपम्यपि कल्पाध्ययनवेदनात भवति पूर्वधराणां कल्प
अत्था, नवघाएणं तहा सत्थे" उपोद्धाताभिधानमन्तरेण पुनः सदृश इति कल्पस्तथाहि कल्पाध्ययनेऽधीते जबति पूर्वधरस
शास्त्रं स्वतोऽतिविशिष्टमपि न तथाविधमुपादेयतया विराजते। दृशः प्रायश्चित्तविधाचाचार्यः । अधिवासेऽपि कल्पाध्ययनवत्ता यथा नभसि मेघच्छन्नश्चन्डमाः। उक्तं च"मेघच्चन्नो यथा चन्छो, कल्पे मासकल्पे वर्षाकल्पे वा कारणमन्तरेण परिपूर्म कारणवशत नराजति नभस्तले। उपोद्धातं विना शास्त्रं नराजात तथाविधम्" कनर्मातरिक्तं च। अथवा कल्पे स्थविरकल्पे जिनकल्पे वाधिवस- तत्र सूत्रभणितम् । “नो कप्पति निगंथाणं वा निग्गंथीणं वा तीति कल्पः वृ०१० (कल्पव्यवहाराध्ययनयो दोचवहारशब्दे) । आमे तालपलबे" इत्यादि सूत्रस्पर्शिकनियुक्तिभाणितमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org