________________
(२२ ) कत्तिय अनिधानराजेन्डः।
कद्दम णएणं पमिसुऐति पडिसुतित्ता जेणेव साई साइं गिहाई । पधिमग्रहीत् । कत्तिको कङ्कलोहस्य गोपितांचादे तदात्रा०का तेणेव उवागच्छति नवागच्छइत्ता विपुलं असणं जाव उव- स्था०एम० । कृत्तिका स्त्री कृन्तति-उग्रत्वात्-कृत-ति कनक्खमावेति नवक्खमा तिता मित्तणाइ जाव तस्सेव मि
किश्च । अनिजिदादिषु दशमे नको वाच । कृत्तिकानक्षत्रस्या
ग्निर्देवता “कत्तियाए अग्गिदेवयाए" ज्यो०६पाहुणस्था। जं०। तणाइ जाब पुर ओ जेट्ठपुत्तं कुडुंबे ठानि गतित्ता तमि
"कत्तियाइ यासत्तनक्खत्ता पुन्बदरिया" पं० सं० । “कत्तिया तणा जाव जेट्टपुत्ते य आपुच्छंति प्रापुच्छतित्ता पुरि- णक्खत्ते उत्तारे" पं०सं० । स्था० "दो कत्तियाओस्थाश्चा०। ससहस्सवाहिणीअो सीयारो पुरुहंति पुरूहंतित्ता मि
"कत्तियाणवायत्ते सव्ववाहिगाओ मंत्राउए दसमे ममले चार तणातिणियगपरिजणेणं जेट्टचुत्तेहिं य समणुगम्ममाणम
चर" स्था० १००। कार्तिकी-स्त्री० कृत्तिकायां जय कार्ति
की । कार्तिकमासमाविन्यां पूर्णिमायाम्-चं०प्र०१० पाह। ग्गा सावित्री जाव रवेण अकालपरिहीएं चेव कत्तियस्स
पूर्णिमाशब्दे वक्तव्यता । कृतिकान कत्रेणोपत्रवितो यः कार्तिसेहियस्स अंतियं पानभवंति तए णं से कत्तिए सेट्ठी को मासः सोऽप्युपचागत कार्तिको तस्यां नवा कार्तिकी कृविपुलं असणं पाणं खाइमं साइमं जहा मंगदत्तो जाव मि. सिकानकत्रपरिसमाप्यमानकार्तिकमा सन्नाविन्याममावास्यायाम् तणाइ जाव परिजणेएं जेहपुत्तं ऐगमट्टसहस्सेण य समांग
चं० प्र०१० पाहु । सू०प्र० । आव०। म्ममाणमग्गे सबिट्टीए जाव रवेणं हरियणापुरं एयरं म
कत्तियासणिच्छरसंवच्चर-कृतिकाशनैश्चरसंवत्सर- पुं० शनैज्झ मज्झेणं जहा गंगदत्तो जाव आलितणं भंते ! लो-1
श्वरसंवत्सरजेदे, यस्मिन् संवत्सरे कृतिकानकत्रेण शनैश्वरो योग
मुपादत्ते, जं०७ वक। ए पलितेणं भंते ! लोए प्रालित्तपलितेणं भंते ! लोए
कत्तिवविय-कृत्रिम-त्रि सद्भावरहिते, “कत्तिववियाहि उवहि जाव आणुगामियत्ताए जविस्सइ । इच्छामि णं भंते ! णे
| पहाणाहिं" सूत्र १ श्रु०४ अ०। गमट्ठसहस्सेणं साफ सयमेव पव्वावियं मुमावियं जाव मा-कत्तो-कतस-अव्यतो दो तसो वा ७ ।। १६० । इति तसः इक्खयं । तए णं मुणिसुब्बए अरहा कत्तियं सेटिं णेगमट्ठ- प्रत्ययस्य स्थाने तो प्रा० किमः कस्तसोश्च । ३ । २७१ । सहस्सोणं सकिं सयमेव पञ्चावेइ जाव धम्ममातिक्खंति ए इति किमः कः कत्तो कदो कस्मादित्यर्थे, कत्तो तं चक्कवट्टी वं देवाणुप्पिया गंतव्वं एवं चिट्टियन्वं जाव संजमियव्वं ।।
वि प्रा । आ० म० द्वि०। तए णं से कत्तिए सेट्ठी णेगमट्टसहस्सेण सकिं मुणिसुब्ब-1
कत्य-कथ्य-न० यत्र कथिकादि गीयते तस्मिन् गेयभेद. जी.
३ प्रति०२ उ०० । रामकथायां साधु कथ्यम् ज्ञाताध्ययनयस्स अरहनो इमं एयारूवं धम्पिय उवदेसं सम्म संपडिव
वत् । काव्यभेदे, स्था०४ गाअनन्तवनस्पतिदे, आचा०१ जइ। तमाणाए तहा गच्छइ जाव संजमा । तएणं से कत्ति- अ०५०। प्रशा। एसेहीणेगमहसहस्सेण सहिं अणगारे जाव रियासमिए कुत्र- अव्य० किम्-सप्तम्यास्त्रज् तस्य स्थ-किमः कस्त्रतजाव गुतवंभयारी तएणं से कत्तिए अणागारे मुणिमुब्ब
सोश्च । ३७१ । ति किमः कः । कत्थ, प्रा० (क) कस्मियस्स अरहो तहारूवाणं थेराणं अंतियं सामाइयमाश्
नित्यर्थे व्य० १ उ. “कहिं बोहिं चमत्ताणं, कत्थ गंतूणं
सिज्जा" औ०। याई चउद्दसपुब्बाई अहिज्जइ अहिज्जत्ता बहूई चनत्थछ
कत्थइ-कचित-अन्य० क्वचित् । गोणादयः ।।७४ । इति हट्ठमं जाव अप्पाणं जावेमाणे बहुपमिपुरमाई वान्नसवा
निपातनात् कत्थर, प्रा० । कुत्रचिदथें, " अणत्थकत्थ" साइंसामराणपरियागं पानण पाउणइत्ता मासियाए संबहे | अनु०। पंचा। पाए अत्ताणं कोसेइ कोसेइत्ता सहिजताई अणसणाई कत्थत-कत्थ्यमान-त्रि० कथ-कर्मणि यक । गमादीनां द्वित्यम बेदे बेदेइत्ता आलोइयपमिकते जाव किच्चा सोहम्मे कप्पे
GINGइति थस्य द्वित्वं तत्सन्नियोगेन यमुक । वाचा
प्रवध्यमाने, प्रा०। सोहम्मवटेंसए विमाणे नवयायसनाए देवसणिज्जंसि
कत्थरी-कस्तरी-स्त्री०कसति गन्धोऽस्याः दूरतः कस्-करयातुद जाव सके देविंदत्ताए नववो । तए णं सक्के देविंदे देव
च मृगमदे मृगनाभिजाते गन्धव्यन्नेदे, स्वार्थ कन् । कस्तूरिका राया अहणोवव सेस जहा गंगदत्तस्स जाव अंतं का- तत्रैव वाच । कल्प० । संथा। हित्ति एवरं विश्दोसागरोधमाई पम्पत्ता सेवं ते! तेत्ति। कम-कर्टम- पुं०कर्द-श्रम जम्बाले.स्था०३वामपके,स्थाठा0। ज० १७ श० २ उ० ॥
यत्र प्रविष्टः पादादिनाऽऽक्रष्टुं शक्यते कष्टेम वा शक्यते स्था० षष्ठतीर्थकरस्य पूर्वभवे जीवे, स । शरवणसंनिवेशे जातेत
४०। “अवश्टुनिसुद्धनिम्पफालियपगलियरहिरकयनूमिपस्विवरे, स चानशनं कृत्वा शरीरं ब्यसृजतति अनशनशब्दे -
कद्दमयचिविखनपहे" प्रश्न०१ अध० अ० कारणे-अम-पापे, तम संथा० ॥ कृत्तिकासु जातः कार्तिकः कृतिकानकत्रोत्पन्ने
श्रीणादिकः तस्य कुत्सितशब्दहेतुवात् तथात्वम् । मांसे, न०
शब्दचि। तत्सेवने हि नदारशब्दो जायते शति तस्य तथात्वम् पुत्रादी, अनु० । कृत्तिकानामयं पोष्यत्वेन अण् अनौ । निषिक्त
वाचततः ऋश्यादि-चतुरर्थ्यां कःकर्दमपङ्कसन्निकटदेशादी,त्रि० रुडतेजोजाते स्कन्द देवे, कार्तिकेयोऽप्यत्र वाच ।
कर्दमो जातोऽस्य तारका-इतच् कर्दमितः । जातकर्दमे, त्रि० कत्तिया-कत्तिका-स्त्रीकर्ताम् , गृहीतोपधिमित्युक्ते,स एवो| अर्श मत्वर्थे-अच् । कर्दमयुके, त्रि० कई मिन् पुं० तद्युक्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org