________________
(२२८) कत्ता अभिधानराजेन्द्रः।
कत्तिय मात्रादिशब्देष्वपि केयम् । अर्थप्रदर्शकशब्दस्य शैलीप्राप्तसम्प- पराजविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिक्पुत्रैः सह नत्वसंरक्षणायान्यथापि क्वचिद्दर्शितम् आ० मा द्विा स्वतन्त्रः चारित्रं गृहीत्वा द्वादशाङ्गीमधीत्य द्वादशवर्षपर्यायैः सौधर्मेऽका यः स्वतन्त्रं स्वाधीनकरणं स कर्ता यथा घटस्य कर्ताकु- नूतु । गैरिकोऽपि निजधर्मतस्तद्वादनं ऐरावतोऽनयत् । ततः म्नकारः । अप० "कारिरित्यस्य रूपान्तरम"कारि भोरं च सय- कार्तिकोध्यमिति ज्ञात्वा पलायमानं धृत्वा शक्रः शीर्षच्यारूढः शस्स कम्मस्स" कारं निर्वतकं कर्मणः। श्राव.४ अादर्श ऋभापनार्थ रूपद्वयं कृतवान् शक्रोऽपि तथा एव रूपचतुष्टयं कत्ति-कृत्ति-खी० कृत्यते-कृत-कर्मणि-क्तिन् । चर्मणि, I नि० चकार । ततश्चावधिना ज्ञातस्वरूपः शक्रस्तं तर्जितवान सर्जिचू० १३०। औ० । वृ०।
तश्च स्वानाविकं रूपं चक्रे ति कल्प प्रा० चू० । आव० ती कत्तिम-कृत्रिम-न०क-वित्रः कर्म च । विमनवणे,मेदि काच- तेणं कालेणं तेणं समएणं मुणिसुव्बए अरहा आदिगरे बवणे, तुरकनामगधन्ये च राजनिसिल्ह के.पुं० मेदि०। जहा सोलसमसए तहेव समोसले जाव परिसा पज्जुवास क्रियया निष्पत्रमात्रे, त्रिवाचा "कत्तिमेहिं चेव प्रकत्तिमेहि तए णं से कत्तिए सेट्ठी मी से कहाए बद्धढे समाणे हद्वतुवेव"जं०१यकः ।
तु एवं जहा एक्कारसमसए सुदंसणे तहेव णिग्गो जाव कत्तिय-कार्तिक-पुकृत्तिका नक्षत्रेण युक्ता पौर्णमासी-कृत्तिका-| अण्-की-कार्तिकी साऽस्मिन् मासे अण-पके-उकामासने,
पज्जुवासइ तहेणं मुणिमुव्बए अरहा कत्तियस्म सेहिस्स यन्मासीयपौर्णमास्यां कृत्तिकानकत्रसंबन्धः सम्जवति वाचा
धम्मकहा जाव परिसा पमिगया तएणं से कनिए सेट्ठी प्रा० म०प्र०। उत्त० स्था/स० । स्वनामख्याते श्रेष्ठिनि, मुणिमुव्वयस्स जाव णिसम्म हह उहाए उडे उडेतत्कथानकं चैवम् ।
इत्ता मुणिसुन्बय जाव एवं वयासी-एवमेयं ते ! जाव तणे काणं तेणं समरणं विसाहा णाम एयरी होत्था वाम
से जहेयं तुज्के वदह जं णवरं देवाणुप्पिया ! णेगमट्टओ सामी समोसढेवा पज्जुवास तेणं कालणं तेणं समएणं
सहस्सं पापुच्छामि जेटपुत्तं कुटुंबे ठावेमितएणं अहं देवाणुसके देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए प्पियाणं अंतियं पन्चयामि अहामहं जाव मा पमिबंध करे। विइयउद्देसए तहेव दिव्वेण जाणविमाषण आगो णवरं
तए णं से कत्तिए सेट्ठी जाव पमिणिक्खम पडिणिक्खमइत्ता एत्थं प्राजिमोगा वि अत्थि जाव वत्तीसविहं नट्टविहं न
जेणेव हत्यिणापुरे णयरे जेणेव सए गिहे तेणेव नवागवदसे उबईसेपत्ता जाव पीमगए जंतति । भगवं गोयमं
छइ उवागच्चत्ता णेगमट्ठसहस्सं सद्दावेइ सद्दावेश्ता एवं समणं भगवं महावीरं जाव एवं वयासी जहा तइयसए | वयासी एवं खलु देवाणुप्पिया ! मए मुणिमुब्वयस्स अरईसाणस्स तहेव कूमागारसाला दिटुंतो तहेव पुन्चजवपु- हो अंतियं धम्मं हिस्संते सेवियधम्मं इच्छिए पडिच्छिए च्छा जाब अभिसपणागया गोयमादि समणे जगवं महा- अनिरुइए तएणं अहं देवाणुप्पिया ! संसारजयनबिग्गे वीरं भगवं गोयम एवं वयासी एवं खलु गोयमा! तेणं का- जाव पन्चयामि तं तुब्ने देवाणप्पिया ! किं करेह लेखं तेणं समएणं इहेच जंबुद्दीवे दीवे भरहे वासे हथिणा- किं वसह किं ने हियच्चिय किं भेसामत्थे बएणं णेगमट्ठउरे पापं एयरे होत्या वमओ, सहसंबवणे उज्जाणे वसओ सहस्सं तं कत्तियं सेटिं एवं क्यासी जइ णं देवाणप्पिया ! तत्य णं हत्यिणानरणयरे कत्तियणामं सेट्ठी परिवसइ अले संसारभयउबिग्गा भीया जाव पव्वयाहिसि अम्हं देवाजाब अपरिजूए णेगम पढया सणिए ऐगममट्ठसहस्सं बहसु णुप्पिया ? किं असे प्रारंबे वा आहारे वा पटिबंधे वा कम्जेमु य कारणेसु कुटुंबेसु य एवं जहा रायप्पसेणइज्जे अम्हे विणं देवप्रणाषिया संसारनयुधिग्गा भीया जचित्ते जाव चक्रवूलूए णेगमट्ठसहस्सस्स सीयस्स य कुमुवस्स म्ममरणाणं देवाणुप्पिएहिं सकिं मुणिमुब्वयस्स अरहयाहेवचं जाव कारेमाणे पालेमाणे समणे वासाए अनिगय- ओ अंतियं मुमे वित्ता आगाराओ जाव पव्ययामो । जीवाजीवे जाव विदरः ॥ भ०१७ श० २०॥ तए णं से कत्तिए सेधी णेगमट्ठसहस्सं एवं वयासी । जइ (निरुपयोगिनी टोकेति न गृहीता) अत्र वृत्तान्तरम् । तथाहि णं देवाणुप्पिया! संसारजयुब्विग्गा जीया जम्ममरणापृथिवीभूषणनगरे प्रजापालो नाम राजा कार्तिकनामा श्रेष्ठी तेन
णं मए साई मुणिसुब्बय जाव पन्चायद । तं गच्छह णं श्राकप्रतिमानां शतं कृतं ततः शतक्रतुरिति ख्यातिः। एकदाच गैरिकपरिवाजको मासोपचासी तत्रागतः एकं कार्तिकं विना
तुब्ने देवाणुप्पिया ! सएमु सएसु गेहेसु विपुलं असनं सर्वोऽपि लोकस्तद्भक्तो जातः तश्च ज्ञात्वा कार्तिकोपरि गैरिको जाव उवक्खडावेह मित्तणाइ जाव जेडपुत्तं कुटुंबे गवेह रुष्टः । एकदा चराझा निमन्त्रितोऽवदत् । यदि कार्तिकः परिवे- गवईत्तातं मित्तहाइ जाव जेट्टपुत्तं पापुच्छेह प्रापुच्छता षयात सदा तव गृहे पारणं करोमि राज्ञा तथेति प्रतिपद्य का
प्ररिससहस्स वाहिणीओ सीयायो दुरूहह पुरूहत्ता मित्त सिकायोक्तम् । यत्त्वं माहे गैरिकं नोजय ततः कार्तिकेणोक्तं
जाव परिजणेणं जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सन्धिराजन! भवदाइया नोजयिष्यामि ततः श्रेष्टिना नोज्यमानो गैरिको पृष्टोऽसीति अद्यख्या मासिकां स्पृशंश्चेष्टां चकार ।
हिए जाव रवणं अकालपरिहीणं चेव ममं अंतियं पाउन्भवह श्रेष्धी दल्यो यदि मया पूर्व दीका गृहीता जविप्यत् तदाऽयं तएणं ते णेगमट्टसहस्सं पि कत्तियस्स सेहिस्स एयमटुं वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org