________________
(२१७). काहराइ अभिधानराजेन्द्रः।
कत्ता णो णड्डे समढे । कएहराई णं भंते ! केरिमियानो कएहवमिसय-कृष्णावतंसक-न० ईशानसत्कस्वनामस्याते वि. वरणं पसत्ताओ? गोयमा कालाओ जाव खिप्पामेव मानभेदे, शा०२० अ०॥ वीईवएज्जा । कएहराईणं भंते !कड नामधेजा पाहणता?| कएहसप्प-कष्णसर्प-पुं० नित्यकर्म स० कृष्णवणे सर्पजातिगोयमा ! भट्ठ नामधेज्जा पामत्तातं जहा कएहराई वा मे
भेदे, जी०३ प्रति०२ उ०ास्त्रियां जातित्वेऽपिसंयोगोपधत्वात हराईइ वा मेघाइ वा माधवईइ वा वायफलिहाइ वा वाय-1
टाप । ओषधिभेदे, वाच । राहौ च । यतः कणसर्प इति त
स्य गौणं नामधेयम् सू० प्र० २० पाह। पनिक्खोजाइ वा देवफनिहाइ वा देवफलिक्खोलाइ वा।
कएहसिरि-कृष्णश्री-स्त्री० रोहीरनगरे दत्तस्य सार्थवाहस्य (नो असुरत्ति ) असुरनागकुमाराणां तत्र गमनासम्नवात्। (कएहराइत्ति ) पूर्ववत् (मेघराजीति वा) कालमेघरेखातु
जाव्यां, देवदत्ताया मातरि, विपा०१० अ०॥ ल्यत्वात् मेघेति वा तमिस्रतया षष्ठनरकपृथ्वीतुल्यत्वात् (मा
कएहा-कृष्णा-स्त्री० फौपद्याम्, प्रति। ईशानस्य देवेन्सस्य घवत्त वा) तमिस्रयैव सप्तमनरकपृथिवीतुल्यत्वात्(वायफ
देवराजस्य प्रथमानमहिन्याम, जी । ती । भ० (भवान्तरबबिहाइ वत्ति ) वातोऽत्र वात्या तद्वा तमिनत्वात्परिधश्च दु-|
क्तव्यता अम्गमडिसीशब्दे उक्ता)थेणिकनार्यायां कृष्णकुमारमातलक्यत्वात् सा वातपरिघः (वायपरिक्खोने वत्ति) वातो
रि, नि। विजयपुरनगर वासवदत्तस्य राक: पट्टराश्याम, चि० त्रापि वात्या तद्धा तमिस्रत्वात्परिकोभहेतुत्वात्सा वातपरिक्को ।
१७०४० । भाभीरविषये वहन्त्यां नधाम, "पानीविनति (देवफविहार व त्ति) देवानां परिघ इवार्गव उलञ्चय
षये वराहाए वहए य नदीए अंतरा तावसा परिवसांत" यत्र त्वाद्देवपरिघ इति (देवपबिक्नोभेवत्ति) देवानां परिक्को
ब्रह्मद्वीपः । श्रा० म०वि० । प्रा० चू०। नि०० प्रा० क०। भहेतुत्वादिति ।
कएहइ-कचित-अव्य० क्वचिदर्थे, दशा० ए अकस्मादित्यर्थे, कएहराईनो णं भंते ! किं पुढविपरिणामाओ आनजी
"बुरूपुत्ताणिया गट्ठी न निक्कसिज्ज कन्हुर" सत्त०२०।
कएहुरहस्सिय-कचिद्राइस्यिक-त्रि० क्वचित्कार्ये मएमलप्र. वपोग्गलपरिणामायो ? गोयमा ! पुढविपरिणामाओ वि |
शादिके रहस्य येषां ते क्वचिडाहस्यिकाः । तथाविधेषु आरनो आउपरिणामाओ जीवपरिणामाप्रो वि पोग्गलपरि- एयकेषु पाखएिमकेषु, सूत्र० १ श्रु०१० । दशा०॥ णामाओ वि। कएहराईसु णं नंते ! सव्वे पाणाभूया जी-कत्ता-कर्तन- न० कृत् भावे ट्युट्-वेदने, आ० चू०५ श्र० । वा सत्ता नववस्मपुब्बा ? हंता ! गोयमा ! असई अदुवा सूत्र० । विदारणे, उत्त्रोटने, सूत्र. १ ध्रु०५ अस। कर्तरि अणंतरक्खुत्तो नो चेव णं वायरआनकाइयत्ताए बादर
ल्युद-शिथिलीकरणे, करणे ल्युट-फर्तनसाधने, त्रि. स्त्रियां गणिकाइयत्ताए वा बादरवणप्फइकाइयत्ताए वा एयासिणं
डीम् । कर्तनी, कृत्-कर्त्तरि-प्युट-भेदकर्त्तरि, त्रि. याच० ।
| कत्तयंती-कर्त्तयन्ती-स्त्री० कर्ता वस्त्रादिनिन्दन्त्याम, "कअट्ठएहं कएहराईणं अट्ठसु जवासंतरेसु अट्ठ लोगंतियविमा
तैयन्त्या निष्ठीवनलिप्तौ हस्तौ" आव०४०। णा परमत्ता तं जहा अच्ची अच्चिमाली वश्रोयणे पभंकरे चं- रिम कर्तरिमएम- पुं० कर्ता मुएमने, मुएिमते व त्रि. दाने सुराने सुक्काने सुपइहाले मज्जे रिटामे ज०६श०५उन "अरूमासिए कत्तरिमुंमे" यदि कर्स- कारयति तदा पके एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयम
पक्के गुप्तं करणीयं तत्र प्रायश्चित्तं निशीथोक्तम् । कल्प० । ध्यसकणेष्वष्टौ लोकान्तिकविमानानि भवन्ति एतानि चैवं प्रश
कत्तरी-कर्तरी-स्त्री० कृत्-घम् । कतै राति ददाति ग-कत्यामुच्यन्ते अन्यन्तरपूर्वाया अग्रेऽचिर्विमानं तत्र सारस्वता गौरा० डी-तस्याऽधूर्तादौ८।२।३०। इति तस्य धूर्तादित्वादेवाः पूर्वयोः कृष्णराज्योर्मध्ये अर्चिालीविमाने आदित्या देवा नटः । प्रा०। कृपाएयाम्, पत्रवस्त्रादेशेदनसाधने अस्त्रभेदे, अज्यन्तरदक्षिणाया अग्रे वैरोचने विमाने बाह्यदक्विणयोर्मध्ये शु. (कतरनी) "करमध्यगतश्चन्यो,सग्नं वा कृरमध्यगम् । कर्तरीनाजङ्करे वरुणा अज्यन्तरपश्चिमाया अप्रे चन्जाने गर्दतोया अप- मयोगोऽयम्" इति ज्योतिषोक्ते योगभेदे, कृत् अरिः कर्तरिरित्यरयोर्मध्ये सुराने तुषिता अन्यन्तरोत्तरा अग्रेऽङ्गामे अन्याबाधा प्यत्र स्त्री स्वार्थ, कन् कर्तरिकाऽप्यन नी. वाच०। आव०। उत्तरयोर्मध्ये सुप्रतिष्टाने आग्नेयाःबहुमध्यनागे रिष्टाने विमाने | कत्तवार-कर्तवार- त्रि० कचवरप्राये असारे, ध०२ अधि०। रिष्टा देवा इति । स्था० ८ ग ।
कत्तवीरिय-कार्तवीर्य-पुं० कृतवीर्यस्यापत्यम् अण्-कृतवीर्यनृएएसि णं अहसु लोगंतियविमाणेस अट्ठविहा लोगंतिया।
पापत्ये, परशुरामस्य मातृष्वसुः पुत्रे, प्रा० क० । आ०म० । देवा पलत्तातं जहा सारस्सयमाइच्चा वएही वरुणा य गद्द- आ००। (स च यमदग्निमुनेः समाहरन् परशुरामेण मारितोया य तुसिया अब्बावाहा अग्गिचा चेव बोधव्वा ।। तः इति कोह शब्दे उदाहरिप्यते ) अस्यैव पुत्रो नाम्ना सुनूमोऽस्या०८ ग०॥
ष्टमश्चक्रवर्ती जातः । साप्रा० चू। श्राव।। ईशानस्याप्रमहिण्याञ्च । जी०४ प्रतिकाती० (प्रवान्तरचरि
कत्तव्य-कर्तव्य-त्रि० कृ-अावश्यके, तव्य कर्तुं योग्ये, “मासै
रष्टनिरहा च, पूर्वेण वयसाऽऽयुषा । तत्कर्त्तव्यं मनुष्येण, त्रमग्गमहिषीशन्दे उक्तम्)
यस्यान्ते सुखमेधते" ॥ श्रा० चू० १०॥ कएहारीस-कृष्णर्षि-पुं० शकावती नगरीजाते स्वनामख्याते | कत्ता-क (तो) तृ-त्रि० कृ-तृकर्मणां कारक, कतृशब्दस्य * तपस्विनेदे, "एसा संखावई नाम नयरी महातपसिस्स सुग- दत्तत्वारकारस्य च प्राकृतेऽभावात् नामावस्थारूपं विभक्तिरहिहियनामधिज्जस्स कएहरिसिणो जम्मनूमि ति"तीर्थ दर्शयितुमशक्यं सत्यामेव विभक्तौ प्राकृतलवणप्रवृत्तश्च एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org