________________
कण्ह
आत्मजे, नि० (तस्य वक्तव्यता निरयावनिकायाश्चतुर्थेऽध्ययने सुचिता प्रथमाध्ययनोक्तकाल वक्तव्यतावशेया) परब्रह्मणि, वेदव्यासे, अर्जुने, मध्यमपाएमचे च । कृष्णवर्णत्वात् कोकिले, विश्वः । काके, मेदि० करमर्दकवृके, शब्दर० नीले वर्णे, तद्वति त्रि० अमरः । कालागरुणि, राजनि० । अशुभकर्मणि, न० । स्रौपद्याम्, नीवृक्के, पिप्पल्याम, द्राक्कायाम, स्त्री० मेदि० । नीलपुनर्नवायाम्, कृष्णजीरके, नीलाञ्जने, बौहे, मरिचे च पुं० जटाधरः । चन्द्रयात्मके मासे, कृष्णसारमृगे, पुं० [स्त्री० वाच० । " करणं वासुदेवे दस धई उऊं उच्चतेणं दस वाससयाई सव्वाउयं पालयिता तच्चाए वालुयप्पभाष पुढवी नेरक्ष्यत्ताए नववन्ने " स्था० १० वा० ।
( २१६ ) अभिधानराजेन्द्रः । कण्हराइ अक्खाडगसमचउरंस संठा संविया अह राई पक्ष-ओजा पुरच्छिण दो पञ्चच्चि मेणं दो दाहिणेां दो उत्तरेणं दो पुरच्छिमजंतरा कण्हराई दाहिणं बाहिरं कहराई पुट्ठा दाहिए अंतरा कएहराई पञ्चच्चिमवाहिरं कहराई पुट्ठा पच्चच्छ्रिमन्तरा कएहराई उत्तरवाहिरं कहराई पुट्ठा उत्तरब्जंतरा कण्हराई पुरच्चिमवाहिरं कहराई पुट्ठा दो पुरच्छिमपञ्चच्छिमाओ बाहिरात्री
हराई छ संसाओ दो उत्तरदाहिणबाहिरा कएहराई सादोपुर मपच्चच्छिमाओ अनंतराओ argराई चरंसाओ दो उत्तरदाहिणाओ अभंतराओ कहराई ओ चउरंसा “ पुव्बावरा व लंसा, तसा पु दाहिणुत्तरावज्झा | अवसेसा चउरंसा, सव्वा विय कहराई" भ० ६ ० ५ उ० ।
कहकंद - कृष्णकन्द- पुं० क-स-साधारणशरीरवनस्पतिभेदे, श्राचा० १ ० | कन्दविशेषे, उत्त० १ अ० | जी० । प्रज्ञा० । कृष्णः कन्दोser नीलोत्पल्ले, न० त्रिका० । वाच० । कहकप्रियार- कृष्णकर्णिकार - पुं० कृष्णवर्णे कर्णिकारे, जी०
३ प्रति० ३ उ० ।
कल्हकुमार - कृष्णकुमार - पुं० श्रेणिक भार्य्याया कृष्णाया आत्मजे, नि० (तद्वक्तव्यता निरयावलिकायाश्चतुर्थेऽध्ययने सुचिता तत्रैव प्रथमाध्ययनोक्तकालकुमारवन्नैया )
कहगोमि (ए) कृष्ण गोमिन् - पुं० कृष्णशृगाले, " कहगोमी जहा चित्ता, कंटकं वा विचित्तयं " । कृष्णगोमी कृष्णष्टगालो यथा स कृष्णादिभी रेखाभिश्चित्रा विचित्रवर्णा भवति ।
व्य० ६ ० ॥
कल्हणाम (म्) - कृष्ण नामन् - न० वर्णनामकर्मभेदे, यदुदयाज्ज
तुरं कृष्णं भवति राजपट्टादिवत्तत्कर्मापि कृष्णनाम, कर्म० । कहपक्खिय- कृष्णपाक्षिक-पुं० कृष्णपकोऽस्यास्तीति कृष्णपाक्विकः । सूत्र० २ ० २ ० । कूरकर्मणि, श्रा० । अधिकतर - संसारनाजिनि, वक्तं च " जेसिं वो पुग्गल - परिपट्टो सेसो य संसारो । ते सुक्कपक्खिया खबु, अहिए पुण कएहपक्खीओ” ॥ १ ॥ प्रज्ञा० ३ पद । पं० सं० । यो० वि० | स्था० ( सुक्कयशब्दे दमक उक्तः )
कह परिव्वायग-कृष्ण परिव्राजक - पुं० परिवाजकभेदे, नार यणभक्तिके च । श्र० । कहबंधुजीव-कृष्णवन्धुजीव- पुं० कृष्णवर्णकुसुमे बन्धुजीववृक्षे, जी० २ प्रति० ३ उ० । कहनूम-कृष्णनूम-पुं० कृष्णा भूमिर्यत्र अच्- समा० कालवर्णमृत्तिकायुक्ते देशे, हेम० । सकलसूत्रार्थग्रहणधारणसमर्थ कृ
भूप्रदेश तुल्ये विनेये, श्रा० म०प्र० (अस्य स्वरूपं सिस्सशब्दे " बुट्टे वि दोम्पामहे, न करहभोमा व उबट्टए उदयं " इतिगाया घनदृष्टान्ते स्पष्टीभविष्यति )
कटराइ - कृष्णराज - स्त्री० कृष्णवर्णपुङ्गल रेखायाम्, भ० ६ श० ५ उ० । कालकपुलपङ्की, स्था० ८ ठार | कृष्णराजयश्च कति केत्याह ।
कणं भंते! कहराई पम्मत्ताओ ? गोयमा ! अ कहराई पत्ताओ ! कइ एां जंते ! एया अट्ट कएहगई पत्ता ? गोथमा ! उपिं सकुमारमाहिंदा कप्पा हिडिं वंजलोए कप्परिट्टे विमाणे पत्थ मे । एत्थ णं
Jain Education International
For Private
( उप्पिमित्यादि) सुगमं नधरम् ( उत्पिरि) उपरि (हि ंति) अ. धस्ताद्ब्रह्मलोकस्य रिष्ठास्यो यो विमानप्रस्तटस्तस्येति भावः । श्राखादकवत्समं तुल्यं सर्वासु दिक्षु चतुरस्त्रं चतुष्कोणं यत्संस्थानांसंस्कारस्तेन संस्थिता श्राखाटकसमचतुरस्रसंस्थानसंस्थिताः कृष्णराजयः कालपुफलपङ्कयस्तद्युक्त क्षेत्रविशेषा श्रपि तथोच्यन्त इति । यथा च ता व्यवस्थितास्तथा दर्श्यन्ते ( पुरच्क्रिमेणंति ) पुरस्तात्पूर्वस्यां दिशीत्यर्थः । द्वे कृष्णराजी एवमन्यास्वपि द्वे द्वे तत्र प्राक्तनीयका श्रभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यान्तां स्पृष्टा स्पृष्टवती एवं सर्वा पि वाच्यस्तथा पौरस्त्यपाश्चात्ये द्वे बाधे कृष्णराजी पडत्रे षट्कोटिके उत्तरादाक्षिणात्ये द्वे बाधे कृष्ण राज्यस्त्रे सर्वाश्चतस्त्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरस्त्राः स्था० ८ ठा० ।
कण्हराई णं भंते । केवइयं आयामेणं केवइयं विक्खंभेणं केवइयं परिक्खेवेणं पसत्ताओ ? गोयमा ! असंखेजाई जोयसहस्साई प्रायामेणं संरेबज्जाई जोयणसहस्साइं विक्खंनेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पपत्ता | कहराई जंते ! के महालिया पत्ता
? गोमा ! यणं जंबूदीवे जाव श्रमाणं बीईवएज्जा अत्थे गइ कहराई बीवएज्जा अत्थे गइए कण्हराई णो महालया गोयमा ! करहराईओ पताओ । अस्थि भंते ! करहराईस गेदाइ वा गेहवणाइ वो इण सम | अस्थि णं नंते ! कएदराई गामाइ वा जाव सवेिसा वा यो इणट्ठे समहे । प्रत्थि एणं नंते!
हराई नराला बलाढ्या संसेइ ! हंता अस्थि । तं भंते! किं देवो ? गोयमा ! देवो पकरेइ नो १ असुरो नो नात्रो अस्थि णं ते! कहराईसु बादरे थणियसद्दे २ जहा उराला तहा अत्यि णं जंते ! कहराई वायरे आटकाए बायरे अगणिकाए वायरे वणप्फकाए ! यो इण्डे समट्ठे रास्सत्यविग्गहगइसमाच्यएणं । अस्थि णं जेते ! चंदिमसूरिम ? यो इणडे समट्ठे | अस्थि शंकरहराईसु चंदानाइ वा ?
Personal Use Only
www.jainelibrary.org