________________
कमाणयणीय अनिधानराजेन्द्रः।
काह सच्चित्ता धवलिं तिनि अजसचंदिमाए दिअंतरालाई यत्र अन्येषामपीति दीर्घ इति । "कर्णीरथस्था रघुवीरपत्रीम"। उज्जीवति । वयणामएहिं जीवलोगं सदंमणिणो परदंस
रघुावाचा "विदिमउत्तचामरवालवीयणिया कामीरहप्पयाया
वि होत्था"कीरथः प्रवहणविशेषस्तेन प्रयातं गमनं यस्याः णियो अवहंति सिरिडिअं गुरूणं आणं समग्गवावारेम।
सा तथा । कीरथो हि ऋछिमता केपांचिदेव भवतीति सोवक्खाणित्ति अणन्नसाहारणभंगीए सपरिसचं तं जुग्गप्प- ऽपि तस्यास्तीत्यतिशयप्रतिपादनार्थोऽपि शब्दः झा०५ अः। हाणा एअारिसा पनावणा एगरिसा पयमं चेव परिभा- कएह-कृष्ण-पुं० कृप-नक् । सूक्ष्म श्न प्ण महणवर्णएहः साश विज्जमाणा निचं पि वट्टमाणा कित्तियमित्ता अप्पमईहिं ७५ । इति संयुक्तस्य णकाराकान्तो हकारः । प्रा० । वर्णनेदे, कहेनं सका केवनं जीवंतु बच्चरकोमीओ पनावयंतु
कृष्णो वर्ण इति सामान्यं तस्य च नमराडारकोकिलकज्जलासिरिजिणसासणं सुचिरं इमे सूरिवरा जिणप्पहसूरीहिं
दिषु प्रकर्षाप्रकर्षविशेषाद नेदाः । कृष्णः कृष्णतर: कृष्णतम
इत्यादि प्राचा०१ श्रु०१ अ०२ न० । कृष्णवर्णाञ्जनवत् झा० णं गुणलेसवुईए पजावणं गति परिसो से परिकहिज्जा
२० कालवणे, तं०। कृष्णवति. "किण्ड इतीकारवद्रूपं बाकन्नाणयवीरकप्पस्स ।। इति कन्यानयनीयश्रीमहावीरकल्पः। हुल्येन अपलन्यते इति तत्रैव वर्णकं वदयामि जी०३ प्रति० । कमाडभट्टदिवागर-कर्णाटभट्टदिवाकर-पुं० दक्षिणापथप्रसिद्ध
अवसर्पिण्यां वसुदेवाद्देवक्यां जाते नवमवासुदेवे, स०। आव०। विद्वद्वर, ती0 (स च दक्षिणापथादागच्छन् श्रीवृद्धवादिसूरि
प्रव० । ( अस्य आजन्मकथा वसुदेवहिएमचा प्रतिपादितः तत
एवाऽवधार्या पञ्चाङ्गयां तदनुप्रकरणेषु च किश्चित्किञ्चिदुपबमिर्जितो व्रतं ग्राहितश्चेति कुमुंबेसरशन्दे वक्ष्यते)
ब्धं वृत्तं सन्दर्जवशादितस्ततः स्थापितम्। यथा कस्मिन् समये कमापिउत्त-कन्यापितृत्व-न) कन्याजनकत्वे, “जातेति चिन्ता
कस्य जिनस्यान्तरे जात इत्यन्तरशब्दे-अवरकाङ्गगमनमिति महतीति शोकः, कस्मै प्रदेयेति महान विकल्पः । दत्ता सुख अच्छेर दोपदी शब्दयोः पितृनामायुर्गत्यादि वासुदेवशब्दे नेमिस्थास्यति वा न वेति, कन्यापितृत्वं खलु नाम कष्टम"ध० र ॥ जिनेन सह बलपरीवणादि नेमि शब्द-सांग्रामिक्यादि भेरीप्राकपालिय-कन्यालीक-न० कन्या अपरिणीता स्त्री तदर्थम- प्तिकथा भेरी शब्दे ) अग्रमहिण्यश्चाग्रमहिषाशब्दे नवरमिह । लीकं कन्यालीकम, उपा०१ अ० कुमारीविषये असत्ये, प्रभ०
तणं कालेणं तेणं समयणं वारावती णाम णयरी होत्ति १ अध० द्वा०३ अ०। यथा द्वेषादिभिरविषकन्यां विषकन्यो दुवालसजायणायामा नवजोषणावित्थिामा वेसवणमतिणिविषकन्यामविषकन्यां वा सुशीलां वा दुःशीलां दुःशीला वा म्माया चापीकरपागारा णाणामणिपंचवष्णकविसीप्सरा मंसुशीलामित्यादि वदतो भवति ध०३ अधि० । आव० । तच्च स्थूलकमृषावादविरमणातिचारेषु, लोकेऽतिगर्हितत्वादुपातं
डिता सुरमा अबकापुरीसंकासा पमुदितपकीनिया पञ्चक्खं तेन सर्वत्र मनुष्यजातिविषयमलीकमुपलक्षितम् उपा०१०।।
देवलोयभया पासादीया ४ तीसे णं वारवतीए णयरीकाणावली-कर्णावली-स्त्री कर्णः कुटादयस्तेषामावली संह- ए बहिया नसरपुरच्छिमे दिसीभाए एत्थणं खेए णाम तिर्यासां तास्तथा । कुटादिकर्णसङ्घाते, अणु० ३ वर्ग। पन्वते होत्था । वमो तत्थ एं रखए पनते णंदणवणे कमिया-कर्णिका-स्त्री० कर्ण-वुज् अत इत्वम् । कर्णाभरणने- णामं नजाणे होत्या । वमो सुरप्पिए णामं जक्खायदे, करिशुएमाग्रवार्तन्यङ्गासाकारे पदार्थे, क्रमुकादिवृत्तपरम्परा- णे होत्या । पोरायणे सेणं एगेण वणसमेण असोगवरपायाम, (बटा ) करमध्याङ्गबौ, मेदिलेखन्याम, हारा० । अ
यवे तत्थ पं वारवतीए एयरीए कहे णामं वासुदेवे राया निमन्थवृक्के, राजनि० । वाचः । वीजकोशे, न. ११ श०२ उ०। उन्नतसमचित्रविन्मुकिन्याम्, प्रज्ञा०२ पद । मध्यम
परिचस महया रायवमत्रो से तत्थ सेमुद्दविजयपामोएमलिकायाम् नं० शाल्यादिबीजस्य मुखमूबे बोके या तुषमुख- क्खाणं दसएहदसाराणं बलदेवपामोक्खाणं पंचएहमहावीमित्युच्यते । स्था० ग० । कोणविभागे, स्था०० ज०।। राणं पज्जूाणपामोक्खाणं अट्ठट्ठाणं कुमारकोमीणं संवमो"अट्ठ कमिये" कर्णिकाः कोणाः अनु० ।
क्खाणं सहीए इंतसाहस्सीणं महासेणं पामोक्खाणं छकमियार-कर्णिकार-पुं० कर्णि नेदेन करोति क-अ- नप- स० प्पमाए बलवयसाहसीणं वीरसेणपामोक्खाणं एगवीसाए (गणियारी)वृतजेदे, पाराग्वधवृतनेदे च शोधनरूपमनभेदक- वीरसाहसणं उग्गसेनपामोक्खाणं सोलसएहरायसाहसीणं स्वात् तयोस्तथात्वम् वाचावाप्रज्ञाका स्था० गोशासस्य
रूपिणीपामोक्खाणं सोनस एहं देवीसाहस्सीणं अणंगसेमहलिपत्रस्य दिक्चरभेदे, भ०१४ श०१० न०। कर्णिकारस्य। पुष्प, न० का0 ए अ०।
णं पामोक्खाणं अणेगाणं गणितासाहस्सीणं अणेसिंच बकप्पीरह-कर्णीरथ-पुं० कर्णः सामीप्येनास्त्यस्य कर्णी स्कन्धः हुणं राईसर जाव मत्थवाहेण वारवतीए एयरीए अचभतेन : शोभा यस्य न समासान्तः कप । स चासौ रथो रथरूपं रहस्स य समंतस्स आहेवच्चं जाव विहरति । वाहन कर्म । स्कन्धवाह्ये याने, (पालकी) श्त्यादौ, । शब्द- (गयसुकुमार शब्दऽपि वृत्तम् ) आर्यकृष्णाचार्ये,येन वोटिकचि०। अन्या व्युत्पत्तिर्दर्शिता यथा कर्णसाध्यक्रिया उपचारात् । मतप्रवर्तकः शिवनतिर्दीक्वितः श्रा०क। दिगम्बरमतोत्पत्तिमूल कर्णः । कर्णोऽस्यास्तीति शनि की चासौ रथश्च शब्दमात्रे- सहस्रमल्लस्तस्य गुरुः किं नामेत्यत्र कृष्णाचार्य इति आवश्यकण रथो न वस्तुतो रथः । यद्वा सामीप्यात् कर्णशब्देन स्कन्धो वृत्तौ तदधिकारे उक्तमस्ति ही । “पुच्छसिवनु पि य, कोबक्ष्यते सोऽस्यास्ति वाहनत्वेन इनि कर्णी चासौ रथश्च नन्न- सिय पुज्जत कएहे य" कल्प० । श्रेणिकभार्यायाः कृष्णाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org