________________
(२४) करपाणयाणीय अभिधानराजेन्द्रः।
करमाणयगीय सालसालं पोसहपानं अट्ठाय महीनाहेण गुरूगं सह गम- तोसिआ पीइदाणण विनसा जकरिया दाणेणं वीणाण णाय पहाणपुरिसाणं दुअरायाणो सिरीदीनारपमुहा म- होइलोया चालिया। पुणनया मग्गसिरमासे पुनदिसजयहामद्विका य पणमंति सयसाहस्सा विरुक्कंठिा सावयलो- जत्तापस्थिएण अप्पणा सह नरिंदोण करिश्रा ठाणे ठाणे या मिनिआ य वीरदसणलालसा नयरलोआ संगया य को- वंदामो अणाइणा जिणधम्मपत्नावण नकरिअं सिरिमऊहलेणं पगइजाएवयजणा तो वि दिविंदेहि जोगायनि- हुरातित्थं संतोसिया दाणाईहिं दिअवराइणो निचं पाहिं थुवंता भूवानप्पसाइअभूरिजेरीवेणुवीणामदलमुइंग- वासूणं संघावारे कति मन्त्रमाणेण महीनाहेण खोजे जहा गडुपमहजमलसंखमुग्गनाइ विउसवाइअरावाणं दिअंतरावं मलिकेण सहिं आगरा नगराओ परिपेसिआ रायहार्णि विणिम्मचिंताविप्पवग्गोहिं वेअज्मणीहिं युणिजंता गंधद- पा सच्चपश्ना गुरुणो महिऊण सिरिहत्थिणारजुत्ता फुव्वेहिं मुहवाहिअग्गजमाणमंगला पत्ता तकाझं सिरिमुर रमाणं समागया तिअघाणे मुणिवाणो तओ मेलिऊण चताणसराइपोसहसालंकया य बच्छा नयणमहसवा संघपुरि- नविहं संघ काऊण य पुत्तवाहिमसहिस्स साहुवोहित्यस्स सेहं चेइओ अजद्दवयसि अमइया दिणे सयलसंघकारि- संघवत्ततिलयं पहिआ आसुहत्ते सायरिआइपरिवाएअमहसवसारं सिरिपजोसवणाकप्पो पत्ता य वाणे गणे सिरिहत्थिणाउररजंतगुरुणो विहिहाणे विहिट्ठाणे संघवइआगमणप्पभावणा बेहारंजित्रा सयादेससंघा मोइआ अ- वोहित्यणमहसवा संपत्ता। तिक्खनूमि कयं च वचावणयं णेगे रायवंदिवद्धा रायदिज्झसयसाहस्तसावया इअर- ठाविआणि तित्यगुरूहि अहिरणवकारियपइडिआणि सिलोगा य करुणाए उम्मोइया काराहिंतो दीना दावित्रा य रिसंतिकुंथुअरजिणविंवाणि अंविा पमिमा य चेइअट्ठाअपइहाणं पइट्टा कया य काराविआ य अणेगणेगरा- णेसु कया य संघवच्छनाइमहूसवा संघवइणा संघण य पूश्या यवंदीबद्धा रायदिज्सयसहस्सामो जिणधम्मप्पभावणा | वत्यनोअणतंबोलाहिं वणीमगसत्था आगयमित्तेहिं जएवं णिचं रायसनागमणपंडिअवाइअविंदविजयपुव्वं प
ताओ समागए महाराए पवटुंति ऊसवा चेवसहीसु संभावणाए पगट्टमाणाए कमेणं बासारत्तचनमासीये वइक्कं- माणे गुरुणो नत्तरोत्तरमाणवाणेण मिरिसव्वभोमो वताए अन्नया फग्गुणामासे दन्लता वादान आगच्छंतीए। जंति । पदिसं सूरिसब्बलृमाणं पभावणा सरोजसपमहा मगदूमई जहानामधिज्जाए निजजणणीए संमुहं पट्टिएण | विहरांति निरुवसग्गं सव्वदेसेसु सेअंबरा य दिअंबरा य राचनरंगसमूहसत्तट्टेण सुरनाणेण अब्भुत्याणपुरस्सरं चा- याहिरायदिनफुरमाणहत्था खरतरगच्छालंकारगुरुप्पसालिया गुरुणो अप्पणा समं वमथूणठाणे सिडिआ जणणी यात्रो सगसिन्नपरिजूए विदिसिचक्केकयाई गुरुहि फरमामहाराएण दिन्नं सव्वेसिं महादाणं परिधाविया सब्बे प- एगहणेण अकुतोलयाई सिरिसत्तुंजयगिरिनारफलवधिहाणकवाश्वत्थाई कमेण पत्तो महसवमई रायहाणिस- प्पमुहतित्थाई नजोइन्वाइकिच्चेहि सिरिपालित्तयमहम्माणिया गुरुणो कत्थ कप्पूराईहिं तओ चितसिअदुवाल- सवाइसिफसेनदिवायरहरिजद्दसूरिहेमचंदमूरिप्पमुहा पुसीए रायजोगे महारायाणमापुच्चिअपातसाहिदत्तसाव्याण
व्वपुरिसा किं बहुणा सूरी चक्कवट्टीणं गुणेहिं आवजिगयाए कया नंदी तत्थ दिक्खिया पंच सीसा मालारोवण- अस्स नरिंदस्स पयडाए व पयदृति सयधम्मकजा भावई सम्मंतारोवणाई णि अधम्मकिच्चाई कयाणि निधि जति पइपच्चूसं चेइअवसहीसु जमलसंखा किजति धम्मचित्तं थिरं देवनंदनेन बंजदत्तेन आसाढमुच्छदसमीए अपइ- एहिं वीरविहारे वजंतगहिरसुद्दलमयंगजुम्गलतालपिखणट्ठियाणि अणिहियवक्कारियाणि तेरसविवाणि महावि- यसारमहापूजाओ वासिंति सिरिमहावीरपुरो भविअत्यरेण तत्य विवकारावएहिं बहूअं वित्तं विसो साहुम
लोअउग्गाहिजमाणकप्पूरागरुपरिमलुग्गरो दिसिचकं संचहरायतएण अजयदेवेण त्ति। तहा अन्नया नरिंदेण दरो रंति हिंदुअरज्जे व दूसमसुसमाए इच अजरज्जे वि निच्चं समागमेण गुरूणं कटुंति वितिऊण पदिन्नासयमेव दूसमाए जिणसासणप्पभावणाए रायणसिद्धाए मणिणो निअपासायमासे सोहंतजवणराई अभिणवसराई आश्ट्ठा किं च बुहति गुरूरणं पायपीठे किंकरा इव पंचदंसणिणो य बसि। तत्थ सावयसंघा भट्टारयसरा इति कयं सेसयं न- सपरिवारा पभिच्छति पडिच्चगा व गुरुवयम् सेवंति अ रिंदण णामं कारिओ । तत्येव वीरविहारो पोसहसाला य निरंतरं जाव सादसहिया गुरूणं दंससुग्गइहपरलोकपातसाहिणा तो तेरससयनवासिअवरिसे आसाढकिएह जस्थिणो परतित्थियो निश्चिअब्जयणाओ गच्छति निचं सत्तमीए सुमहत्ते महीवइसमाइनीयनवाइअसंपदा य पय- रायसभाए गुरुणो मोआवंति वितिवग्गं उपायंति जिणुमिज्जमाणअमागमहसवसारं सयं नरिंदण दाविज्जमाणम- त्ताणुसारजुत्तिजुत्तवयणेहिं निरंतरं रायमणे कोऊहवं हादाणं गाइजमाणमंगलं पविद्या पोसहसाल भट्टारया सं- महावरियासवारिनणा पयर्टति पए पए पभावणं गंगोदय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org