________________
( २१३ )
अभिधानराजेन्द्रः ।
कायणीय
चित्तो जाओ महाराओ महारणरिंदो अवसरं नाऊण मग्गसिर सुस्म रूवकह णत्थं पुत्रं सा जगवओ महावीरस्स पमिमादिमो य ताओ सुकमारगोडीओ काऊ एगच्छतवसुहाविवयणा आणविया जुगलका वादकोसाओ मओ सूयगाण मह्निकाणं खंधे काऊण सयलसन्नासमक्खं प्र
अ श्राणावि दडूणं च समप्पिया गुरूणं । तो महूसवपजावरण पुवं सुक्खा साडिया पवेसिया सयल संघेणं मलिकताजनसराईए चेइया घाझ्या गुरुर्हि वासक्खेवो
पूज महापूयाई तो महारायस्स आएसें सिरिजिणदेवसूरिणो अप्पनरसेटिनी मंगवे ठावित्ता पढिया कमेण गुरुणो महरट्ठमंगले दिसा रायाहिराएण सात्रय - संघसहियाणं गुरूणं च सहकारिरहतुरयगुपिणी सुक्खासाई सामग्गी अंतराबणगरे सुपजावणं ता पए संघेणं समाहिज्जमाणा पुन्नतित्थाई नम॑ता सूरिणो कमेण पत्ता देवभिरिनगरं संघेणं पवेसमहूसको कओ संघपूया य जाव जाया पयद्वाणपुरे य जीवंतसामि मुरिणसुव्वयपमिमा संघ - वइजगसीसाहसादेवप्पमुहसंयमतएहिं जत्ता कया प
दिल्लीए विजयकट्टए जिणदेवसूरीहिं विदिट्ठो महाराप्रदिप सुरत्ताणसराइत्ति तीसे पामं वियं तत्थ चत्तारिसाई सावयकुलाई निवासत्थं इत्याणि तत्थ काराविय पोसहसाला कलिकालचकवट्टिणा चेइओवट्ठावित्र्यो तत्थ सो चैत्र देसे सिरिमहावीरो तिकालं महरिहपूया पयारेदिं भगवंतं परतित्थिवासे सेयंवरभत्ता य सावया दद्दू महम्मदसाहिक सासणुभयं एवं पंचमका कलिं तिजणा ११ वित्रं पहियविंवं, वीरजिणेसस्स धुयकिलेसस्स । आदंवसूरियमिणं - मणनयरणाणं जयइ निच्चं । कन्नाजयपुरसं ठय- देवमहावीरपडिमकप्पो य । मिहिओ मुणीसरे, जिलसिंहमुदिसीसेणं ॥ ३ ॥
श्री कन्यानयमहावीरेति नामा कल्पः । परिशेषवृत्तं तु । यह विज्जातिलयमुणी, आरसा संघतिलयसूरीणं | परिसेसलवं जंप, कंनाणयवीरकप्पस्स || १ ॥ तहाहि जद्दारिया सिरिष्पहरिणो सिरिदनत्ता वादनरे सादुलो सालसह जाव अचलकारित्र्य चेइआएं तुरकेहिं कीरमाणं भंगं फुरनाणदंसणपुत्रं निवारित्ता सिरिजिणसासपजावणातिसयं कुणंता पामिच्छगाणं सिद्धं तवायांदिता तवस्साणं गाणंगपविट्ठागमतवाई कारिता विशेयाणं अवरगच्छीयमुखीणं पियमारणवागरणकव्वनायालंकाराई सत्याई जणंता उन्भडवायजमवायाणं वादविदाएं महता जाव से संवच्छर तिगमइकमंति । इश्रो सिरिजा गिणिपुरे सिरिमहम्मद साहिसगाहिराउ कहिं ।
1
Jain Education International
For Private
कमायणीय
वि अवसरे पत्याए पडिअगुट्टीए सत्यविचारसंसयमावनो सुमरे गुरूणं गुणे जइ । जइ ते जट्टरया संपयं महासुहालंकरणं हुंता तो मज्झमणोगय समत्थसंसयसयसल्बुकरणे हेलाए खमंता नूरंग विष्पड़ तब्बुद्धिपराजिप्रोउ चैव भूमिमुज्झितं गयणदेममीणो इत्थं गुरूणं नूव किज्जमाणगुण विन्भाणावइअरे अवसरत्तू तक्कालं दे लतावादादागता जलमलिको भूमिश्रन मिलिग्रभालट्टो विभवे । महाराय ! संति ते तत्थ महप्पाणो परं
नयरनीरमसहमाना किसिगा गाढं वहति तो संजरिगुरुगुणपब्भारेण नृमिनाहपासो चेव सीदो आइहो जो मल्लिक ! सिग्धं गंतूण 5वीरखाने लिहावेसु फुरमा - रणं फासे । उत्थ जहा तारिससामग्गीए चेव भट्टारया पुण इच्छति । तो तेल तव कए पेसिअं फुरमाणं कमेण पत्तं सिरिउतावादीवाणे भणियं च सविषयं नयरनायगे सिरिकुतूहलखा तेण भट्टारयाएं सिरिपालसिंहपुरमाणागमा चुलीपुरं पइत्थाएं वाहाणं तत्र दिएदसगन्तरे सन्नत्रिण जिहसि वारसीए रायजोगे संघस थिअपरिसाए गम्ममाणा पत्थिश्रा महया वित्थरेणं गुरु करेण वाणे ठाणे महूसवसयाई पाउन्नावयंता वि समदूतमादप्पं दलंता सयलंतराल जणवय जाग्नय एकोऊदह्यमुप्पायंता धम्मट्ठालाई उकरंता दूर उकंवा वि संला समागच्छंत प्रायरिश्रवग्गेहिं वंदिज्जमाणा पत्ता रायचूमिमंगणं सिरिश्रह्नावपुर दुग्गंत उत्ततारिसए जावणाए
गुरिसा सहिए हुमिलक्खुकयं विष्पमिवत्तं मुणिऊण ता चैत्र गुरूणं सीसुतमेहिं रायसनामंगणेहिं गुरुगुणालंकि - देहेहिं सिरिजिणदेवसूरीहिं विभत्तेण भुवइणा सम्मुहं पविद्याविण बहुमाणं फुरमाणेण मलिकप्पवपित्र्सयलसत्यअवत्थुणो विसेस जिणसासणं पजावयंता ब मासं च्छित्र पत्यिज्जा अल्लापुर पुणो त्रि धरणीना
सिरिसिरोह मज्झानयरे संमूह पेसियम सिएसिणदेवस व्यायवत्यदसण अलंकारिश्रा जाव हम्मीरवीररायहाणी परिसरे देसे सुसंपत्ता । इयो चिरोवचिप्रभत्ति
भिमुहमा गएहिं दंसण निमित्तिओ विक्रमयकुडं एहाएहिं बंधनमप्पाणं मन्नमाणेहिं प्रायरिज संघसावयविंदेहिं परिअरिया भद्दविय मिन्त्री आए जाया रायसभामंडला जुगप्पहारणुतक्खणं आणंदभरनिब्ज रेहिं नयरेहिं हि अनुत्थाणमिवाय रंतेरण सिरिमहम्मदसाहपातसाहे पुच्छिया कोमलगिराए कुलपत्तिं वंचिओ असेसिहं गुरूणं कारावि घर गिराए धरित्र्यो अहिए अचंतादरपररेण गुरुर्हि पितकालकविहिनवासीत्रयणदाणेन चमकारि नरेसरमाएसं पसियायमहामदसारं वि
Personal Use Only
www.jainelibrary.org