________________
(२१०) कणगावली अनिधानराजेन्द्रः।
कएन कावलिजाकनकावनिमहाजौ देवौ समुझे कनकावनिवरकन- के परस्परमेकान्तविभिन्नं (मिच्छनि ) आ० म०प्र०। (आसा कावनिमहावरौ देवौ जी० ३ प्रति॥
सम्मतिगायानामर्थः वेसेसिपशब्दे तन्मतस्योद्भावनपुरःसरं दू. कणगाव लिपविजत्ति-कनकावलिपविभक्ति-म० नाट्यविधि- | षणेन स्पष्टीनविष्यति) नेदे, रा॥
| कणासि-कणासिन्- पुं० कणादमुनौ, नं०। कणगावलिभद-कनकाचविना--पुं० कनकावलिद्वीपदेवे, जी कणि (मि) आर-कर्णिकार-पुं० कर्णिकारे वा ॥२॥ ३ प्रतिक
इति रलोपे द्वित्वविकल्पः । वृक्तविशेषे, प्रा० ॥ कणगावनिमहानद-कनकावलिमहाभ-पुं० कनकावलिस- कणिक (य)-कणिक-पुं० कणो विद्यतेऽस्य अस्त्यर्थे नन्। मुघदेवे, जी० ३ प्रति।
गोधूमचूर्णे, राजनि० । अतिसूक्वांशे अग्निमन्यवृक्के च स्त्री० कणगावनिमहावर-कनकावनिमहावर-पुं० कनकावलिवर- | मेदि। स्वार्थे उन अल्पार्थे, कणैव स्वार्थे कन् कणिका ।जीरसमुपदेवे, जी० ३ प्रतिः ॥
के, मेदि० । अल्पांशे, तण्डुलनेदे, रायमुकुटः । वाच0। गोधूकणगावशिवर-कनकावलिवर-पुं० स्वनामख्याते द्वीपे, समुझे
| मचूर्णेच। कट्ठयघटितोऽपि तत्र वृषोदरादित्वात्साधुत्वम् । यथा च तत्र हीपे कनकावलिवरलकनकावलिवरमहाभौ देवी
किन मोदकः कणिकागुरुघूतकटुभारमादिद्रव्यवास्था०४ग समुझे कनकावलिबरकनकावलिमहावरी देवी जी०३ प्रति। काणक्कमच्च-कणिकमत्स्य-पुं०मत्स्यभेदे, जी०१प्रति०। प्रज्ञान कणगावनिवरजद्द-कनकावलिवरभ-पुं० स्वनामख्याते, क- कणिट्ठ-कनिष्ठ-त्रि० अतिशयेन युवा अल्पो वा इष्ठन् । कनानकावलिवरद्वीपाधिपतौ, जी. ३ प्रति०॥
देशः । अतितरुणे, अत्यल्पे, अनुजे, पुं० स्त्री० दुर्घलाङ्गलौ, अकणगावशिवरमहाजद-कनकावलिवरमहाजन-पुं० कनका- ल्पाली, स्त्री० मेदि० । कनिष्ठस्य भार्यायां अल्पवयस्कायां वनिवरहीपाधिपतौ देवे, जी० ३ प्रतिः ।
स्त्रियों, स्त्री० तत्र पुंयोगलक्षणं ङीषं वयोवाचिलक्षणं च वाकपागावलिवरोनास-कनकावन्निवरावभास-पुं० स्वनामख्याते
धित्वा अजादिपाठात टाप् अत्यल्पपरिमिते, त्रि०वाचा प
•यण लघौ, ग०२ अधिः । जघन्ये च त्रिकर्म० । द्वीपे, समुद्रे च । तत्र द्वीपे कनकावलिवरावनासनद्रकनकाव
कणिट्ठअर-कनिष्ठतर-त्रि० श्रातिशयिककनिष्ठे, प्रा० । शिवरावभासमहानदी देवौ । समुझे कनकावशिवरावनासवरकनकावलिवरावभासमहावरी देवी जी० ३ प्रति० ।।
कणिठ्ठग-कनिष्ठक-त्रि० कनिष्ठ-स्वार्थे कन् । कनिष्ठशब्दार्थे, कणगाव शिवरोनासनद्द-कनकावलिवरावभासभष-पुं० क- |
वाच० । “जेठकणिटुगा" ज्येष्ठकनिष्ठकाः वृक्षा लघवश्च नकावशिवरावभासद्वीपे देवे, जी0 ३ प्रति)।
उत्त०२२ अ०। कणगावलिवरोभासमहाजद्द-कनकावलिवरावभासमहान्द्र
कणिय-कणित-न कण आर्तस्वरे, भावे क्तः १ पीडिताना पुं० कनकावलिवरावभासद्वीपदेवे, जी० ३ प्रति० ॥
शब्द, कर्तरि क्तः तत्कर्त्तरि, त्रि० । वाच० । कण-भावे-क्तः । कणगावन्निवरोजासमहावर-कनकावलिवरावनासमहावर
ध्वनौ, आव० ४ ०। पुं० कनकावलिबरावभाससमुखदेवे, जी0 ३ प्रति० ॥
कणिया-कणिका-स्त्री० । शाल्यादेः कणे, प्राचा० २ श्रु०१ कणगावलिवरोजासवर-कनकावलिवरावनासवर-पुं० कन
अ०८ उन कणिता स्त्री० वीणाविशेषे जी० ३ प्रतिः । कावलिवरावभाससमुदेवे, जी०३ प्रति० ॥
कणीणिगा-कनीनिका-स्त्री० कन-कनि वा ईनन् संज्ञायां कणगुत्तम-कनकोत्तम-पुं०पौरस्त्यचतुर्थशिस्त्ररिकूटाधीश्वरे, द्वी0 | कन् आप इत्वम्। अक्षितारायां, कनिष्ठाङ्गलौ च मेदि। कर्पूरे,
"अंगारो कणीणिगा कजलं च णयणम्मि" क० । कापूपलिया-कनपूपमिका-स्त्री० कणिकानिः कृतायां पूप
कणीयस्-कनीयस्-त्रि० अयमनयोरति युवा अल्पो वा ईयझिकायाम, प्राचा०२ श्रु०१ अ0।
सुन् कनादेशः । द्वयोर्मध्ये अल्पतरे, युवतरे, वा वाच० । ककाजक्ख-कणभक्ष-पुं० कणादौ वैशेषिकसूत्रकारे, आव०
निष्ठे, लघौ, "जा णं ममं सहोदरकणीयसे भाउए भविस्सह" ६० । कण गप्यत्र, आचा० १ श्रु० १०॥
अन्त०। प्रा० म० द्वि०। कणवियाणग-कणवितानक-पुंदशमे महाग्रहे,सू० प्र०२० पाहुन
काय-कणक-न० पुं० त्वगाद्यवयवे "सुकणुयं" आचा० २ कणवीर-करवीर- पुं० करं वीरयति चु) वीर-विक्रान्तौ अण।
श्रु० १ अ० उ०। करवीर णः ५३॥ इतिरस्य णः प्रा०ा वृतभेदे,राका प्रशास
-40वतः कर्णिकारे ८६८ कर्णिकारे। इतः कणाद (य)-कणाद-पुं० कणमत्ति-कण-अद्-वैशेषिकसू
सस्वरव्यञ्जनेन सह ए वा भवति " कणेरो कम्मिश्रारो" त्रकारे काश्यपगोत्रे ऋषिभेदे, वाच० । सूत्र० । मिथ्याहाहः क
वृक्षभेदे, प्रा० । संस्कृते कणेर इति कर्णिकारवृक्षे घेश्यायां, णादवत् कणादेनापि हि सकलमप्यात्मीयं शास्त्रं द्वाज्यामपि
हस्तिन्यां च स्त्री० उणादिकोषः । वाच । अव्यास्तिकपर्यायास्तिकनयाच्यां समर्थितं तथापि तन्मिथ्यास्वविषयप्रधानतया परस्परमनपेक्कयोः सामान्यविशेषयोरभ्युपग
कणेरु करेणु-स्त्री० के मस्तके रेणुरस्याः करेणू वाराणस्योमात् । उक्तश्च"ज सामनविससे, परोप्परं वत्थुतो य सो भि
रणोर्व्यत्ययः ८।२।.६॥ इति रणोयत्ययः कणेरू स्त्रीलिङ्गनिने ! मंतर अच्चंतमंतो, मिच्छादिछी कणादो ब्व । दो विनए- देशात्पुसि न भवति । एसा करणू हास्तन्याम, हि नीय, सत्यमलुगेण तह वि मिच्चत्तं । जं सविसयप्पहाणं, त-कएअ-कएक-पुं० कति अन्- प्राकृते अणनो व्यञ्जनेणण अन्नोन्ननिरविक्खो॥" अथ यदि नाम सामान्यविशेषादि- ११२५। ति णस्थानेऽनुस्वारः। तस्य वर्गेऽन्त्ये वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org