________________
(२०) कपागप्पन्न अभिधानराजेन्द्रः।
कणगावली द्वी०।देवानन्दसूरिशिष्ये प्रद्युम्नसूरिगुरौ,अयं च विक्रमसंवत्सरा- फारे तपसि च । तत्स्वरूपं च कनकमयमणिकमयोनूपणविशेष. दद्वादशशताधिकनवतितमे वर्षे विद्यमान आसीत् । जै० ०। कल्पनया तदाकारं यत्तपस्तत्कनकावतीत्युच्यते। तत्स्थापना चैकणगफुल्लिय-कनकफद्धित-न०कनकस्तवकिते वस्त्रे, “कणगेण वं चतुर्य षष्टमटम चोत्तरार्धेणास्थाप्य तेषामधोऽष्टावष्टमानि च. जस्स फुद्विताओ दिमायो तं कणगफुद्धियं" नि० चू० ७ उ०॥
त्वारिचत्वारि पदियेनाऽवस्थापनीयानि उन्नयतो रेखाचतुकपागविमापग-कनकविकापक-पुं० दशमे महाग्रहे, "दो कणक- केण नवकोष्टकान्विधाय मध्यमे शून्यं विधाय शेषेप्वष्टसु तानि विमापगा" स्था० २ ग०।
स्थापनीयानि । ततस्तस्याधोऽधश्चतुर्थादीनि चतुस्त्रिंशत्तमपर्य
न्तानि ततः कनकावलिमध्यनागकल्पनया चतुस्त्रिंशदष्टमानि ताकणगफुसिय-कनकस्पृष्ट-न० स्वर्णसंपृक्ते वस्त्रे, आचा० २ श्रु०
नि चोत्तरार्धन त्रीणि चत्वारि पञ्च पद पञ्च चत्वारि त्रीणि ५० १२० ।
द्वे चेत्येव स्थाप्यानि । अथवाऽप्टानिः पम् भिश्च रेखानिः पञ्चकणगफुसिया-कणकफुसिया- स्त्री० कणो बेशस्तन्मात्रक
त्रिंशत्कोउकान्विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापनीपानीयं कणकं तस्य फुसिया फुसारम् । पानीयफुसारे, "कणग- यानीति । तत उपयुपरि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि ततः फुसियमित पमिनिवडर नो से कप्प" कल्प० ।।
पूर्ववदष्टावष्टमानि । ततोऽष्टमं षष्ठं चतुर्थ चेति चतुर्थादीनि कणगमय-कनकमय-त्रि० कनकस्य विकारो मयद, स्वर्णवि- च क्रमेणकोपवासादिरूपाणीति । अत्र चैकस्यां परिपाट्यां विकारे, वाच । सौवणे, स्था० एम०।
कृतिभिः पारणकं द्वितीयस्यां निर्दिवकृतिकेन तृतीयायामलेपकृता करणगमंजरी-कनकमञ्जरी-स्त्री० स्वनामख्यातायां चित्रका- चतुर्थी वा चाम्वमिति। अत्र चैकैकस्यां परिपाट्यामेकसंयत्सरा रसुतायाम्, वा मृत्वा कनकमाला खेचरी जाता उत्त० अ० मासाः पञ्च दिनानि च द्वादश परिपाटी चतुष्टये तु संवत्सकणगमाला-कनकमाला-स्त्री०बैतात्यपर्वते,तोरणानिधे पुरे दुः। राः पञ्च मासा नव दिनानि चाष्टादशेति । औ०॥ दशक्तेः खेचरस्य पुज्याम्, उत्त० अ०। तवृत्तं नग्ग(३) शब्दे । इच्छामि एं अज्जो तुज्केहिं अज्मणुमाया समाणीकसिंहरथस्य राको महिषी स्वसंपन्धं कथयन्ती कनकमञ्जरी- गावनिं तवोकम्म उवसंपजित्ता विहरति । ते एवं नाम्न्याश्चित्रकरसुतायाः कनकमासाजन्मचरिते मणिष्यति ) मेघपुरनगरराजस्य मकरध्वजस्य देव्यां च । दर्श० । ( तश्चरि
जहा रयणावली तहा कणगावनी वि नवरं तिसु हाणेसु तंदीपपूजादृष्टान्ते)
अजमातिकरे जहारयणावलीए छट्ठातीए एकाए परिवामीए कणगमूल-कनकमल-न० विश्वमूझे, अत्त० २ १०॥ एगे संवच्छरे पंच मासा वारस य अहोरत्ता चउएहं पंच कणगरह-कनकरथ-पुं० स्वनामख्याते तेतसिपुरनगरेश्वरे, वरिसा नव मासा अट्ठारसदिवसा सेसं तहेव नव वासा
आ० म० दि० प्रा० चू० । शा० । (तेतलिसुत शब्दे कथा) वि- परियातो यावणित्ता जाव सिका।। जयपुराधीश्वरे, स्था० १० ग०। (यस्य वैद्यो धन्वन्तरिनाम ज- रयणावली कमणं, कीरइ कणगावली तवो नवरं । न्मान्तरे समुम्बरदत्त श्रासीदित्युदुम्बरदत्त शब्दे उक्तम् ) यं
कजा दुग्गतिगपए, दाडिमपुप्फेसु पयगे य । महापमस्तीर्थकरो मुएमयित्वा प्रवाजयिष्यति तस्मिन् राजनि च
परिवामिचनके वरि-स पंचगदिणगणमासतिगं । स्था०७ ग०। कणगरुयग-कनकरुषक-त्रि० काश्चनकान्ती, प्रश्न० १ अध०। पढमपवुत्तो कज्जो, पारणयविही तवप्पणगे ॥३॥ द्वा०४ अ०॥
कनकमयमणिकनिष्पनो भूषणविशेषः कनकावली तदाकारस्थाकणगलया-कनकलता-स्त्री० । चरमस्यासुरेन्द्रस्य सोमलोक- पनया यत्तपस्तत्फकनवतीत्युच्यते । एतच ककनवसीतपोरत्नावपालस्य द्वितीयाग्रमहिण्याम, स्था०४ ग०॥
सीतपःक्रमेणैव क्रियते।नवरं केवलं दामिमपुष्पयो पदके च त्रिककागसंतापय-कनकसन्तानक-पुं० एकादशे महाग्रहे, "दो पदे त्रिकाणां स्थापना उपवासद्वयसूचकणगसंताणया" च०प्र०२० पाहु० । स्था०। कल्प० । सू० प्र०।
काः द्विकाः कर्तव्याः । शेषं पुनः सर्वम
राशा
|३४||१|
पितथैवेति । अस्मिश्च तपसि काहसिकाकणगसमाणणाम-कनकसमानतामन-पुं० कनकेन सह एक
५१३४
यास्तपोदिनानि द्वादशदामिमपुष्पयो - देशेन समानं नाम येषां ते कनकसमाननामानः । कण १ क
२३४५१
त्रिंशत्सरिकायुगले द्वे शते द्विसप्तत्युत्तरे णक २ कणकणक ३ कणवितानक ४ कणसन्तानका ५ ख्यम
पदके षट्षष्टिः सर्वसंख्यया त्रीणि शग्रहाहेषु, सू० प्र० २० पाहु० । जं0। चं० प्र०।
तानि चतुरशीत्यधिकानि अष्टाशीतिश्च पारणकदिवसास्तत्प्रकणगसत्तरि-कनकसप्तरि-स्त्री० लौकिकश्रुतभेदे, अनु० ।
केपाश्चत्वारि दिनशतानि द्वासप्तत्युत्तराणि सर्वपिएमेषु वर्षमेकं कणगसुंदरि-कनकमुन्दरी-स्त्री० । मथुरायां जातायां सिंहराज
त्रयो मासा द्वाविंशतिर्दिवसाः अत्रापि पूर्ववचतुर्भिर्गुणने वर्षामहिण्याम " इत्थं संखरान कलावई अपंचमजम्मे देवसीहक- णि पञ्च मासी द्वौ दिनानि चाष्टाविंशतिरिति । अन्तकृद्दशादिषु णयसुदरीनामाणो समणो वासया रजसिरि तुंजित्था" ती०।
तु कनकावल्या पदके दामिमद्वये च द्विकस्थाने त्रिका उक्ताः । करणगा-कण (न) का-स्त्री० चतुरिन्छियजीवविशेषे, जी०१
रत्नावल्यां च द्विका इति । तथा प्रथमतपसिलघुसिंह निष्कीमिप्रति ! नामस्य राकस्येन्स्य तृतीयानमहिष्याम् , भ० १० श० ते यः सर्वरस आहारादिकः पारणकविधिरुक्तः स एव तपःप५ उ0 | स्था०॥
चकपि लघुवृहत्सिहनिष्क्रीमितमुक्तावलीरत्नावलीलकणे कर्तकणगाव (लि) बी-कनकाव (लि) ली-स्त्री० कनकमयम- व्यः । पतञ्च सर्व यथायथं भवितमेवेति प्रव०२७१ द्वा० । । णिकनिष्पन्ने नूषणविशेषे, प्रव० २७१ द्वा० कल्पनया तदा- प्राचा०जी०। स्वनामख्याते द्वीपे समुझे च । तत्र द्वीपे कन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org