________________
(२००) कणकणग भनिधानराजेन्डः।
कणगप्पन्न कणकणग--कणकरणक--पुं) प्रष्टाशीतिमहाग्रहाणां नवमे महा-] खरं तत्संस्तायास्तथा तानिः, " जहा य कणयगिरियचचिया
प्रदे, "दो कणकणगा” स्था०२ ग० । कल्प० । चं० प्र०) | सिया चत्तानीसं जोअणुच्चा कणमगिरिम्मि रमणिज्जे दीसकणकणारव-कणकणारव-पुंकणकणेति शब्दे, मा० म० प्र०) |
ति" अं०१०॥ कणकुंमग-कणकुण्डक--न० पुं० कणास्तएनास्तेषां सम्मिश्रो कणगघंटिया-कनकघएिटका--स्त्री० स्वर्णमयनघुघण्टिकायावा कुएमकः तत्तादेनोत्पन्नः कुक्कुसः कणकुएमका सत्त०१मा
म, औ०। अजये. तपसलक्ष्यभतनाजने, कणगघडिय-कनकघटित-त्रि० स्वर्णनिर्मिते, "कणगघमियन। "कणकुंमगचइताणं विटुंजसूयरो" उत्त० १२० । । सुत्तगसुखरूकचं" कनकघटितसूत्रकेण सुष्तु बकाकक्कोरुबन्धकणग-कणक-पुं० विन्दी, शनाकायाम्, औ०। वाणविशेषे, प्र- नं यस्य स तथा तम् ज०७श० उ०॥ अ०१ अध०द्वा१०। “सत्तिकणगवामकरगहिय" प्रश्न.१ अध०/ कणगजाल-कनकजाल-न० कनकः पीतसुवर्णविशेषस्तन्मयं द्वा०२० । ०। अष्टमे महाग्रहे, "दो कणगा" स्था०म०।। जाखं दामसमूहः रा०। सर्वात्मना हममये सम्बमाने दामसकल्प० । चं०प्र०। "कणगपयरसंबमाणमुज्जासमुज्जलं" कल्प01| मूहे, रा०॥ कणग-कनक-न कनी दीप्ती । कृआदि बुन् । णो णः | कणगाय-कनकध्वज-०रस्तिनागरमा Hamar शए । स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवतीति नस्य णः। धीश्वरे, येनाऽङ्गारमर्दकशिष्यजीवा दिवं गत्वा च्युता वसन्तप्रा० । देवकाञ्चने, श्रा०म०द्विलापीतसुवर्णे, भ० २०३३ उ०।। पुरेश्वरपुत्राः स्वसुताः स्वयम्बरे आहूताः पंचा० ५ विव० । श्रौल। सुवर्णमात्रे, चं० प्र०१ पाहु0 1 नि० । श्रीधा सू० प्र०) (विस्तरतः अंगारमदक शब्दे उक्तम् ) तेतलिपुरनगराधिपतेः कनकं घटिताघटितप्रकाराज्यां द्विविधम् । कल्प० ।धृतवरही-| कनकरथस्य पद्मवतीनामनार्यया पुत्रत्वेन परिकल्पिते तेतत्रिमुतपाधिपती, पुं) सू० प्र०१७ पाहु० । द्वा० । निपतति ।
नामामात्यभार्यायाः पोट्टिनायाः कुक्तिसम्न्ते पुत्रे, प्रा० चू० । रेखारहिते ज्योतिःपिएमके, औ० । पन्नाशवृक्के, नागकेशरे, ध-| १ अ० प्रा० म० द्वि० । का0। दर्श० । तेतझिसुतशब्दे कथा । सूरे, काञ्चनामवृक्के, कालीयवृक्के चम्पकवृक्के च। पुं० मेदि। कणगणान-कनकनान-पुं० वज्रसेनस्य राझो मङ्गयावतीनाम
के च पुं० राजनिः । लाकातरी, शब्दमा० । पाश्चात्य- भार्यायामुत्पन्ने बाह्यपरनामके पुत्रे, प्रा० चूः १ अ0 । भा० म० नंदे, कनकस्येदं परिमाणम् अप कानकम् । तत्परिमाणे | प्र०। (सन्न शब्दे ललिताङ्गदेववक्तव्यतायामुक्तम् ) निकादी, त्रि० घाच. । कनकरसच्चरिते वने, भाचा०।कगणिगल-कनकनिग (म)-न निगडाकारे सौवर्यपा५ श्रु०५ म०१ २०॥
दाजरणविशेषे, औ०॥ कणगकंत-कनककान्त-न० कनकस्येव कान्तं कान्तियेषां तानि
कणगणिज्जुत-कनकनियुक्त-त्रि कनकविच्चरिते,जी०३ प्रतिका कनककान्तानि | स्वर्णप्रभेषु वस्त्रेषु, प्राचा०२ श्रु०५ अ० १-1 मा समुद्रविशेषाधिपतौ च द्वी।
कणगत्तरतान-कनकत्वगरक्ताल-त्रि० कनकत्वगिव रक्ता आ
नाः कन्यो येषां तानि । सत्तप्तकनकवणेषु, “सोहम्मीसाणे कणककुसल-कनककुशल-पुं० तपागच्चीयश्रीदीरविजयसूरि
देवा केरिसयावष्मेण पम्पत्ता तं जहा गोयमा! कणगत्तरत्ताना" शिष्ये, अनेन सं० १६५२ वर्षे [ बमनगरे ] जक्तामरस्त्रोत्रस्य | जी० ४ प्रति०। टीकारचिता - जै० इतिदा० द्विपञ्चाशदधिकषोमशशततमे।। करणगपट्ट-कनकपट्ट-पुं० कृतकनकरसपट्टे, आचा० १०५० कणगड-कनककूट-न० महाविदेहवर्षस्थविद्युत्प्रनयकस्कार- १३० । “कणगेण जस्स पट्टा कता तं कणगपढें । अहवा कणपर्वतस्य पद्मकूटनाम्नश्चतुर्थकूटस्य दक्षिणपश्चिमायां षष्टस्य गपट्टात्मिका" नि० ० अ०। सौवस्तिककूटस्योत्तरतः पञ्चमे कूटे, यत्र वारिषेणादिकुमारी- कणगपयर-कनकमतर-न० सुवर्णपत्रे, कल्प०। देवता ज०४वका स्था० । कनकं कनकमयं कूटं महत् शि
कणगपुर-कनकपुर-न० स्वनामण्याते नगरे, “कणगपुरंणयर से खरं यस्य तत्तथा स्वर्णमयशिखरयुते, जी०३ प्रति० । रा०।
यासे यनजाणे वीरजहो जक्खो पियचंदो राया" विपा०२ कणगकेन-कनककेतु-पुं० अहिच्छत्रायाः स्वनामख्याते नृपती, "श्र
श्रु०६ अ०। हिच्चत्ताए णयरीए कणगकेऊ नाम राया होत्था" झा०१४१०कपगपुलगणियसपम्हगोर-कनकपुलकनिकषपद्मगौर-पुं०ककणगखइय-कणकखचित-त्रि० सुवर्णमपिमते, औ०। कनक-1
नकस्य सुवर्णस्य पुलको लवस्तस्य यो निकषः कनकपट्टको रेरसस्तवकाश्चिते वस्त्रादौ च-आचा०२ श्रु०५ अ०१० । “कण- खारूपस्तथा पद्मप्रहणेन पद्मकेशराण्युच्यन्ते अवयवे समुदायोकसुत्तेण फुण जस्स पामिपातंकणगखचितं" नि००७ उ०) पचारात् कनकपुनकनिकषवत् पद्मवञ्च यो गौरः स कनकपुनकणगखल-कनकखल--न पुं० स्वनामख्याते तापसाश्रमे, यत्र कनिषकपद्मगौरः । अथवा कनकस्य यः पुत्रको भवत्वे सति चएमकौशिकप्रबोधाय श्रीविरजिनो गतः । कल्प० । “ताहे सा- विन्पुस्तस्य मिकषो वर्णतः सदृशः कनकपुनकनिकपः । तथा मी उत्तरचावालं वश्च तत्थ अंतरा कणखलं नाम आसमपदं"। पद्मवत् पन्नकेशरबत् यो गौरः ततः पदद्वयस्य कर्मधारयः । आ० म० द्वि० । आ० चू० । “स्वाम्यपि श्वेतवीं गच्च-नूचे गो रा० जे० वि० । वृद्धव्याख्या तु कनकस्य बोहादेयः पुनकः पैरसावृजुः । पन्थाः किन्त्वत्र कनक-खमाख्यस्तापसाश्रमः।।
सारो वर्णातिशयस्तत्प्रधानो यो निकयो रखा तस्य यत्पदमसदविषाहिना रुको-ऽप्रचारः पक्किणामपि ग०२ अधि०। । बहुनखं तध्द्यो गौरः स कनकनिकषपदमगीरः । प्रतिशयितकरणगगिरि-कनकगिरि-पुं० मेरौ, कनकप्रचुरे पर्वतान्तरे च।। गौरवर्णविशिष्टपुरुषे, झा० १ ०। "कणगगिरिसिहरसंसियाहि" कनकगिरमेरोरन्यस्य वायचिकणगप्पभ-कनकप्रभ-पुं धृतवरद्वीपदवे, सू० प्र० १६ पाहु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org