________________
(२११)
अभिधानराजेन्द्रः ।
कण्ठम
१ । ३० । इति उपरत्वात्त धर्भ्यः पञ्चमो णः । गले, एवमत्र अनुस्वाकरणािकारादिशब्दा उदाहारथी प्रा कमरिया - कन्दरिका—स्त्री० [कन्दर गौरा डीए स्पार्थे कः । प्राकृते "कन्दरिकानिन्दियाले एड छ। २ । ३ इति संयुक्तस्य एमः । कएमरिआ गुहायाम्, ।
काम क० गते आर्यनेम कर्ण करणे अ-की-ते शब्दा वायुनाऽत्र कृ-नन् वा श्रोत्रशब्दज्ञानसाधने इन्द्रिये, वाच० उत्तरपणे ०२०"जय
कम्पपूर - कर्णपूर-पुं० कर्णे पूरयति कर्ण- -पूर- अण-कर्णाजरणविशेषे शा० भ० नीलोत्पले शिरीष अशोक पते पुष्पैः स्त्री कर्णस्य भूषा जयतीति तेषां तथान्यम् वाच० । कपूर-कर्णपूरक-पतिस्ववृके, वाचा स्वार्थे कन् पुष्पमये कर्णाभरणविशेषे, झा०८०
सी
भच्छ्रसणिज्ञ" तदाचारे गोलके अस्य उप गा किसनाथा "नकोणास कष्पमणणिकर-कर्णमनोनितकर ६० प्रति या प्रार्णा मेदि० कि र्णमनसो सुखोत्पादके, जं० १ ० जी० । कोटिसंयोजकरे एवाजेदे, चाच० प्रथमकोटिभागे, चं० प्र० २ कर्णमझ - कर्णमल - कर्णग्यादौ नि० ० ३ ० । लेप्मणिनं पाहु| कुटिले - कर्णोऽस्ति यस्य प्राशस्त्येन श्रर्श० श्रच् लम्बकर्णे, अरिये च शि० बाय० । कृष्णदासुदेवसमये जाते देशराज कापणा-कर्मवेदना प्रकर्णयोः पमारूपे रोगभेदे, विद्या० १ धानीबारे सच डौपदीस्वयम्बरे आहूत "त पण तुमंगरा ० का उज्जकान्यकुज-पुं० देशभेदे, सब देशो गङ्गायमुनयोर्मध्ये अन्ततः देशाने नगरभेदे " फिर सिरिन जगरे जपको नाम मगमो हुत्या ती कहर - कर्णकुटर प्रति कम्पग कर्ण गतिखी० मेरुसन्धिन्यां दधरिकायाम अथ केयं कगतिते। आमेोरेकस्मिन् प्रदेशे सम श्रेणिव्यवस्थिते मेरोरेष प्रदेशे या दयरिका प्रदीप्यते सा कर्णगतिः । ज्यो० १० पाहु० ।
अ० । उपा० जी० । ० । कम्पकनकन०करपलेणगं चूलोवणयणं रा० ॥ भ० । कास-कम्यस्यादिनिपातात् कन्या कन्यत्वेन काम्यत्वेन सीयते भवसीयते सोयेक निरन्द "रामस्य कन्यसो जाता" रामा० स्त्रियां, वयोवाचित्वात् ङीष् । श्रधमे, त्रि० वाच| "कमसत्ति कामसमज्जिमजेठा" सूत्रत्वाकमिति याच उत० [अ०] (सूत्यादि उता संस्तः कन्यशब्दो नास्तीति जाति) काकुली कशी श्री० कस्य कुतीय
लके तन्मध्याकाशे च वाच० । कर्णायत्याम्, “उमुहक"कर्जमुखे कशकुल्यो कर्णायती पोती
तथा शा०८ श्र०
पुं० । कसर-फशर करुगामिनि शरे ०६० कमसुह - कर्णमुख - त्रि० कर्णसुखदायके, रा० । श्रौ० ।
प्रतिशायाम,
कागा कन्यका स्त्री० [अज्ञाता कन्या महातार्थे कन् पिका दित्वात् त्वम् "दशमे कन्यका प्रोक्ता” । इति स्मृत्युक्तायां दशमयां खियाम्, तस्थादशमद रजोताहा सत्यात्तथात्यम कन्या स्वार्थे कन् । कन्याशब्दार्थे वाच० "श्या णि निदाए दोहं कणगाणं वितिया" आव० ४ श्र० । कमजयसिंहदेव - कर्णजयसिंहदेव गुर्जरपरिश्रीशासकेोकमासोक्ख कर्णसौख्यत्र कौती ०० ये राज विक्रमादित्यात्यधात् "अदन सुलतानम्लेच्छराजात् प्राग्यातः ती० । कामदेव कर्णदेव पु० विक्रमसंवत्सरस्य त्रयोदशतायापरा जाते प्रशावल्याः पुत्रे सौराष्ठदेशजे राजभे, यो हि हम्मीरयुवराजेन सोमनाथार्थे नाशितः । ती कपा (हा) र कर्णधार - पुं० कर्णमरित्रं धारयति -अण्-उपस- नाविके, निर्यामके, झा० अ० । आव० । ज्ञा० " मश्कन्न धाराणं " आ० म० हि । कापाचरण-कमावरणदीपमेदे वासिनि मनुष्ये च अन्तरद्वीपशब्दे वर्णक उक्तः प्रज्ञा० १ पद०प्र०स्था० नं कष्पपा (लि (ली ) कर्णपालि (सी) स्त्री००६ कर्णपाल के कर्णाशभेदे (कारमाता या मांसपेशी भेदः वाय० । कर्णोपरितन नागभूषण विशेषे, प्र० । कापी कर्णपीठ कर्णाभरणविशेषे महादजी मममयल कपीवधारी " कर्णौ एव पीछे आसने कुरामचारात्कर्णपीठे सुटे पृष्टे गरम कपोलटे की काय ते गमकतेच ते वि शेषणपदकर्मधारयः प्रदे च केयूरे बाभ
01
Jain Education International
गोमालिय पारयति
रणविशेषाः
यः स तथा । अथवा अङ्गदे च कुएमले च मृष्टगणमतले कर्णपीठे च कर्णाभरणविशेष नूते धारयति यः स तथा स्थान ६ ठा० औ० ।
66
कसोपवमिया-कस्रोतःप्रतिज्ञा स्त्री० श्राकर्णनार्थम् इत्यर्थः । नि० चू० १६ उ० श्राचा० । कम्पसोडणकर्मशोधन० कयोलनिःसार
-
करणभेदे, "कमाए सोहरा पुराणमलेगा संतु दु क्खेज जस्स कन्ना ण सुरोज व सो तु गिरहेज्जा " पं० भा० । श्राचा" जे मिक् सोहरागस्स उत्तरकरणं यमेव करे करतं वासा इज" नि० चू० ४ उ०
3
कष्णा - कन्या - स्त्री०कन् यत् श्रन्या० नि० कन्यायाः कनीनचेति निर्देशात् वयसि प्रथमे इति न ङीप् वाच । श्रपरिणीतायां स्त्रियाम् उपा० १ श्र० । कुमार्य्याम, पञ्चा० १ विव० । मेषा - दितः पराशी, घृतकुमाम मेदि स्थूलसायाम पा कन्दे राजनि "श्री वेदकन्या "इत्युकल क्षणे चतुरक्षरपादके छन्दोभेदे च । वाच० । कामागोमालिय-कन्यागोम्पलीक० कन्या कुमारी गीध बहुला भूमि भूरिति इन्द्रन्तासु विषयेऽलीकम कन्यागोभूम्यलीकमलदेवत्वति
च
वशात् । स्थूलकमृपावादविरमणाख्य तृतीयाणुव्रता तिचारे, पञ्चा० १विव ।
For Private & Personal Use Only
www.jainelibrary.org