________________
(२०५) अभिधानराजेन्द्रः |
कमवाइ
1
भावादतिरिच्यते यचान्यचावि स्वयम्वोत्पादितो हो इति तद्यन्दमेव यतः स्वरिति किमुक्तं जयति किं यदाइसी भवति तदा स्वतन्त्रोन्यनिरपेक्ष एव प्रयति । अथादिभयम्भूरिति व्यपदिश्यते । यदि स्वप मस्तद्वलोकस्यापि भवनं किं नाभ्युपेयते किं स्वयंजुवा । अथानादिस्ततस्तस्यानादिनित्यस्य वैकरूपत्वात् अनुपपतिस्तथा वीतरागत्वात्तस्य संसारवेकियानुपपत्तिः । अथ सरागोऽसी सतोमदाराव्यतिरेकात विश्वस्याकती मूर्तीमूर्तादिकल्पाश्च प्राग्यायोग्य इति यदपि चात्राभिहितम नारा समुत्पादितः स च लोकं व्यापादयति तयकर्तृत्यस्यामितियालापमात्रमिति । दानमेतेषां देवसादिवादिनामहानत्वं प्रसाद तफ दिद शयाद ।
मनसमुपायं क्वमेव विजाणिया ||
,
।
समुप्पायमजाणता, कई नायंति संवरं ॥ १० ॥ मनोनुकूलं मनो शोभनमनुष्ठानं न मनोज्ञममनोज्ञमसदनुष्ठानं तस्मात्पादनयो यस्य त्वस्य तदमनोत्पादम् । पत्रकारोऽवधारणे। सचैव संबन्धनका अमनोहसमुत्पादमेव दुःखमित्येवं विज्ञानीयादवगच्छेयाः । एतदुकं प्रयति । सष्ठानादेव पुलस्योद्भवो भवति नान्यस्मादित्येवं व्यवस्थितेऽपि सत्यनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेईःखस्योत्पादतिमिच्छन्तः कथं केन प्रकारेण दुःखस्य संवर दुःखप्रतिघातनुं हास्यन्ति । निदानोच्छेदेन दि निदानिन वच्छेदो नवति । ते च निदानमेव न जानन्ति तत्वमजानानाः कथं दुःखोच्छेदाय पतिभ्यन्ते यज्ञयन्तोऽपि च दुःखोच्छेदनमवाप्स्यन्त्यपि तु संसार एव जन्मजरामर णेऽष्टवियोगाद्यनेकः वाताघाताद्भूषणे भूयोऽरही न्यायेनानन्तमपि का संस्थास्यन्ते ॥ १० ॥
सांप्रतं प्रकारान्तरेण कृतादिमतमेवोपन्यस्यन्ना। मुझे अपार आया, इहमेगेसिपाहिये । “पुणो किड्डापदेसेणं, सो तत्थ अवरा ।। ११ ।। हास्मिन कृतादिप्रस्तावे वैराशिका गोशालक मतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिक सूत्र परिपाठ्या व्यवस्थ तानि ते एवं वदन्ति । यथाऽयमात्मा शुको मनुष्यनव एव शुकाचारो भूत्वा या अपगताशेषमलङ्को मोकेऽपापको भवति । अपगताशेषकर्मा जयतीत्यर्थः । दमेकेषां गोशालक मतानुसा रिणामाक्यातम् । पुनरायात्मागुरूत्वाऽकर्मकत्वराशिया स्थो हूत्वा क्रीया प्रद्वेषेण वा स तत्र मोक्कस्थ एवाऽपराध्यति रजसाऽयमुक्तं भवति तस्य हि स्वशासनपूजासुपनन्यान्यशासनपराभवं योज्य की मोत्पद्यते प्रमोदः संज्ञा यते स्वशासनम्यकारदर्शनाचा द्वेषस्ततोऽसी की माद्वेषायाम गतान्तरात्मा नवज्यमानो जा मलीमसका कर्मगौरवाद्भूयः संसारेऽवतरति मस्यां चावस्थासकर्मकत्या तृतीयवस्थो भवति ॥
इद संबुडे मुणी जाए, पच्छा होइ अपावए । विडंबु जहा भुज्जो, नीरयं सरयं तदा ॥ १२ ॥ ( इहेत्यादि ) इहास्मिन् मनुष्यभषे प्राप्तः सन् प्रव्रज्यामभ्यु
Jain Education International
कमवाइ
पेत्य संवृतात्मा यमनियमरतो जातः सन् पादपापो भवति । अपगताशेषकर्मकलो भवतीति भावः । ततः स्वशासनं प्रज्ञाप्य मुक्त्यवस्थो भवति । पुनरपि स्वशासनपूजादर्शनाशिकारोपध रागद्वेषोदयात्कलुषितान्तरात्मा विका दकपीरजस्कं सद्वातोद्वतरेसुनिवह संपूर्ण सरजस्कं म लिनं भूयो यथा भवति । तथाऽयमप्यात्माऽनन्तकालेन संसारोगाच्छुद्धाचारावस्थो भूत्वा ततो मोक्षाप्तौ सत्यामकर्मावस्थो भवति । पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीत्येवं त्रैराशिकानां शिष्यायो भवत्वात्मोयास्वातं उकं च " दग्धग्धनः पुनरुपति भयं प्रमच्य निर्वाणमप्यनवधारितभीरुनिष्ठः । मुक्तः स्वयं कृतभवश्च परार्थशूरस्वच्छासनप्रतिहतेष्विह मोहराज्यमिति ॥१२॥
अपवितुमाह ।
तापीति मेधावी बंभचेरेण ते पसे ।
पुणो पावाडया सब्बे, क्वायारो सयं सयं ॥ १३॥ एतान् पूर्वोक्तान् वादिनोऽनुचिन्त्य मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् । यथा नैते राशिश्रयवादिनो देवोशा दिलोकवादिनश्च ब्रह्मचर्ये तदुपलक्षिते वा संयमानुछाने वसेयुरवतिष्ठेचिति । तथा हि तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवत्येवं चावश्यं तद्दर्शनस्य पूजायास्तिरस्कारेण चोभयेन वा भाव्यं तत्संभवाच्च कर्मोपचयस्तदुपचयाश्च शुद्ध्यभावः शुद्ध्यभावाश्च मोक्षाभावः । न च मुच्यनामशेषकर्म कलानां कृतकृत्यानामपतापयथावस्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्माऽऽत्मीयप रिग्रहाणां रागद्वेषानुपस्तावाच्च कुतः पुनः कर्मबन्धस्तस्माच्च संसारावतरणमित्यर्थः । श्रतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथाऽपि सम्यक् ज्ञानाभावान्न सम्यगनुष्ठानभाज इति स्थित सर्वेये प्राका स्वकं स्वकमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारः शोभनत्वेन प्रख्यापयितार इति न च तत्र विदितषेधेनास्था विधेयेति ॥ १३ ॥
च
पुनरन्यथा कृतादिमतमुपदर्शयितुमाह । सएसए बहाणे, सिद्धिमेव न अन्नदा अहो हे बसवती, सव्वकामसमपिए ||१४| ( सप सप इत्यादि) ते कृतवादिनः शैवैकदमिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्तेऽस्मिन्नियुपस्थानं स्वीयमनुष्ठानं दीक्षा गुरुचरणधूपादिका तस्मिन्नेव सिद्धिमशेषसांसारिकप्रपञ्चरहितस्वभावमभिहितवन्तो नान्यथा नान्येन प्रकारेण सिकरवाप्यत इति । तथा हि शैवा दीक्कात एव मोक इत्येवं व्यवस्थिताः एकदमिकाः पञ्चविंशतितत्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तस्त थाम्पेऽपि वैज्ञान्तिका यानाध्ययनसमाधिमार्गानुष्ठानात्समु रूपन्त येवमन्येऽपि यथा स्वदर्शनान्मोक्षमार्ग प्रतिपादयन्ती ति । अशेषद्वन्द्वोपरमलकणायाः सिद्धिप्राप्तेरधस्तात्प्रागपि यावदयापि सिद्धिमा यतीति तावदिदेव जन्मन्यस्मदीयदनोकानुष्ठानानुभावादगुणैश्वर्यसद्भाव प्रति दर्शयति मा रमवशं वर्तितुं शीलमस्येति आत्मवशवर्ती वशेन्द्रिययुक्तं भव तिरासी सांसारिके स्वभावेरनियते सर्वे कामाला
अर्पिताः संपन्ना यस्य स सर्वकामसमर्पितो यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीति यावत् । तथा हि । सिके
For Private & Personal Use Only
www.jainelibrary.org