________________
(२०४) कडगूढ श्रानिधानराजेन्द्रः।
कमवा कममुढ-कृतमूढ-पुं० करणं कृतं तेन मूढः । किर्तव्यताव्याकु- माद । सुखमानन्दरूपं पुःखमसातोदयरूपमिति ताज्यां समले, भाचा० १० ११०।
न्वितो युक्त इति । कमय-कटक-न० कलाचिकाभरणे, आ० म०प्र०ा वलये, स्था०
॥किञ्च॥ ३ ० ५ ० । अनीके, पर्वततटे, पर्वतदेशे, झा०१०। सयंरुणा कडे सोए, इति वृत्तं महेसिणा । क.मयंतरिप-कटकान्तरित- त्रि० कटान्तर्वतिप्रच्छन्नरक्षिते, | मारेण संथुया माया, तेण लोए असासए ॥७॥ "अन्नो कडयंतरिश्रो अन्नो पडयंतरे ठविश्रो" तं० । (संयन्नुणा इत्यादि ) स्वयं भवतीति स्वयंर्विष्णुरन्यो वा स कडयणिवेस-कटकनिवेश-पुं० स्कन्धाबारे. स्था० ६ ठा० । चैक एवादावनूत्तत्रैकाकी रमते द्वितीयमिष्टवांस्तश्चिन्तानन्तरकमयपल्लन-कटकपल्बल-न० पर्वततटव्यवस्थितजलाशय
मेव द्वितीया शक्तिः समुत्पन्ना तदनन्तरमेव जगत्सृष्टिरदि
त्यचं महर्षिणोक्तमभिहितमाएवं वादिनो लोकस्य कर्तारमन्युपगविशेषे, शा०१ श्रा
तवन्तोऽपि च तेन स्वयंनुवा बोकं संपाद्यातिभारजयाद्यमास्यो कडयमद-कटकमर्द-पुं० सैन्यसंमदें, तेन कटकमदेन मार
मारयतीति मारोऽभ्यधायि । तेन मारेण संस्तुता कृता प्रसाणार्थ चाशप्ताः अव्यक्तवादिनिवाः विशे० । स्था॥ धिता माया तया च मायया लोकामियन्ते न च परमार्थतो जीकम्वाइ (ए)-कृतवादिन-पुं० केनचित् ईश्वरेण धप्राना- वस्योपयोगबवणस्य व्यापत्तिरस्त्यतो मायैषा । यथाऽयं मृतदिना वा कृतोऽयं लोक इत्येवमभ्युपगमग्राहिले वादिनि, सूत्र |
स्तथा चायं लोकोऽशाश्वतोऽनित्योऽविनाशीति गम्यते ॥ ७ ॥ १ श्रु० १०१ उ० । तेषां मतोपदर्शनायाह ।।
(अएमकृत्वादिमतं स्वस्थाने उक्तम् )
अधुना एतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह । इण मन्नं तु अन्नाणं, इहमेगेसि आहियं ।
सरहिं परियाएहिं, लोयं व्या कमेतिया। देवउत्ते अयं लोए. बंभनत्ते ति आवरे ।। ५॥
तत्तं तेण वि जाणंति, ए विणासी कयाइवी ॥८॥ ईसरेण कमे लोए, पहाणा तहावरे ।।
स्वकैः स्वकीयैः पर्यायैरभिप्रायैर्युक्तिविशेषैरयं लोकः कृत जीवाजीवरमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥ इत्येवमब्रुवन्ननिहितवन्तः । देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानाइदमिति वक्ष्यमाणं तुशब्दः पूर्वेभ्यो विशेषणार्थः। अज्ञानमि- दिनिष्पादितः स्वयंनुवा व्यधायि तनिष्पादितमायया मियते । ति मोहविजम्भरामिहास्मिन् लोके एकेषां न सर्वेषामाख्यात- तथाऽएडजश्चायं लोक इत्यपि स्वकीयाभिरुपपत्तितिः प्रतिपादमिन्यभिप्रायः । किं पुनस्तदाख्यातमिति तदाह । देवेनोप्तो दे- यन्ति । यथाऽस्मदुक्तमेव सत्यं नान्यदिति। ते चैववादिनोवादिघोप्तः कर्षणेव बीजवपन बत्वा निष्पादितोऽयं लोक इत्यर्थः। | नः सर्वेऽपि तत्वं परमार्थ यथाऽवस्थितलोकस्वन्नावं नाभिजादेवी गुप्तो रक्षितो देवगुप्तो देवपुत्रो वेत्यादिकमज्ञानमिति । नन्ति न सम्यक विवेचयन्ति । यथाऽयं लोको च्यातथा ब्रह्मणा उगो ब्रह्मोप्तोऽयं लोक इत्यर्थः। परे एवं व्यव- र्थतया न विनाशीति निर्मूलतः कदाचन न चायमादित श्रास्थिताः । तथा हि तेषामयमभ्युपगमः । ब्रह्मा जगत्पितामहः रज्य केनचित् क्रियते अपि स्वयं लोकोऽनद्भवति नविष्यस चैक एव जगदवासीत्तेन च प्रजापतयः सृष्टास्तैश्च क्रमेणे- ति । तथा हि यत्तावमुक्तं यथा देवोप्तोऽयं झोक ति तदतत्सकलं जगदिति । तथेश्वरेण कृतोऽयं लोकः । एवमेके ई- सङ्गतं यतो देवोप्तत्वे झोकस्य न किंचितथाविधं प्रमाणमस्ति न श्वरकारका अभिदधति प्रमाणयन्ति वा सर्वमिदं विमत्य- चाप्रमाणकमुच्यमानं विद्वजनमनांसि प्रीणयति ॥ ईश्वरवादधिकरणभायोपपन्नं न तु भुवनकरणादिक धर्मित्वेनोपादीयते। खएमनं स्वस्थाने विस्तरतः कृतम् यदपि चोक्तं प्रधानादिबुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः संस्थानविशेषवत्त्वा- कृतोऽयं लोक ति तदप्यसङ्गतं यतस्तत्प्रधानं किं मुर्तममर्त दिति हेतः । यथे। बटादिरिति दृष्टान्तोऽयं यद्यत्संस्थानवि- वा यद्यमूर्त न ततो मकराकरादेर्मूर्तस्योद्भवो घटते । न ह्याशेषवत्तत बुद्धिमत्करणपूर्वकं दृशम् । यथा देवकुलकूपादि सं- काशास्किचिपुत्पद्यमानमालक्ष्यते मूर्तामूर्तयोः कारणविरोधास्थानविशेषवञ्च मकराकरनदीधराधरशरीरकरणादिकं चि- दिति । अथ मूत तत्कुतः समुत्पन्न न तावत्स्वतो लोकस्यापि बाद गोचरापन्नमिति । तस्माद्बुद्धिमत्कार पूर्वकं यश्च समस्त- तथात्पत्तिप्रसङ्गात् नाप्यन्यतोऽनवस्थापत्तरिति । अन्यथाऽनुस्यास्य जगतः कर्ता स सामान्यपुरुषो न भयतीत्यसावीश्वर त्पन्नमेव प्रधानाद्यनादिनावेनास्ते तद्वद्वोकोऽपि किं नेष्यते । इति । तथा सर्वमिदं तनुभुवनकरणादिकं धर्मित्वेनोपादीयते। अपि च । सत्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते न बुद्धिमत्कारण पूर्वकामति । साध्यो धर्मः कार्यत्वाद् घटादिवत् चाविकृतात्प्रधानान्महदादेख्न्पत्तिरिष्यते भवतिः । न च विकतथास्थि-या प्रवृत्तेर्वास्यादिवदिति। तथा परे प्रतिपन्ना यथा तं प्रधानन्यपदेशमास्कन्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिप्रधानादिकृतो लोव । सत्वरजस्तमसां साम्यावस्था प्रकृतिः।। रिति । अपि चाचेतनायाः प्रकृतेः कथं पुरुषार्थ प्रति प्रवृत्तियेसा च पुरुषाथै प्रवर्तते। आदिग्रहणाचप्रकृतर्महान् ततोऽहंकार- नात्मनो भोगोपपत्त्या सृष्ठिः स्यादिति । प्रकृतेरय स्वन्नाव इति स्तस्माचगणः पोमशकस्तस्मादपि पोशकारपश्चन्यः पञ्चम-1 चेदेवं तर्हि स्वभाव एव बनीयान् यस्तामपि प्रकृति नियमयहातानीत्यादिकया प्रक्रियया सृष्टिर्भवतीति । यदि वा श्रादि- तितत एव च लोकोऽप्यस्तु किमदृष्टप्रधानादिकल्पनयेति । अग्रहणात्स्वानावादिकं गृह्यते । ततश्चायमर्थः । स्वनावेन कृतो थादिग्रहणात्स्वभावस्यापि कारणत्वं कैश्चिदिष्यत इति चेद. लोकः कराटकादिक्षायवत् । तथाऽन्ये नियतिकृतो लोको मयू- स्तु । न हि स्वन्नावोऽज्युपगम्यमानो नः कृतिमातनोति । तथा राङ्गादित्यादिनिः कारणैः कृतोऽयं लोको जीवाजीवसमायु- हि स्वभावः स्वकीयोत्पत्तिः सा च पदार्थानामिष्यत पवेति । तो जीवरुपयोगरावणस्तथा अजावेर्धर्माधर्माकाशपुफलादिकः तथा यमुक्तं नियतिकृतोऽयं लोक इति तत्रापि नियमन नियसमन्वितः समुध्यरा' परादिक इति । पुनरपि लोकं विशेषयितु- तिर्यथाभवनं नियतिरित्युच्यते सा चालोच्यमाना न स्व.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org