________________
कडंगर अभिधानराजेन्द्रः ।
कडप्यणा निवेशयतिगृ-अच-निमम बुसे, मुगादेः फलान्यनामिकाकाष्ठे, कृतयुग्मश्च महायुग्मगशिभेदे, यो राशिश्चतुपकापहारेणापअमरः । वाच । स्था।
ट्रियमाणश्चतुःपर्यवसितो जवत्यपहारसमया अपि चतुष्कापकर्मव-कटम्ब-पुं०कट-धातूनामनेकार्थवाद् वादने, अम्बच वा. हारेण चतुःपर्यवसिता एवासी राशिः कृतयुग्मकृतयुग्म इत्यदिवे, वाचः । स च द्वादशतूर्यनिर्घोषाणां चतुर्थः । शाम
निधीयते । अपद्रियमाणऽध्यापेक्कया तत्समयापेक्वया चेति द्विपर। औ०।
धा कृतयुग्मत्वात् भ० ३४ श०१ उ० । कडम्ब-शाकनाडिकायाम, कोणे, प्रान्तभागे च वाच । कमजुम्मकत्रिोय-कृतयुग्मकल्योज-पुं० क० स० महायुग्मकमक्ख-कटाक्ष-पुं० कटं गएममति व्य मोति अच् अपाङ्गह- राशिभेदे, यो राशिः प्रतिसमयं चनुप्केणापन्हियमाण एकपछौ, अमरः वाच । "सकमक्खदिछीओ" सकटाकाः सापा
र्यवसानो नवति तत्समयाश्चतुःपर्यवसिता पवासावपड़ियमाङ्गा दृश्यश्चावलोकितानि झा० ए अ० । अर्फबीकणे च नं।
णापेकया कलिः। अपहारसमयाऐश्या तु कृतयुग्म एवेति कृ.
तयग्मकल्याजः । यथा जघन्यतः सप्तदश तत्र हि चनुप्कापकमग-कटक-पुं० न० कलाचिकाजरणे, प्रशा०२ पद । रा०।।
हारणकोऽवशिप्यते तत्समयाश्चत्वार एयेतिन०३४०१ न० । " पयलिवरकमगतुमियके चरमउमकुंम" रानाप्रकोष्ठकाभरणविशेष, स० कङ्कणे, औ० । कणविशेषे, । उपा०२०।
कमजुम्मतेोग-कृतयुग्मयोज-पुं० २.० स०महायुग्मराशिने. हस्तातरणविशेषे, “ बरकमगतुभियर्थभियनूए" औ० । अधि
दे, यो राशिः प्रतिसमय चतुष्का पहारेणापहियमाणस्त्रिपर्यवनितम्ये “ विसमगिरिकमगको वसम्मिविट्ठा" झा० १० अ० ।
सानो भवति तत्समयाश्चतुःपर्यवसिता पवासौ अपहियमाणा"पब्वयकमगायमुञ्चते" प्रश्न अध०१द्वा०३ अागरामशैले, झा०४
पेक्षया योजः । अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुअ० । स्कन्धावारे, वृ०२ उ०॥"कमगववि बिसे अप्पफोसि
ग्मध्योजक्युच्यते । यथा जवन्यत एकोविंदातिस्तत्र हि या" पं० सू० ५ ० । चक्रे, अमरः । हस्तिदराममएमले सामु.
चतुष्कापहारेण त्रयोऽवशिष्प्यन्ते तत्समयाश्चत्कार एवेति न. जलवणे, राजधान्यां च मेदिगनगाम,शब्दर वाचा कट
३४ श०१०। स्वार्थ क-कटशब्दार्थे, “पंसुसकमयाणं" अशुः।
कमजुम्मदावरजुम्म-कृतयुग्मद्रापरयुग्म-पुं० क स । महाकडगघर-कटकगृह-नवंशदवनिर्मापितकटात्मके गृहे, व्या! युग्मगशिभेद, यो हि राशिः प्रतिसमय चतुष्कापहारेणापहियउ० ।
माणो द्विपर्यवसानो भवति तत्सम्याश्चतुःपर्यवसिता एवेति । कडगमई-कटकमयी--स्त्री कटो वंशकटादिस्तन्निष्पना कटक- असी अपहियमाणापेक्रया द्वापरयुग्मः । अपहारलमयापेकया तु मयी- वंशकटकादिमये चिलिमिक्षिकानेदे, निचू०१०।
कृतयुग्म एवेति कृतयुग्मद्वापरयुग्मः । यथा जघन्यतोऽयादश
तत्र हि चतुष्कापहारेण द्वारवाशप्येते तत्समयाश्चत्वार एवेति । कडगमदण-कटकमर्दन-न० सैन्येन किबिजेन वा आक्रम्य मर्द
ज० ३४ २०१०। ने, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधे च । प्रश्न अध०१द्वा०१०।
| कमजुम्मपएसोगाट कृतयुग्मप्रदेशावगाढ-त्रि. विंशतिप्रदेशाकमग्गिदच्य-कटाग्निदग्धक-त्रि० कटान्तर्चेष्टयित्वाऽग्निना द
बगाढे, विंशतेश्चतुम्कापहारे चतुः पर्यावसितत्वात् । “परिमंमले ह्यमाने, दशा०६ अ० ।।
णं भंते ! संठाणे किं कमजुम्मपद सोगाढे" ज०२५ श०३ उ० । कमच्छेज्ज-कटच्छेद्य-न० कटवक्रमाच्छेद्यं वस्तु यत्र विज्ञाने त
कम्य जोग-कृतयोग-पुं० कृतसाधुव्यापारे, पं० २.१ द्वारा
"तवे य कयजोगों" तपसि कृतयोगो नाम कर्कशतपोनिरनेक धा त्तथा । एकोनसप्ततितम कमानेदे,दञ्चन्यूनपटोद्वेष्टानादौ भोज
भावितात्मा व्य० १०।। नक्रियादौ चोपयोगीति जं०७वकाशा०। "कमच्नेएण जोत्तब्वं। कमगच्छेदो नाम जो एगा न पासा उ समुद्दिस"पं०व०५ का कडजोगि ( ण् )-कृतयोगेन्-त्रि० सूत्रोपदेशेन मोजाधिरो. कडजुग-कृतयुग-न० अष्टाविंशत्यधिक सप्तदशलक्वपरिमिते का.
धीकृतो न्यस्तो योगो मनोवाक्कायव्यापारात्मकः स कृतयोगःस लभेदे, लोके कृतयुगादीनि एवमुच्यन्ते " द्वात्रिंशश्च सहस्राणि,
येषामस्ति ते कृतयोगिनः । आगमसमन्तमोकोपायकयोगयुक्ते कौ नक्कचतुष्टयम् । वर्षाणां छापरादौ स्या-देतद् द्वित्रिचतुर्गु
षु , व्य० ३ उ०॥ चतुर्थादितपसि कृतयोगे, " कमजोगणाम णम्" स्था०४ ग० ३ ०।
चउत्थादितवे कतजोगो" निचू. १०। गीताथ, कृतयोगी
गीतार्थः स कतैव योगीति च नण्यते । वृ०१०। कतक्रिकडजुम्म-कृतयुग्म-पुं० न कृतं सिद्धं पूर्ण ततः परस्य राशिसं.
ये, "जोगो किरिया सा कया जेण सो कमजोगी भम्मति" नि। शान्तरस्याभावेन न ज्योजःप्रभृतिवदपूर्ण यत् युग्मं समराशि
चू० १ । अतः कृतयोगी नाम यो गृहवासे कर्तनं कृतवाविशेषः तत्कृतयुग्मम् । भ० १८ श०४० । युग्मराशिविशेषे,
न् वृ०१३०। यो हि राशिश्चतुष्केणापट्रियमाणश्चतुःपर्यवसितो नवति स कृतयुग्म इति स्था०४०३ १० । क०प्र०। कृतयुग्मामत
कडण-कटन-न० कटादिभिः कुख्यकरणे, ग.१ अधि० । प्रदेशासु दिक्षु की प्राचा० १ २० अ० १ उ० ( सर्वासां
कमणा-कटना-स्त्री. तट्टिकारूपे गृहावयवे, " अगारेकिया दिशां प्रत्येक ये प्रदेशास्ते चतुपकेणापड़ियमाणाश्चतकावशेषा कुज्यिा कमणाफिया" भ०७०६०। जयन्तीति कृत्वा तत्प्रदशात्मिकाश्च दिश आगमसंझया कड
| कटतम-कटतट-न० कटकैकदेशे. झापागण्डतंटे,ज्ञा श्र. म्मात्ते शब्दन कृतयुग्मादिविशेषणेन नैरयिकादीनामुपपात नव
कम्पूयणा-कटपूतना-स्त्री स्वनामख्यातायां व्यन्ताम्. यपायशब्दनाभिधीयन्ते)
या शालिसीसबहुशायकत्रामे शाबबने प्रतिमास्थितस्य श्रीवीकमजुम्मकडजुम्म-वृतयुग्मकृतयुग्म-पुं० न० कृतयुग्मश्चासौ | रजिनरय विनं कृतम् । श्रा० मा द्वि० । आःचू।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org