________________
TS 11
कहकोलंब अनिघानराजेन्द्रः।
कंडगर वा कोलम्ब उच्यते । काष्टस्य कोलम्ब श्व काष्ठकोबम्बः। परि- संपधमिते वा तहप्पगारे उवस्सए" प्राचा-२ श्रु.२०। दृश्यमानावनतहृदयास्थिकत्वात् । काष्टमयकोलम्बसदृशे उद-कटोचम-काष्ठोपम-त्रि० विषमकाष्ठतुल्ये, प्रति० । रादौ, "कटुकोलंबे व से (धन्यानगारस्य) नदरं" अणु०॥
कम-कट-पुं० कट-कर्तरि-अच् ! हस्तिगण्डे, मदवर्षणा तथाकट्ठखाय-काष्ठखाद-पुं० काष्ठं खादतीति काष्ठखादः । काष्ठ
त्वम । गण्डमात्रे, स्वेदवर्षणात्तथात्वम् वाच० । “कडतडाई" खादके घुणे, स्थापग।
गण्डतटानि, शा०१अनलाख्ये तृणे, अमरः। आवरणकट्टखायसमाणभिक्खाग-काष्ठखादसमानभिक्षाक-पुं०निर्वि- कारके, त्रिग अतिशये, उत्कटे, शरे, समये, प्राचारे, मेदिक।
कृतिकाहारतया काष्ठखादकघुणसमाने भिकी, स्था०२४ गा उशीरादितृणमात्रे, धरणिः । शवे, प्रेते, शवरथे, ओषधिभेदे, कघभण-काटघटन-न० षष्टितमे कलाभेदे, कल्प० ।
श्मशाने, हेमचंतष्ठकाष्ठे, शब्दर० । क्रियाकारकमात्रे,त्रि० कदम-काष्ठदल-न० तुवरीसूपे, "कदलं सिणेहवियलं जं"। हेमचं। युतक्रीडासाधनद्रव्ये च । वाच०। कटादिभिराताल०प्र०।
नवितानभावेन निष्पाद्यमाने श्राशनविशेषे, कट इव कट इत्युकट्टपानया-काष्ठपाका-स्त्री. काष्ठनिर्मितपाकायाम, "क
पचारात्तन्त्वादिमये आसनभेदे च । टुया उपाति वा जरग्गरवाहणत्ति वा । श्रा।
चत्तारि कडा पसत्ता तंजहा सुंगकडे विदलकडे चम्मकमे कट्ठपीठय-काष्ठपीठक-न० काष्ठमयपीउके, निचू०१५ उ० । कंवनकडे ॥ कट्ठपुतलिया-काष्टपुत्तलिका-स्त्री० काष्ठकर्मणि, यत्र स्थापना- (सुंठकडेन्ति ) तृणविशेषनिष्पन्नः (विदलकडेत्ति) वंशशवश्यकं स्थाप्यते । अनु०॥
कलकृतः ( चम्मकडेत्ति) वईव्यतमश्चकादिः (कंवलकडेत्ति) कष्टपेज्जा-काष्ठपेया-स्त्री० मुशादियूपे, घृत..विततएकुलपयायां| कम्बलमेवेति । स्था०४ ठा। श्रा०म०प्र० । सान्तरवंशमये,
वृ०२ उ० । वंशकटादी, वृ०१ उथा पर्वतैकदेशे, शा०१०। च । उपा०१।
वृ०। संस्तारके च । श्राचा०१ श्रु०२ अ०१ उ०। कलय-काष्ठतृत-त्रि० अत्यन्तनिश्चेष्टतया काष्ठोपमे, उत्त०१०।
कृत-त्रि० कृ.क्त. परिकर्मिते, कल्प० । अनुष्ठिते " कडं च कहमुद्दा-काष्ठमुघा-स्त्री० काष्ठस्येवाकारे काष्ठमयमुखबन्धने,
कजमाणं च, आगमिस्सं च पावगं" सूत्र० १ श्रु० ८ अग "कद्रमुहाए मुहं बंध बंधश्त्ता" यथा काष्ठं कामयः पुत्त
विहिते, उत्त०१ अन्तनिर्वर्तिते, श्राव०४ अ० उपालको ननाषते एवं सोऽपि मौनावलम्बी जातः यद्वा मुखर-ध्रा-1
जिते, उत्त०३ अा पूर्वपरिणामापेक्षया परिणामान्तरेण कृते, चादकं काउखएकमुभयपावयोप्रिोषितदवरकान्वितं मु
भ० १२ श०४ उ० । निष्पादिते, सूत्र० १ श्रु० ३ १०३ उ० । खबन्धन काष्ठमुडा तया मुखं बध्नाति, नि०॥
इदानीं कृतपदनिक्षेपार्थ नियुक्तिकमाथामाह । कट्ठमूल-काष्ठमूल-न० चणकचवलकादिद्विदो, वृ०१०।। कट्ठमूलरस-काष्ठमूलरस-न० द्विदअरसेन परिणामिते पानके, | करणं च कारओ य, कर्मच तिएहं पिछकनिक्खेवी। ध० ३ अधि। काष्ठमूवं चणकचवनकादि हिदलं तदीयरसेन दव्वे खित्ते काले, भावण नकारो जीवो ॥४॥ यत्परिणामितं तत्कायमूत्ररसं नाम पानकम् इत्युक्तो वृ०११०।
( करणं चेत्यादि ) इह कृतमित्यनेन कर्मोपात्तं न चाकर्तृक कट्ठसगमिया-काटशकटिका-स्त्री० काष्ठभृतार्या शकटिका-1
कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्यामीषां धाम, भ०२ श०१उ०।
त्रयाणामपि प्रत्येक नामादिः षोढा निक्षेपः। सूत्र० १ श्रु०१ कहसमस्सिय-काष्ठसमाश्रित-त्रि० काष्ठाद्याश्रिते, "संसे यया |
अ०१ उ०। (अत्र करणनिक्षेपप्रदर्शनेन कृतनिक्षेपोऽपि सुबोधो कटुसमस्सिया य" सूत्र०९ श्रु०७ अ०।
जविष्यतीति बुद्ध्या कृतनिकेपो न प्रादशि क्रियमाणं कृतमिति कट्टसिला-काष्ठशिला-स्त्री० काष्ठं चासौ शिले वायतिविस्ता- भगवक्तर्जमालिनाऽश्रमानं तऽत्तरं च कजकारणभावशब्दे राभ्यां शिला सा चेति काष्टशिला। स्था० ३ ठाकाष्टफल
दर्शितमथ च जमालिशब्देऽपि किश्चिद्दर्शयिष्यते) क्रियानिकरूपे संस्तारकभेदे, पंचा०१८ विधः । श्राचा० ।
प्पाये, " से देसेणं देसे कमे देसे णं सच्चे कमे" भ०१७कट्ठसेज्जा-काष्टशय्या- स्त्री० काष्ठं स्थूलमायतमेव तद्रूपा
३ उ०। तैः विवक्कितपुरुषैः अन्यैर्वा श्रावकीकृते कुठे, कल्प० । शय्या तत्र या शय्या शयनम् । पाञ्चयामिकसाधुभ्योऽनुज्ञाते
साधूनाधायोहिदप कृते निष्पादिते प्राधाकर्मणि , सूत्र०११०१
श्र०। “कमेसु घासमेसेजा, विन दत्ते स थ चरे" गृहस्थैः काष्ठशिलाशयने, स्था०३ ठा०४ उ०।
परिग्रहारम्भधारणात्मार्थ ये निष्पादिता ओदनादयस्ते कृता कट्टहार-काष्टहार-पुं० त्रीन्द्रियजीयविशेपे, जी०१ प्रति ।
उच्यन्ते तेषु कृतेषु परकृतेषु परनिएितेषु इत्यर्थः । सूत्र० १ उत्त०। प्रज्ञान
श्रु०१ अ०४ नु।" उवक्व मं तु कडं हो" उपस्कृतं तु अकट्ठा-काष्टा-स्त्री दिशि, स्था० २ ठा० अष्टादशनिमेषात्म के त्रादिबुद्धावादिकर्मविवक्तायां क्तः प्रत्ययः ततोऽयमर्थः । उप. काले, तं। प्रकप, मू०प्र०६पाहु.! सीमायाम, दारुहरि-| स्कतुमारब्धामति भावः कृतं भवति इत्यादिराधाकरमान्य द्रायां च । वाच०।
कृतशब्दाथों विस्तरत नक्तस्ततएवाच्याम पिंका कृतयुगे चतुकहाइ-काष्टादि-त्रि० दारुपापाणप्रभृतौ, पंचा० ७ विव० । के, सूत्र १ श्रु२२ अ० । फलेच न साधिते, पक्के, पर्याप्नेच
श्रादिशब्दाकाटक शर्करादिग्रहः । पंचा०१८ विवः । त्रिचतुरङ्गयुक्ते, पाशकनेदे, दासभेदे च पुं०-नावे, क्त-क्रिकट्टिय-काष्टिन-त्रि काष्ठादिभिः संस्कृते कुड्या दो, “कहिए| यायाम न कृतपूर्वीकटम् वाच । वा उकविण वा हो वा लित्ते या बहेवा महे वा सम्म वा कमंगर-कमर-न० कम भकणीयं शस्यादि गिरति अन्यन्तरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org