________________
कग्जकारणभाव अभिधानराजेन्द्रः।
कहकोलंब विशे० । कारणशब्दे द्रव्य कारणप्रस्तावे कार्यकारणयोरभेदो | तोहनादिनिमित्तं भक्तादिदानमिति गम्यम् ग०१ अधिः । बेशतो दर्शयिष्यते ) कार्यस्य कारणानुरूपत्वमसार्वत्रिकम् । भ० । अयमर्थः कार्यश्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोन च नियमतः कारणानुरूपं कार्य वैसादृश्यस्यापि दर्शनात् ।। हमनेनेति हेतोरित्ययों विशेषेण विनये तस्य चंतितन्यं तदनुतथा हि शङ्गाच्चरो जायते तस्मादेव सर्षपानुलिप्तात्तु तृणानी- | ठानं च कर्तव्यमिति स्था० ७ ठा० । ति । तथा गोसोमभ्यो दवी ततो न नियमः। आ०म०प्र०ावि-कज्जिय-कार्यिक-त्रि० कायोथिनि, व्य० ३ ००। १० सूत्र ( करणाये सुखसाध्यमाप कार्य विनोपायेन नसि. कज्जोवग-कार्योपग-त्रि० अष्टाशीतिमहाग्रहाणां पञ्चदशे महाध्यतीति गच्छसारणाशब्दे) कजपोयण-कार्यप्रयोजन-न० अवश्यकरणीयप्रयोजने,
ग्रहे, 'दो कजोवगा' स्था०रना। वं०प्र०ाजं०। सू०प्र०ा कल्पणा प्रश्न अध० १० १० ।
कञ्चुभ-कञ्चुक-न० बगेऽन्त्यो वा १३० । इत्यनुस्वारस्य
अः । चोलके, प्रा० । कजन्भास-कार्याभ्या (श) स-पुं० यदर्थ चेष्टते तत्कार्य तस्या
कञका-कन्यका-खी० कन्या-कन् मागध्यां म्यण्यशजांप्रः। ज्याशः अध्यशनमच्याशः अशू व्यासावित्यस्य अनिपूर्वस्य
। ४ाए। ति द्विरुक्तो नः । कन्याशब्दार्थे , प्रा० । घनन्तस्य प्रयोगः कार्याच्याशः। कार्यस्यासन्नतायाम, कार्यस्य
कट्टर-कद्वर-न० कट-वर्षादौ वरच्-व्यअने, दधिसरे, रत्नमा० निकटीजवने, कर्म० “कजब्जासाणोमप्पवेसविसमीकयप्पवसं" (वीरियशब्दे व्याख्या ) असु केपेश्त्यस्य तु दन्त्यान्त्यः स च
दन्नस्तु ससरस्यात्र तत्रं कट्टरमुच्यते वैद्यकोक्ते तक्रभेदे, कटुका
याम, भावप्र०वाचा पुनः पुनरनुशीलने ।
खएमे, 'चित्तकट्टरेर वा' कट्टरं खंझ अनु०। कन्जमाण-क्रियमाण-त्रिविधीयमाने, पंचा०१७ विव० "कर्म
कट्ट-कृत्वा-अव्य आपत्वात् क्त्वाप्रत्ययस्य दृप्रा० । विधाये
त्यथे, स्था० ८ ग० । इति कट्ट इति कृत्वा दशा० ६ अ०। च कजमाणं च, आगमिस्सं च पावगं" सूत्र.१ भु०८ अ०। विशे०। (कजमाणे कमेत्ति सिकान्तः कजकारणनावशब्देदर्शितः)
उत्त। प्राचा० । अनु० । विपा० । कल्प० । कहोरगपात्रभेदे,
"ततो पासेहिं करोडगा कट्टोरगा मंकुया सिप्पाओ य विजकज्जया-कार्यता-स्त्री० तद्रूपेणाभिव्यक्ती, न० ।
ति" नि० चू० १ उ. कजल-कज्जल-न० कुत्सितं जतमस्मात् कोः कद । दीपशिस्त्रा
कट्ठ-कष्ट-न कस-क्त- । कृच्छगहनयोः कषः श्तीण निषेधः । पतिते कृष्णप्रव्ये, जं० १ वक्व० । रा० । मस्याम्, झा० १ अ०।
स्यानुयासंदष्टे । २ । ३४ । इति दृस्य उः । प्रा० । द्वितीकज्जलंगी-कज्जलागी-स्त्री० कजसगृहे, औ० । का०।
यतुर्ययोरुपरि पूर्वः ७ । २। ए० । इति द्वितीयस्योपरि पूर्वः । कज्जलप्पना-कज्जलप्रजा-स्त्री० जम्बाः सुदर्शनायाः दक्विण- |
प्रा०। दुःखे, झा० ए ० । क्लेशहेतुके, वि०७ अ० । पीमायाम, पूर्वस्यां पञ्चाशद्योजनान्यवगाद्य उत्तरस्यां नन्दापुष्करिण्याम, | व्यथायाम, पीमायुक्त, गहने, पीमाकारके, कष्टसाध्ये बहूपायेन जी० ३ प्रति० । ।
शाम्ये रिपुरोगादौ, । कष्टसाधने, पापे च । वाच । कजलावेमाण-प्लाव्यमान-त्रि० उपयुपरिप्नाव्यमाने "कज- काष्ठ-न० काशत्यनेन काश-क्थन् नेट् शस्य षः । समिदादिलावेमाणं पेदाए " आचा०५श्रु०३ अ.!
तृणकाप्टे, उत्त० १५ अ० । स्था० । शमीवृक्तस्येन्धने, "कुसं काजवय-कार्यपद-पुं०जीवनदेतोर्मातापितृन्यांधियमाणे कज-| च जूर्व तणकट्ठमन्गि" उत्त० १२ अ० । दारुणि, पिं० । शाझावयेतिनामवोध्ये बालके, अनु० ।।
दिस्तम्भे, नि० चू० ५००। "ससारमतिशुष्कं यत् , मुष्टिमध्ये कज्जवसो-कार्यवशतस-अव्य० कार्याङ्गीकरणत इत्यर्थे, न समेष्यति । तत्काष्ठ काष्ठमित्याहुः, खदिरादिसमुद्भवम् । इत्यु
क्तलकणे दारुनेदे च वाच० । राजगृह वास्तव्ये स्वनामख्याते थेस्वकार्यसिद्धये ति फलितार्थे, पो०१ विव०। ।
ष्टिनि, तत्कथा धर्मनप्रकरणादवसेया आ०म० द्वि० । प्रा०चू। कजसम-कार्यसम-न० स्वनामके जात्युत्तरेऽनुमानदोषे, स
करकम्म-काष्ठकर्मन-न० क्रियत इति कर्म काष्ठे कर्म काष्ठम्मः । कार्यसमं नाम जात्युत्तरमिति प्रतिपादितम् । यथोक्तं
कर्म-काष्ठनिष्कुहिते रूपके, यत्र स्थापनाचार्यः क्रियते । अनु 'कार्यत्वान्यत्वलेशेन यत्साध्यासिकिदर्शनम्'।तत्कार्यसममिति
ग। नि० चू० । प्रतिस्तम्भहादशादौ, आचा। श्रु०१०कार्यत्वसामान्यस्यानित्यत्वसाधकत्वेनोपन्यासेऽज्युपगते धार्म
५० । रथादौ, प्राचा० २ श्रु०१२ अ०। कर्म करणम् काष्ठनेदेन विकल्पनबदद्धिमत्कारणत्वे वित्यादेः कार्यत्वमात्रेण सा
स्य कर्म । दारुमयपुत्रिकादिनिर्मापणे, झा० १३ अ०। ध्येऽभीष्व धर्मिभेदेन कार्यत्वादोर्विकल्पनात् आसादयतः सामान्येन कार्यत्वनित्यत्वयोर्विपर्यये बाधप्रमाणबसाद व्याप्तिसिझौ
कट्ठकम्मत-काष्टकायत-न० काष्ठकर्मगृहे, यत्र काष्ठपरिकर्म कार्यत्वसामान्यशब्दादो धर्मिण्युपसत्यमानमनित्यत्वं साधय
क्रियते । प्राचा०२ श्रु०२०। तीति कार्यत्वमात्रस्यैव तत्र हेतुत्वेनोपन्यासे धर्मविकल्पनं य. ककरण-काष्ठकरण-न०३यामाकस्य गृहपतेः केत्रे, " ततो त्तत्र क्रियते तत्सर्वानुमानोच्छेदकत्वेन कार्यसमं जात्युत्तरतामा- सामी ज भियगामं गतो तस्स बहिया वि याव तस्स चेश्यस्स सादयति । सम्म० ॥
अदरसामंते जुवालिए नदीए तीरे उत्तरिल्ले कूले सामागस्स कजसेण-कार्यसेन-पुं० जम्बूद्वीपे भरतकेत्रेऽतीतायामुत्सर्पि- गाहावश्स्स कहकरणं नाम खेत्तं" आ०म० द्वि० । प्रा० चू। एयां जाते पञ्चमे कुलकरे, स०।
कट्ठकार-कष्टकार -पुं० कष्टं करोति कृ-प्र-अप० स०। सं
सारे, त्रिका०। पीमाकारके, त्रि. वाच। कजहेउ-कार्यहेतु-पुं० प्रयोजननिमित्ते, चिकीर्षितकार्य प्र. ति आनुकूल्यकरणे, स्था० ४ गातीयान्तःकडे काष्ठकार-पु० काष्ठशिल्पापजीविनि, अनु० । प्रज्ञा पञ्चम्यन्तो वा “कजहेश्रो" लोकोपचारविनयभेदे, तत्र कार्यई-कढकोलंब-काष्ठकोसम्ब-पुं० शाविशाखानामवनतमनभाजनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org