________________
(२००) कज्जकारणाभाव अभिधानराजन्यः।
काजकारणभाव रणे क्रियविफल्यं च स्यादसत्वादेव खरविषाणवत् । अथवा वि- काझे तु शिवकादय पवारज्यन्तेऽन्यारम्ने चान्यन्न दृश्यते एवेति द्यमानस्य करणान्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भ- व्यवहारवादी प्राह। वन्ति अत्यन्ताभावरूपत्वात् खरविषाण श्च, विद्यमानपके तु प- को चरमसमयनियमो, पढमे चिय तो न कीरए कज्ज । र्यायविशेषणार्पणात्स्यादपि क्रियाव्यपदेशो यथा याकाशं कुरु
नाकारणंति कज, तं, तम्मि से समए । तथा च नित्यक्रियादयो दोषा न भवन्ति न पुनरयं न्यायोऽत्यन्ता
प्रथमसमयादारज्य यद्यपरापराणि कार्याणयारज्यन्ते तार्ह सतिं खरविषाणादावस्तीति । यच्चोक्तं पूर्वमसदेवोत्पद्यमानं ह
कोऽयं चरमसमयनियमोयेन विवक्तितं कार्य प्रथमसमय पवन श्यत शति प्रत्यक्षविरोधस्तत्रोच्यते यदि पूर्वमन्तं सद्भवद् ह
क्रियते प्रकरणे च ततस्तत्तत्र न दृश्यते नन्यायकार्यवद्विवइयते तदा पूर्वमनूतं सद्भवत्कस्मात्त्वया खरविषाणमपि न दु-|
कितमपि तत्रैव क्रियतां दृश्यतां चेति भावः । अत्र निश्वयः इयते यथोक्तं दीर्घः क्रियाकालो दृश्यते तत्रोच्यते प्रतिसमय
प्रत्युत्तरमाह । नाकारणं कचित्कार्यमुत्पद्यते नित्यं सदसत्वप्रमुत्पन्नानां परस्परेण षड्विधवकणानां सुबह्वीनां स्थासकोशा
सङ्गान्न च तत्कारणं (से) तस्य विवक्वितकार्यस्य तदन्त्यसदीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः |
मये पवास्ति न प्रथमादिसमयेष्वतो न तेषूत्पद्यते नापि रश्यक्रियाकालो यदि दृश्यते तदा किमन घटस्यायातं येनोच्यतेर
त इति तदेवं क्रियाकाल एव कार्य जवति न पुनस्तदुपरमे इत्युइयते दीर्घश्व क्रियाकालो घटादीनामिति यश्चोक्तं नारम्भे एव |
क्तम् । अथैवं नेष्यते तद प्रस्तुतमानिनियोधिकशानमेवाधिदृश्यते श्त्यादि । तत्रोच्यते कार्यान्तरारम्ने कार्यान्तरं कथं दृश्यतां
कृत्योच्यते। पटारम्भे घटवत् । शिवकस्थासकादयश्च कार्यविशेषा घटस्व
अप्पाए विन नाणं, जइ तो सो कस्स होइनप्पात्रो। रूपा न भवन्ति ततः शिवकादिकाले कथं घटो दृश्यतामिति !
तम्मि य जइ अप्पाणं, तो नाणं कम्मिकालम्मि ॥ किञ्च अन्त्यसमय एव घटः समारब्धस्तत्रैव च यद्यसौ दृश्यते तदा को दोषः । एवञ्च क्रियमाण एव कृतो जयति क्रियमाण
उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुजूतः क्रियाविशेषस्तत्रापि समयस्य निरंशत्वात् । यदि च सम्प्रति समये क्रियाकालेऽप्य
यदि मतिज्ञानं नेष्यते नवता क्रियमाणावस्थायामपि यदि कार्य कृतं वस्तु तदा अतिक्रान्ते कथं क्रियतां कथं वा एष्यति क्रि
स्वया नाऽभ्युपगम्यत इति भावः । तर्हि सत्पाद्यमानस्यासत्वाययो उन्नयोरपि विनष्टत्वानुत्पन्नत्वेनासत्वादसम्बध्यमानत्वा
त्स कस्योत्पादो जवत्विति कथ्यतां न ह्यविद्यमानस्य खरवित्तस्माक्रियाकाम पव क्रियमाणं कृतमिति । पादच "थेराणमयं |
पाणस्यैवोत्यादो युक्तः यदि च तस्मिन् उत्पादकालेऽप्यज्ञानं नाकय-मनावओकीरप खपुष्पं च । अहव अकयं पि कीरइ, की-|
तर्हि ज्ञानं कस्मिन् काले भविष्यतीति निवेद्यताम् । उत्पादोपरज तो खरबिसाणं पि" नश० १३ १० । इत्यादिविस्तरेण |
रम इति चेन्ननु कथमन्यत्रोत्पादो ऽन्यत्र तूत्पन्नमिति । उत्पादोप्रत्यपादि (एष चैवार्थो गंगदत्तशब्दे परिणमन्तः पुजलाः परि
परमे च भवत्कार्यमुत्पादात्प्रागपि कस्मान्न नवत्यविशेषादित्याणताः इत्यमायिदेवेन प्रतिपादितस्य भगवतानुमोदनात्पुष्टी
धुक्तमेवेति यमुक्तम् " इय न सवेणाकाले नाणमिति" तबाह । भविष्यति) आह । ननु यदि क्रियासमयऽपि कार्य प्रवति
को वसवणाइकालो, अप्पाश्रो जम्मि होज से नाणं । तर्हि तत्तत्र कस्मान्न दृश्यते एवेति चेन्नन्वहमपि किमिति सन्न नाएं च तदुप्पाओ, यदो विचरिमम्मि समयम्मि ।। पश्यामीत्याशङ्कयाह ।
वाच शब्दार्थे कश्च श्रवणादिकालो व्यवहारवादिन ! नवतोsपइसमयकजकोमी-निरविक्खो घमगयाभिलासोसि ।
निप्रेतो यत्र ज्ञानं निषेधयसि हन्त! त्वया मतिझानस्योत्पादसम
य एव श्रवणादिकालोऽवगन्तव्यो यत्र (से ) तस्य शिष्यस्य पइसमयकजकालं, थूलमए घमम्मि लगएसि ॥
मतिज्ञाम नवेन्नापरः । अथादित आरज्य गुरुसन्निधाने धर्मइह ययस्मिन्समये प्रारज्यते तत्तत्र निष्पद्यते दृश्यते च के- श्रवणादय श्व मतिज्ञानस्योत्पादकालो नाऽपरोऽवगन्तव्य शति वसं स्यूला सूदमेक्षिकाबहितत्वाद्वादरदर्शिनी मतिर्यस्य तत्सं- चेन्नैवमित्याह । “नाण" मित्यादि ज्ञानं च मतिज्ञानबवणं तबोधनं हे स्थलमते! त्वं घटे अगसि किमित्याह । प्रतिसमयो- त्पादश्च तस्योत्पत्तिहेतुनूतः क्रियाशकणः एतौ द्वावपि धर्मश्रत्पन्नानां कार्यकोटीना कालः प्रतिसमयकालस्तं सर्वमपि घट- वणादिक्रियासमयराशेश्चरमसमय पव जवतो न प्रथमादिस. स्यैवायं समस्तोऽपि मृत्पिण्डविधानचक्रन्चमणादिक उत्पत्ति- मयेषु तेष्वपराणामेव धमीवबोधादिकार्याणामुत्पत्तेः । न च त. कान इत्येवमेकस्मिन्नेव घटे संघटयसीत्यर्थः। कथं जूतः सन्नि- द्वोधादिमात्रादपि सम्यम्झानोत्पत्तियुज्यते भव्येष्वपि तत्सद्भा. त्याही प्रतिसमयोत्पद्यमानासु मृत्पिण्मशिवकस्थासकोझादिका- वात्तस्माफिशिष्ट एव कस्मिंश्चिकर्मश्रवणादीमा चरमसमये सु सिद्धकेवलप्रभृतीनां झानजननादिकासु च कार्यकोटीपु नि- मतिज्ञानं तमुत्पादश्च अतो युक्तमुक्तम् “जुत्तं न दत्तमिति" |श्ररपेक्तः कुतः पुनरेतदित्याह । यतो घटगताभिलाषोऽसि त्वं स्माभिरपि क्रियाकालस्यान्तसमये एव तस्येष्यमाणत्वात्तस्मान्न घटोऽस्यां मृद्दगमचक्रचीवरादिसामन्यामुत्पत्स्यत इत्येवं केवलं सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिझानं नापि सर्वेषामपि ते. घटानिलाषयुक्तत्वाद्भवत इत्यर्थः । श्दमुक्तं भवति प्रतिसमय- षामुपरमे कित्येकस्मिस्तच्चरमसमये तदारज्यते निप्पद्यते च मपरापराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते दृश्यन्ते च तानि अतः क्रियमाणमेव कृतम्। यदि कृतमपि क्रियते निश्चयवादच तथोत्पद्यमानानि त्वं नावबुध्यसे घटोत्पत्तिनिमित्तनूतैवेयं स्तईि पुनः पुनरपि क्रियतां कृतत्वाविशेषादतः करणानवस्थेति सर्वापि मुश्चक्रचीवरादिसामग्रीत्येवं केवलंघटोऽभिक्षापयुक्तत्वात् | चेन्नैवं क्रियाकासनिष्ठाकालयोरनेदादू । यदि हि तदुत्पादयित्री ततस्तन्निरपेक्त एव स्थूलमतितया सर्वमपि तत्कानं घटे बग- क्रिया प्रारब्धा सती उत्तरसमयेष्वपि प्राप्येत तदा स्यात्पुनयसि । ततश्च प्राक्तनक्रियाकणेष्वनुत्पन्नत्वात् घटमदृष्ट्वा एवं| रपि तत्कारणमेतच्च नास्ति यतोऽसौ तदुत्पादयित्री क्रिया न पे क्रियाकाझे घटबवणं कार्यमहं न पश्यामि । इदं तु नावग- पूर्व नाप्युत्तरत्रापि किं तु तस्मिन्नेव चरमसमये प्रारज्यते निष्ठां गमि यदुत चरमकियाकण एव घटः प्रारज्यते प्राक्तनक्रिया-1 च यातीति कुतः पुनरपि कार्यकारणमतो न तत्करणानवस्थेति
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Interational