________________
(१ ) कग्जकारणन्नाव अभिधानराजेन्डः।
कज्जकारणनाव जीवादपगच्छन्नियत इत्युच्यते । तच्च मरणं सामान्येनोक्तमपि जमाबिचरिते च वेदनाभिन्नूतो जमानिः संस्तारकसंस्तविशिष्टमेवान्युपगन्तव्यं यतः संसारवर्सीनि मरणान्यनेकशोऽ- रणायााप्य तैरातः श्रमणैः संस्तृते प्रारूपयत् । नजूतानि दुःखरूपाणि चेति कि तैमरणरिद पुनः पदे पुन- सेज्जासंथारए किं कमेकजा ताणं समणा णिमाया नयं मरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुनूतमिति ।
तं जमालि अणगारं एवं वयासी । णो खलु देवाणुप्पिया विवक्तितमिति । तथा निर्जीयमाणं निर्जीर्णमित्येतत्पदं सर्वकर्माभावविषयं यतः सर्वकर्मनि रणं न कदाचिदप्यनुभूतपू.
णं सेज्जा संथारर कडे कज्जइ तए णं तस्स जमालिस्स वै जीवनेति अतोऽनेन सर्वकर्मानावरूपनिर्जरणार्थेन पूर्वपदेच्यो अणगारस्स अयमेयारूवे अन्नत्थिए जाव समुप्पजित्था जिन्नार्थत्वाभिन्नार्थ पदं भवति । अथैतानि पदानि विशेषतो ना
जं णं समणे जगवं महावीरे एवमाइक्वइ जाव एवं परूनार्थान्यपि सन्ति सामान्यतः कस्य पक्कस्यानिधायकतया प्रवृ
वेई एवं खबु चलमाणे चलिए नदीरिज्जमाणे उदीरिए तानीत्यस्यामाशङ्कायामाह (विगयपक्खस्सत्ति) विगतं विग
जावणिजरिज्जमाणे णिजिले तं णं मिच्छा इमं च एणं मो वस्तुनोऽवस्थान्तरापेकया विनाशः स एव पक्को वस्तुधर्मस्तस्य वा पकः परिग्रहो विगतपक्कस्य वाचकानीति शेषः ।
पञ्चक्खमेव दीसा सेजा संथारए कज्जमाणे अकडे संथाविगतं विहाशेषकर्मानावोनिमतो जीवेन तस्याप्राप्तपूर्व रिज्जमाणे असंयरिए जम्हा णं सेज्जासंथारए कज्जमागे यतोऽत्यन्तमुपादेयत्वात्तदर्थत्वाच्च पुरुषप्रयासस्येति पतानि
अकडे संथरिज्जमाणे असंथरिए तम्हा चलमाणे वि अचैवं बिगमार्थानि भवन्ति । छिद्यमानपदे हि स्थितिखएमनं विगम उक्तो, निधमानपदे त्वनुभावनेदो विगमो, दद्य
चलिए जाव णिज्जरिज्जमाणे वि अणिजिले एवं संपेहे मानपदे स्वकर्मताजवन विगमो, म्रियमाणपदे पुनरायुष्का- संपेहेपत्ता समणे णिग्गंथे सदावेइ सदावेत्ता एवं वयासी भावो विगमो निर्जीयमाणपदे त्वशेषकर्माभावो चिगम, उ- जं पं देवाणुप्पिया ! समणे नगवं महावीरे एवमाइक्ख क्तस्तदेवमेतानि विगतपक्षस्य प्रतिपादकानीत्युच्यन्ते । ए
जाव परूवेई एवं खलु चलमाणे चलिए तं चेव सव्वं जाव वश्च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं यदुत केनाभिप्रायेणेदं
णिज्जरिन्जमाणे अणिज्जिले तए एं तस्स जमालिस्स असूत्रमुपन्यस्तमिति तत्केवलज्ञानोत्पादसर्वकर्मविगमानिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति, पतत्सूत्रसंवादिसिकसे. णगारस्स एनमाइक्खमाणस्स जाव परूवेमाणस्स अत्येगनाचार्योऽप्याह “उप्पजमाणकावं, उप्पन्नं विगयं वि गतं । झ्या समणा णिगंथा एयमढे सदहति पत्तियंति रोयंति दवियं पम्मवयंतो, तिकाविसयं विसेसेत्ति ॥ १ ॥ उत्पद्य
अत्येगइया समणा णिग्गंया एयमझु णो सदहंति णोपमानकासमित्यनेन आद्यसमयादारज्योत्पत्यन्तसमयं यावदुत्प
नियंति णो रोयंति ॥ द्यमानत्वस्येष्ठत्वाद्वर्तमाननविष्यत्काविषयं द्रव्यमुक्तमुत्पन्नमित्यनेन तु प्रतीतकानविषयमेवं विगतं विगच्छदित्यनेनापीति गाढतरं ( किं कमे कजात्ति) किं निष्पन्न मत निष्पद्यते अततश्चोत्पद्यमानादि प्रज्ञापयन सभगवान् द्रव्यं विशेषयति । कथं | नेनातीतकालनिर्देशेन वर्तमानकालनिर्देशन च कृतक्रियमाणयोत्रिकासविषयं यया भवतीति संवादगाथार्थः । अन्ये तु कर्मेति द उक्तः । उत्तरेऽप्येवमेव तदेवं संस्तारककर्तृसाधुभिरपि पदस्य सूत्रेऽननिधानाचलनादिपदानि सामान्येन व्याख्यान्ति क्रियमाणस्थाकृततोक्ता ततश्चासौ स्वकीयवचनसंस्तारक कर्तृन कर्मापेक्वयैव तथा हि ( चलमाणे चक्षिपत्ति ) श्ह चलनम
साधुवचनयोविमर्शात्प्ररूपितवान् क्रियमाणं कृतं यदन्युपगम्यते स्थिरत्वपर्यायेण वस्तुन उत्पादः (वेजमाणे वेश्एत्ति ) व्ये- तन्न सङ्गच्छते यहो येन क्रियमाणं कृतमित्यज्युपगतं तेन विद्यभ्यमानं कम्पमानं व्येजितं कम्पितमेज कम्पन ति वचनात् व्ये- मानस्य करणक्रिया प्रतिपन्ना तथा च बहवो दोषास्तथा हि यजनमपि तपापेक्योत्पाद एव ( उदीरिजमाणे नदीरिएत्ति ) स्कृतं तरिक्रयमाणं न जवति विद्यमानत्याश्चिरन्तनघटवत् । अथ श्होदीरणं स्थिरस्य सतःप्रेरणं तदपि चननमेव ( पहेजमाणे कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात्प्रथमसमय श्वेति न पहीणेत्ति) प्रहीयमाणं प्रनुश्यन् परिपतदित्यर्थः प्रहीणं प्रष्ट च क्रियासमाप्तिनबति सर्वदा क्रियमाणत्वादिसमयवदिति । परिपतितमित्यर्थः । श्हापि प्रहीण चमनमेव चलनादीनां चै- तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्यादकृतविषय कार्थत्यं सर्वेषां गत्यर्थत्वात् ( उप्पामपक्खस्सति) चलनत्वादि- एव तस्याः सफलत्वात् यथा पूर्वमसदेव भवद् दृश्यते इत्यध्यक्तना पर्यायेणोत्पन्नत्वसवणपक्कस्यानिधायकान्येतानीति तथा छे. विरोधश्च । तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते दनददाहमरणनिर्जरणान्यकर्मार्थान्यपि व्याख्येयानि तयाण्यानं यतो नारम्भकास एव घटादिकार्य दृश्यते नापि स्थासादिकाझे च प्रतीतमेव जिन्नार्थता पुनरेषामेचं कुगरादिना लतादिविष- किं तर्हि तक्रियावसाने यतश्चैवं ततो न क्रियाकाले युक्तं कार्य वच्छेदस्तोमरादिना शरीरविषयो भेदोऽग्निना दावादिविषयो किं तु क्रियावसान एवेति ( भ. ए श. ३३ स० ) दाहो, मरणन्तु प्राणत्यागो, निर्जरा त्वतिपुराणी भवनमिति । | "अत्थेगश्या समणा निम्गंथा एयमटुं नो सद्दहंतिनि"।येच (विगयपक्खस्सत्ति) भिन्नार्थान्यपि सामान्यतो विनाशानि- न श्रद्दधति तेषां मतमिदं नाकृतमभूतमविद्यमानमित्यर्थः किधायकान्यतानीत्यर्थः । न च वक्तव्यं किमेतैश्वसनादिनिरिह नि- यते अभावात्खपुष्पवत् यदि पुनरकृतमप्यसदपीत्यर्थः क्रियते रूपितैरतस्वरूपत्वादेषामिति अतत्वरूपस्यासिकत्वात् तदसि- तदा खरविषाणमपि क्रियतामसत्वाविशेषात् । अपि च ये कृतरिश्च निश्चयनयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्तथा करणपके नित्यक्रियादयो दोषा भणितास्तेऽसत्करणपक्केऽपि हि व्यवहारनयश्चशितमेघ चलितामति मन्यते निश्चयनयस्तु च- तुल्या वर्तन्ते । तथा हि नात्यन्तमसक्रियतेऽसद्भावात खरविषालदपि चलितम। अत्र बहुवक्तव्यं तश्च विशेषावश्यकादिहैवानि- गुमिव । श्रथ वात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गो धास्यमानजमालिचरिताचावसेयमिति ॥ भ०१श.१०॥ नचात्यन्तासतः करणे क्रियासमाप्तिर्भवति तथात्यन्तासतः क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org