________________
कज्जकारणभाव अनिधानराजेन्डः।
कजकारणभाव प्रतिप्रत्यनवस्थेति । अपि च यदि कृतमपि क्रियते तदाऽन्येऽपि सत्वाद्यविशेषान्न चैवमेकस्यापि कार्यनिष्पत्तियुज्यते स्वरविषादोषाः । क इत्याह ।
णकल्पेवा सति कार्ये समुत्पाद्य क्रियावैकल्यमित्यादि कि तुल्या किरियाइवेफनं वि य-पुन्चमजूयं च दीसए होतं । एवासति कार्येऽमी दोषा नेत्याह । कटतरा बा दुष्परिहार्या वा। दीस दीहो य जहा, किरियाकानो घडाणं
सतो हि कार्यस्य केनापि पर्यायविशेषेण करणं संभवत्यपि यदि कृतमपि क्रियत इत्यज्युपगम्यते तर्हि घटादिकार्ये -
लोकेऽपि सतामाकाशादीनां पर्यायविशेषाधानापेकया कारण
स्य रूढत्वात्तथा च तत्र वक्तारः समुपलभ्यन्ते " आकाशं कुरु त्पाद्ये क्रियायाश्चक्रन्चमणादिकाया वैफल्यं निरर्थकता प्राप्नोति।
पृष्ठं कुरु पादौ कुर्वित्यादि" खरविषाणकल्पे त्वसति कार्ये न केकार्यस्य प्रागेव सत्त्वात् । किं चाध्यकविरोधः सत्कार्यवादे यतः
नापि प्रकारण करणं संभवति । ततः कष्टतरास्तत्राऽमी दोषा पूर्वमृत्पिएमावस्थायामभूतमविद्यमानं पश्चानु कुम्भकारादिव्यापारे घटादिकार्य नवजायमानं दृश्यतेऽतः कथमुच्यते सत्प
इति नावः । ययुक्तं "पुष्वमन्यं च दीसप होतमिति" तत्राह। द्यते इति यस्मिन्नेव समये प्रारज्यते तस्मिन्नेव निष्पद्यतेऽतो।
(पुत्रमित्यादि) उत्पत्तः पूर्व च यद्यनूतं सर्वथाऽविद्यमानं कार्यनिष्पन्नमेव तत् क्रियते । क्रियाकालनिष्ठाकारयोरजेदादिति चे
मुत्पद्यत इतीप्यते तहि ते तव मतेन किं खरविषाणमपि पूर्व. नैवम् । कुत इत्याह (दीसइत्यादि) दीर्घोऽसंख्येयसामयिको
मतूतं पश्चात्पद्यमानं न दृश्यते प्रागसत्वाविशेषादिति यदुक्तम् घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात्ततो
"दीस दोहोय जहा किरियाकामो इति" तत्राह । न यस्मिन्नेव समये घटादि प्रारज्यो तस्मिन्नेव समये निष्पद्य
पइसमउप्परमाणं, परोप्परविलक्खणाण सुबहणं । ते मृदानयनतपिएमविधानचकारोपणशिवकादिविधानादिचि- दीहो किरियाकालो, जश्दीस किं च कुंजस्स ॥ रकालेनैव तत्पत्तिरिति । नवतु दीर्घक्रियाकालः कार्य चार- समये समये प्रत्युत्पन्नानां परस्परविवकणानां सुबहूनामसंम्भसमयेऽप्युपलभ्यत इत्याह ।
ख्येयानां मृत्खननसंहरणपिटकरासनपृष्ठारोपणावतारणाम्भ:नारंभे चित्र दीसइ, न सिवादकाए दीसइ तदंते । सेचनपरिमर्दनपिएडविधाननमणचकारोपणशिवकस्थासकोयह न समणाइ काटे, नाणं जुत्तं तदंतम्मि ५७।
शकुसूत्रादिकार्याणामिति शेषः । यदि दी? काधीयान् क्रिया
कालो दृश्यते तर्हि किमत्र हन्त? कुम्नस्य घटस्यायातम् । श्दमुयदि क्रियाप्रथमसमय पव कार्य निष्पद्येत तदा तत्तत्रैवोपनज्येत । न चारम्भसमय एव तद्दश्यते । नापि शिवकाद्यझायां
कं भवति प्रतिसमयं निन्ना पव क्रियाः भिन्नान्येव च मृत्पि
एमशिवकादीनि कार्याणि घटस्तु चरमैकक्रियाकणमात्रन्नाव्यष। शिवकास्थासकोशकुसलादिका क तर्हि दृश्यत इत्याह । -
ततश्च प्रतिसमयनिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो इयते घटादिकार्य तस्य दीर्घक्रियाकालस्यान्तः परिसमाप्तिस्तदन्तस्तम्मिन्निति । तस्मात क्रियाकाअपर्यन्त एव तस्य सत्वं
भवति तर्हि चरमैकक्रियाकणमात्रनाविनि घटे दीर्घक्रियाकायुज्यते न तु पूर्वमुपक्षज्यमानत्वात् । यस्मादेवमित्यतो न गुरु
लप्रेरणं परस्याइतामेव सूचयतीति। यदुक्तं "नारंभे रिचय दीससन्निधाने सिकान्तश्रमणचिन्तने हननादिक्रियाकाले ज्ञानमाभि
ईत्यादि" तत्राह। निबोधिकं युक्तं किं तु तस्य श्रमणादिक्रियाकालस्यान्तस्तदन्त- अस्मारंभे अां, कह दीस जह घमो पडारने। स्तस्मिन्नेव तयुक्तं तत्रैवोपनत्यमानत्वादिति प्रस्तुतोपयोगः । सिवकादो न घटओ, किह दीसइ सो तददाए । तदेवं न क्रियाकाले कार्यमस्त्यनुपलभ्यमानत्वातिक तु तन्निष्ठा
इह "नारंने चिय दीस" इत्यत्र नवतोऽयमभिप्रायो यचुत मृकाझ पव तदरित तत्रैवोपलन्यमानत्वात्ततीन प्रतिपाद्यमानं प्र.
चक्रचीवरकुम्भकारादिसामन्याः प्रथमेऽपि प्रवृत्तिसमये । तिपन्न कार्य क्रियाकाल पव तस्य प्रतिपद्यमानत्वान्निष्ठाकान
घटः किं नोपाज्यतेऽनुपलम्भाञ्चायमसंस्तत्र पश्चात्पद्यते । एएव च प्रतिपन्नत्वात् । क्रियाकाबनिष्ठाकालयोश्चात्यन्तं भेदात्त
तच्चायुक्तमेव यतो न प्रथमे प्रारम्भसमये घटः प्रारब्धः किं तु स्मास्मिथ्याहटिरज्ञानी चसम्यक्त्वज्ञाने प्रतिपद्यते न सम्यम्दृष्टिआनी इति व्यवहारनयः ।
चक्रमस्तकमृत्पिएमारोपणादीन्येवारब्धानि अन्यारम्भे चान्य
कथं दृश्यते न दृश्यत एवेत्यर्थः। यथा पटारम्भ घटः । यमुक्तं अत्र निश्चयनयः प्रतिविधानमाह।
"न सिवादकापत्ति" तत्राद "सिवकादो त्यादि" शिवकादिनिच्छाओ नाजायं, जाय अभावत्तो खपुष्पं च ।। काले घटो न दृश्यत इत्युक्तं तदेतद्युक्तमेव यतः शिवकादयो अह व अजायं जायइ, जायउ तो खरविसाणंपिए घटो न नवनवतो यत एव शिवकादिकालोऽसौ अतः तदबायां निश्चये जवो नैश्चयिको नयः प्राह । यथा जातं न जायते कृत.
तत्काले कथमसौ घटो दृश्यतामन्यारम्नकालेऽन्यस्य दर्शनाघटवदिति जवता असत्कार्यवादिनाऽनिधीयते तथा वयमपि
नुपपत्तेरिति । यदुक्तं "दीस तदंतम्मि" इति तत्राह । सत्कार्यवादिनो बूमः । नाजातं जायते अत्रेकारलोपः। नाऽविद्य- अंतिच्चिय प्रारको, ज दीसइ तम्मि चेव को दोसो। मानमुत्पद्यत इति प्रतिज्ञा अभावत्वादविद्यमानत्वादिति हेतुःख- अकयं व संपइ गए, किह किरइ किह व एसम्मि ।। पुष्पवदिति दृष्टान्तः। अथमपि विपर्यये बाधामाह। अथाजातमाप
अन्त्य एव क्रियाक्वणे प्रारब्धो यदि घटस्तस्मिन्नेव दृश्यते तर्हि जायते जायतां ततः स्वरविषाणमपि अभावाविशेषादिति। अपिच निचकिरिया दोसा, नणु तुदा असइ कट्टतरगा वा।
को दोषो न कश्चिदित्यर्थः। अतः किमुच्यते। यतोऽन्यसमय एवो
पलभ्यते नान्यत्र ततोऽयं पूर्वमसन्नेव क्रियत इति स हि पूर्व प्र. पुचमभूयं च न ते, दीसह किं खरविसाणे वि॥श्या
थमादिक्रियाकणेषु नारब्धो न च दृश्यते । अन्त्ये तु क्रियाक्षणे ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्तास्ते भस- | प्रारब्धो दश्यते च तस्मिन् क्रियासमये क्रियमाणः कृत एव सति कार्ये असत्कार्यवादेऽपीत्यर्थः। तुल्याःसमानास्तथा त्रा- मयस्य निरन्तत्वात यश्च कृतं तत्सदेव ततः सदेव क्रियते नासत् पि शक्यते वक्तुं यद्यसक्रियते तर्दि क्रियतां नित्यमेव अ- | यच सत्तमुपलभ्यत एवेति स्थितम् । अथ यस्मिन्समये क्रियमाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org