________________
(१५) कज्जकारणभाव अन्निधानराजेन्द्रः।
कजकारणभाव प्रमेयव्यवस्थायाः प्रमाणाधीनत्वात् अणुपरिमाणयोगित्वे चाल्प- तौ द्रव्यपास्तिकनयौ भजनया परस्परस्वन्नावाविनानूतततरपटादिरूपस्य परमाणोरिवाऽव्यरूपताप्रसक्तिस्तस्यैव तद्यो- योपनीती सदसद्रूपैकान्तव्यवच्छेदेन तदात्मकैककार्यकारणागित्वात् मत पवैकावयवसहितस्य पटस्यैवोपक्षम्नात् एकरूपो- दिवस्तुप्रतिपादकत्वेनोपयोजितौ यदा भवतस्तदा सम्यग्दर्शपक्षम्नेऽप्याश्रयाव्यापितया शेषरूपाणामनुपलम्नाश्च प्रतिभासा- नमनुत्तरं नास्त्यस्मादन्यपुत्तरं प्रधानं यस्मिस्तत्तथाभूतं नवतः जाव इति यत्तं तदपि निरस्तम् एकरूपोपाध्यपकाराङ्गशक्य- परस्पराविनिर्भागवर्तिव्यपर्यायात्मकैकवस्तुतत्वविषयरुच्याजिन्नस्य पटद्रव्यस्यानिश्चयात्मनाऽध्यक्केपेण ग्रहणे अशेष- त्मकबोधितावबोधस्वन्नावत्वात् । यदात्वन्योऽन्यनिरपक्तव्यपरूपोपाध्युपकारकशक्यनिन्नात्मनस्तस्यैकरूपतया प्रहणात् यायप्रतिपादकत्वेनोपनीतौ नवतो न तदा सम्यक्त्वं प्रतिपद्यते । उपकार्यग्रहणमन्तरेणोपकारकत्वग्रहणस्यासंभवात् । शक्ती- यस्मात् संसारनाविजन्मादिःखविमोक्कमात्यन्तिकं च श्लेषं नां ततो भेदे संबन्धासिद्धेरपरोपकारकशक्तिप्रकल्पनायामनव- द्वावपि ती प्रत्येकंन विधत्तः मिथ्याज्ञानात्सम्यगक्रियाभतया श्रा स्थाप्रसक्तः कथं नाशेषोपकार्यरूपप्रतिभासाश्चित्रप्रतिभासप्र- त्यन्तिकनवोपजवानिवृत्यसिकिः। तद्विपर्ययकारणत्वात् । तचासक्तिः। एतेन तन्तूनां नीलाद्यनेकरूपसंबन्धित्वात् पटेऽप्यनेक- सकृत्प्राक् प्रतिपादितमिति न पुनः प्रतन्यते ततः कारणात्कार्य रूपारम्भकत्वेन किंचित्साधकं प्रमाणं कारणगुणपूर्वप्रक्रमेण कथंचिदन्यदत एव सदसदूपतया सच्चासचेत्यमुमेवार्थमुपसंतथाविधस्य रूपस्योत्पादादित्यपि प्रत्युक्तम् । एकावयवप्रति- हारद्धारेणोपदर्शयन्नाह । भासे चित्रप्रतिभासोत्पत्तिप्रसङ्गस्यैव बाधकत्वात् । यदपि भ
पत्थि पुढवीविसिडो, घडोत्ति जं तेण जुज एगेण । वतु वा एकं पटे चित्रं रूपं नीलादिरूपैरेकरूपभावात् । यथा। हि शुक्लादिर्विशेषो रूपस्य तथा चित्रमपि रूपविशेष एव
जं तुप घडत्ति पुव्वं,ण आसि पुढवी तो अम्मा १४८ चित्रशब्दवाच्य इति तदूपगतमेव । अनेकाकारस्यैकत्वे चित्र। नास्ति व्यनूतपृथ्वीत्वादिन्यो विशिष्टो भिन्नो घटः सदादिकशब्दवाच्यत्वे याभ्युपगम्यमाने सदसदनेकाकारानुगतस्यै- व्यतिरिक्तं स्वभावतया तस्यानुपरम्नात् ।किं च यदि सत्वादयो कस्य कारणादिशब्दवाच्यत्वेनाभ्युपगमाविरोधात् । यथा च धर्मा घटादेकान्ततो भिन्नाः सोऽपि वा तेच्यो निन्नः स्यासदा बहूनां तन्त्वादिगतनीलादिरूपाणां पटगतैकचित्ररूपारम्भक- न घटस्य सदन्वितत्वं स्यात् । स्वतोऽसदादेरन्यधर्मयोगेऽपि त्वं दृष्टवादविरुद्धं तथाऽनेकाकारस्यैकरूपत्वं वस्तुनो रटत्वा- शशशृङ्गादेरिव तदयोगात् । सदादेरपि घटाद्याकारादाद्यन्तनेदे देव विरुद्धमभ्युपगन्तव्यमत एवैकानेकरूपत्वाश्चित्ररूपस्यैका- निराकारतयाऽत्यन्तानावस्येवोपनम्नविषयत्वायोगात् । शेयत्वघयवसहितेऽवयविन्युपलभ्यमाने शेषावयवावरणे चित्रप्रति- प्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो नेदे असत्वं सदसदादेभासाभाव उपपत्तिमान् । सर्वथात्वे तत्रापि चित्रप्रतिभासः |
स्तु तेच्यो भेदे शेयत्वादसत्वमेवोपनम्नः सत्तेति वचनात् ततः स्यात् अवयविव्याश्या तदूपस्य वृत्तेर्न चावयवनानारूपोपल- सदादिरूपतया उपनयमानत्वात् घटस्य तेयो निन्नरूपताम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयतीति तत्र
न वनिनिभान जनयतीति न्युपगन्तव्या प्रमेयव्यवस्थितेः प्रमाणनिबन्धनात् । यत्पुनः पृथुसहकार्यभावात् । चित्रप्रतिभासानुत्पत्तिरिति वाक्यमवयवि- बुध्नोदराद्याकारतया पूर्व सदादि नासीत् ततोऽसावन्यस्तेच्यो मोऽप्यनुपलब्धिप्रसन्नात् न हि चाक्षुषप्रतिपत्या गृह्यमाणरूप- घटरूपतया प्राक् सदादेरनुपक्षम्नात् प्रागपि तद्रूपस्य सदादा तयाऽवयविनोवायोरिव ग्रहणं दृष्टं न च चित्ररूपव्यतिरेकेणा- अनुपलम्भायोगातू | दृश्यानुपलम्नस्य वा जावव्यभिचारित्वापरं तत्र रूपमात्रमस्ति यतस्तत्प्रतिपत्त्या पटग्रहणं भवेत् । न इतपतायां च विरोधाऽनावात् प्रतीयमानायां तदयोगादबाधिचावयवरूपोपलम्भोऽवयविरूपप्रतिपत्तौ अक्षिसहकारी तद्भा- तप्रत्ययस्य च मिथ्यात्यासंजनावाधानिरहस्य च प्रागेवोपपादिवेवा तदवयवरूपोपलम्भाक्षिसहकारीति तमन्तरेण न स्यादि- तत्वात् सदेकान्तवादवत् । सम्म० । ति पूर्वपूर्वावयवरूपोपलम्भापक्षपरमाणुरूपोपलम्भाभावात् । सदसत्कार्यवादश्च केषांचिन्नयानां सत् केषांचिदसदिति सतज्जन्यदयणुकाद्यवयविरूपोपलम्भासंभवात् । न क्वचिदपि कसने सदसत्कार्यवाद इत्येवं भाष्यकृद् व्याख्यानयति । कपोपलब्धिः स्यात्तदभावे च नावयन्युपलब्धिरिति तदाश्रित
सम्मत्तनाणरहिअस्स-नाणमुप्पज्जइ त्ति ववहारो। पदार्थानामप्युपलम्भाभावात् सर्वप्रतिभासाभावः स्यात् । तत एकानेकस्वभावं चित्रपटरूपवद्वस्त्वभ्युपगन्तव्यम् ॥ वैशेषि
नेच्छा य न उ जासइ, नप्पज्जडू तेहिं सहियस्स ।। कण बौकेनापि चित्रपटप्रतिभासस्यैकानेकरूपतामभ्युपगच्छ
पातनयैव व्याख्याता अन तावद्यवहारो निश्चयस्य दूषणमाह । ता एकानेकरूपं वस्त्वभ्युपगतमेव । श्रथ प्रतिभासोऽप्येकाने
ववहारनयं जायं, न जायए भावो कयघडो व्च । करूपो नाभ्युपगम्यते तहि सर्वथा प्रतिनासाभावः स्यादित्य- अह वा कयं पि कज्जइ, कजउ निचं नयसमत्ती ॥ सकृदावेदितं तत एकान्ततोऽसति कार्ये न करणव्यापारस्तेमा
यदि हन्त ? सम्यग्दृष्टिकोनी च सम्यक्त्वज्ञाने प्रतिपद्यत इति भ्युपगन्तव्योऽसति तत्र तदन्नावात् । नापि सति मृत्पिण्डे त
त्वयाऽज्युपगम्यते तर्हि जातमपि तत्सम्यक्त्वं ज्ञानं चासौ पुनरमन्तरेणापि ततः प्रागेव निष्पन्नत्वात् न च मृत्पिण्डे कारक- प्यत्पादयतीति सामर्थ्यादापन्नम् न च जातं विद्यमानं पुनरपि व्यापारः पृथुबुनोदराद्याकारता प्रतिपद्यत इति कारकव्यापार- जायते न केनापि ततः क्रियत इत्यर्थः । कुत इत्याह । जावतोफलयोरैक्यविषयत्वे अनेकान्तवादसिद्धिस्तस्मात् द्रव्यास्तिक- विद्यमानत्वात्पूर्वनिष्पन्नघटवदित्येतद्यवहारनयमतमसत्कार्य-- पर्यायास्तिकाभ्यां केवलाभ्यां सहिताभ्यामन्योऽन्यनिरपेक्षाभ्यां
वादित्वात्तस्य प्रमाणयति चासौ यद्विद्यमानं तन्न केनचिकिम्यवस्थापितं वस्त्वसत्यमिति तत्प्रतिपादकं शास्त्रं सर्व मिथ्ये
यते यथा पूर्वनिष्पन्नो घटः विद्यमाने च सम्यग्दष्टेः सम्यक्त्वति व्यवस्थितम। अमुमेवार्थमन्वयव्यतिरेकाभ्यां द्रढीकर्तुमाह
कानेऽतो न तत्करणमुपपद्यते । अथ कृतमपि क्रियते तदि क्रिते न भयणोवणीया, सम्मदसमगुत्तरं होति ।
यतां नित्यमपीति कियानुपरमप्रसङ्गः न चैवं सत्येकस्यापि जं भवदुक्खविमोक्रखं, दो दिन पुरोतिपाडेकं ।।१४७॥ कार्यस्य कदापि परिसमाप्तिरिति प्रस्तुतस्यानिनिबोधिकस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org