________________
(१७) कज्जकारणभाव अभिधानराजेन्द्रः।
कज्जकारणभाव तस्मिन्नेव कृतं नेष्यते तत्राह(अकय वेत्यादि)अकृतं घासंप्रतिसमये नन्ताः स्कन्धा अनन्तप्रदेशास्ततश्च ते क्रमेण प्रतिसमयमेव चक्रियमाणसमये यदीप्यते तर्हि ततेऽतीते समये कथं क्रियतां लन्ति तत्र योऽसावाद्यचलनसमयस्तस्मिंश्चलदेव तश्चसितमुतस्य विनष्टत्वेनासत्वात्कथं वा इष्यत भविष्यत्यन्तरागामिनि समये च्यते कथं पुनस्तवर्तमानं सदतीतं भवतीत्यत्रोच्यते यथा पट क्रियतां तस्याप्यनुत्पनत्वेन असत्वादेव । अथ व्यवहारषादी सत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भव
यात्क्रियासमयः सर्वोऽपि क्रियमाणकालः तत्र च क्रियमाणं तीति उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारज्य पट वस्तु नास्त्येव उपरतायां तु क्रियायां योऽनन्तरसमयः स कृत- अत्पद्यत इत्येवं व्यपदेशदर्शनात्प्रसिम्मेवोत्पन्नत्वं तूपपत्त्या प्रकाबस्तत्रैव कार्यनिष्पत्तेरतः कृतमेव कृतमुच्यते न क्रियमाण- सान्यते । तथा हि उत्पत्तिक्रियाकाब एव प्रथमसन्तुप्रवेशेमिति । साध्वेतत्कि त्विदं प्रष्टव्योऽसि किं नवतः क्रियया कार्य ऽसावुत्पन्नो यदि पुनर्नोत्पन्नोऽनविण्यत्तदा तस्याः क्रियाया क्रियतेऽक्रियया वा । यदि क्रियया तर्हि कथमियमन्यत्र कार्य वैयर्थ्यमभविष्यन्निष्फलत्वादुत्पाद्योत्पादनार्था हि क्रिया जयत्वन्यप्रेति न हि खदिरे गंदनक्रिया पत्राशे तु तत्कार्यनूतच्छद इ
न्ति यथा च प्रथमे क्रियाकणे नासावुत्पन्नस्तथोत्तरेष्वपि कस्युच्यमानं शोभां बिभर्ति । किं च क्रियाकाले कार्य न भवति णेष्वनुत्पन्न एवासौ प्राप्नोति । को ह्यत्तरकणक्रियाणामात्मनि पश्चात्तु भवतीत्यनेनैतदापद्यते यदुत क्रियैव हतका सर्वानर्थमूस- रूपविशेषो येन प्रथमसमये नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते।अतः मेपा कार्यस्योरिषत्सोर्विघ्नहेतुत्वाद्यावयेषा प्रवर्तते तावद्वराकं सर्वदैवानुत्पत्तिप्रसङ्गः दृष्टा चोत्पत्तिरन्त्यतन्तुप्रवेशे पटस्य कार्य नोत्पद्यते अतः प्रत्युतासौ तस्य विनततैव ततस्त्वदभिप्रा- दर्शनात् । अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य यण विपर्यस्ततयैव प्रेक्कावन्त एतान् प्रारम्भन्त इति क्रियैव । यावश्चोत्पन्न न तऽत्तरक्रिययोत्पाद्यते । यदि पुनरुपायेत तदा कार्य करोति केवलं तद्विरामे तनिष्पद्यत इति चेत्तर्हि हन्त !| तदेकदेशोत्पादन एव क्रियाणां कालानाञ्च क्वयः स्यात् यदि हि कस्तस्यास्थ विरोधो येन तत् कुर्वन्त्या अध्यस्यास्तत्कालमतिवा- तदंशोत्पादननिरपेका अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं ह्य पश्चानिप्पद्यते न पुनस्तत्कालेऽपि क्रियोपरमेऽपि जायमानं
युज्येत नान्यथा तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवाकार्यम् । तदनारम्भेऽपि कस्मान्न भवति क्रियानारम्भतपरम- संख्येयसमयपरिमाणत्वाऽदयावलिकाया आदिसमयात्प्रभृति योरर्थतोऽनिन्नत्वादिति । अथाक्रिययेति द्वितीयः पक्कस्तर्हि हि- चरदेव कर्मचसितम् । कथं यतो यदि हि तत्कर्म चलनानिमु मवन्मेरुसमुकादिवत् घटादयोऽध्यकृतका एव प्राप्तास्तद्वत्तेषा- सीनूतमुदयावलिकाया अादिसमय एव न चलितं स्यात्तदा मपि कारणनूतक्रियामन्तरेणैव प्रवृत्तेः। तपःस्वाध्यायादिक्रिया- तस्याद्यस्य चलनसमयस्य वैयर्थ्यं स्यात्तत्राचलितत्वात् यथा च विधानं च मोकादीन् प्रति साध्वादीनामनर्थकमेव स्यात् क्रिया- तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत मन्तरेणैव सर्वकार्योत्पत्तेः अतः तूष्णीभावमास्थाय निष्परिस्पन्द- को हि तेषामात्मनि रूपविशेषो येन प्रथमसमये न चलितमुत्तरेषु नानिनिराकुमानि तिष्ठन्तु त्रीएयपि चुवनानि क्रियारम्भविरहेणा- चलतीति।अतः सर्वदैवाचनप्रसङ्गः। अस्ति चान्त्ये समवे चरनं प्यैहिकामुमिकसमस्तसमीहितसिकेः । न चैवं तस्माक्रियैव स्थितिपरिमितत्वेन कर्माभावान्युपगमात् अत आवलिकाकासाकार्यस्य की तत्काल एव च तद्भवति न पुनस्तदुपरमेऽतः दिसमय एव किश्चिश्वलितं यच्च तस्मिंश्चलितं तन्नोत्तरेषु समक्रियमाणमेव कृतमिति स्थितम् । विशे० प्रा०म०प्र० । निश्चित येषु चलति यदि तु तेष्वपि तदेवाचं चलनम्नवेत्तदा तस्मिन्नेवं चैतत्तयाविधसूत्रोपसम्भात् । तथा हि ।
चलने सर्वेषामुदयावनिकाचानसमयानां क्यः स्यात् । यदि दि से गुणं भंते ! चलमाणे चलिऐ१ उदीरिजमाणे उ
तत्समयचलननिरपेकाण्यन्यसमयचलनानि भवन्ति तदोत्त दीरिए २ वेदिज्जमाणे वेदिए ३ पहेजमाणे पहीणे ।
रचलनानुक्रमणं युज्येत नान्यथा तदेवं चनदपि तत्कर्म चलि
तम्भवतीति ॥१॥ तथा (उदीरिजमाणे नदीरिएत्ति ) उदीबिजमाणे निये ५ निज्जमाणे निम्मे ६ दज्जमाणे दरू |
रणा नाम अनुदयप्राप्तं चिरेणागामिना कालेन यद्वेदितव्यं कर्म७ मिन्जमाणे ममे ८ णिज्जिरिजमाणे णिजिले ए इंता दसिकं तस्य विशिष्टाध्यवसायसवणेन करणेनाकृष्योदये प्रोपगोयमा!चलमाणे चलिए जावाणिजरिजमाणे णिज्जिये।।
णं सा चासङ्खधेयसमयवर्तिनी तया च पुनरुदीरणया उदीरणाअथ केनाजिप्रायेण जगवता सुधर्मस्वामिना पञ्चमाङ्गप्रथमश
प्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितम्न
वतीति ॥ २॥ तथा ( वेइज्जमाणे वेश्पत्ति ) वेदनं कर्मणो नोतकप्रथमोद्देशकस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं
गोऽनुनय श्त्यर्थस्तच वेदनं स्थितिकवाऽदयप्राप्तस्य कर्मण नान्यानीति ? अत्रोच्यते इह चतुषु पुरुषगर्थेषु मोकाख्यः पुरुषा
उदीरणाकरणेन चोदयमुपनीतस्य भवति तस्य च वेदनाकाथों मुख्यः सर्वातिशायित्वात् तस्य च मोकस्य साध्यस्य सा
सस्थासङ्खधेयसमयत्वादाधसमये वेद्यमानमेव चेदितम्भवतीति। धनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणामुभयनि
॥ ३ ॥ तथा । (पहेजमाणे पहीणेत्ति) प्रहीणं तु जीवप्रदेशैः यमस्य शासनाच्यास्त्रं सद्भिरिष्यते । उभयनियमस्त्येवं सम्यग
सह संश्लिष्टस्य कर्मणस्तयः पतनमेतदप्यसंख्येसमयपरिमादर्शनादीनि मोकस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य मो.
णमेव तस्य तु प्रहीणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्याकश्च तेषामेष साधनानां साध्यो नान्येषामिति । स च मोको
दिति ॥ ४ ॥ तथा (बिजमाणे वित्ति)। दनं तु कर्मणो विपककयात्तद्विपक्षश्च बन्धः स च मुख्यः कर्मभिरात्मनः स.
दीर्घकासानां स्थितीनां हस्वताकरणं तच्चापवर्तनान्निधानेन कम्बन्धस्तेषां तु कर्मणां प्रकयेऽयमनुक्रम उक्तः "चत्रमाणे इत्या
रणविशेषेण करोति । तदपि च वेदनमसंख्येयसमयमेष तस्य दि" तत्र (चममाणत्ति)।चलत् स्थितिकृयाउदयमागच्चत. स्वादिसमये स्थितितश्विद्यमानं कर्म चिन्नमिति ॥५॥ तथा । बिपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यम् तच्चलितमुदित- (निज्जमाणे भिमत्ति) नेदस्तु कर्मणः गुन्जस्याशुजस्य मिति व्यपदिश्यते । चमनकालो ह्यदयावलिका तस्य च काल- वा तीवरसस्यापवर्तनाकरणेन मन्दताकरणं मन्दस्य चोहर्तनास्यासङ्ख्थेयसमयरवादादिमध्यान्तयोगित्वं कर्मपुस्लानामप्य- करणेन तीव्रताकरणं सोऽपि चासंख्येयसमय एव ततश्च तदा.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International