________________
( १०१ ) अन्निधानराजेन्द्रः |
कज्जकारणभाव
स्योपलब्धिप्रसक्तेध कारणभावाभावरूपा न तन्निवृत्तिः कारतस्यानुगतव्यावृत्तताप्रसक्तेरत एव ससर्प स्वपररूपापेक्षयाऽनेकान्तवादिभिर्वस्त्वभ्युपगम्यते पररूपेणास्य सत्वे वस्तुनो निःस्वभावताप्रसक्तेः स्वरूपवत् । पररूपेणापि सत्वे पररूपताग्रसते एकरूपापेक्षयेव सदसत्यविरोवादन्यथा वस्वेव न भवेत् । नापि कार्यभावाभावरूपा कार्यस्योत्पत्यमुत्पत्युभयरूपताग्रसको तथा चसिसायता केवलोपपोदोषप्रसधि नापि कार्यकार गोभयभावरूपा प्रत्येकपक्कोदितसकलदोषप्रसक्तेः परस्परव्यपदेश्यकार्यकारणभावानायरूपकारणनिवृत्यभ्युपगमेऽनेकान्तवाद प्रसक्तिश्च । नाप्यनुभयनावाभावरूपा अनुनयरूपस्य वस्तुनोमावा व निवृत्तेः सत्यमेकान्तनाषाभावयोर्विरोधात् । - नुजयनावरूपत्वे तु तस्याः कारणस्याप्रच्युतत्वात् । तथैव चो
सङ्गः अपि च कारयनिवृत्तिस्तत्स्य रूपाभिनिषा या यद्यनिषा निवृतिकालेऽपि कारणस्योपसङ्गतः कारणात्मकत्वात् । स्वकालेऽपि वा कारणस्योपलब्धिर्न स्यात् तस्य तनिवृत्तिरूपत्वाणि कारणस्य निवृतिरिति संवन्धाभावादभिधानानुपपत्तिः संकेतवशादभिधानप्रवृत्तावप्याधेयनिवृतिकालेऽधिकरणस्य सत्वमसत्वं वेति वक्तव्यम् । सत्वे कारणविनाशानुपपत्तिः आधेयनिवृत्त्या करणस्वरूपस्याधारस्याविरोधे विरोधे वा कारण तनिवृत्योपगपद्यासंभवादसत्वेऽयधिकरणविरोधोऽतोऽधिकरणत्वायोगात् तस्य वस्तुधर्मत्वा दय कारणनिवृत्तेनांधिकरणमपि तु तहेतुस्तसिरकावत् तत्कार्यत्वप्रसङ्गात् । तदनभ्युपगमे कारणस्य तकेतुत्वप्रतिज्ञाहानिरकार्यस्य तकेतुत्वविरोधे वन्ध्याया अपि सुतं प्रति देतुत्वप्रसकेः न च कारणदेव कारणानिवृतिः कारणान न्तरभावित्वविरोधात् न च कारणहेतुका तनिवृत्तिः कार समानकालं तदुत्यतिप्रसङ्गतः प्रथमहणे एव कारणस्यानुपलब्धियेत् तनिवृत्याविरुत्वात् । न च कारणनिवृतिः स्वदेतुका स्वात्मनि क्रियाविरोधात् न च निर्हेतुकेय कारणान तरमेव तस्यानावविरोधात् श्रतोदेशादिनियमाभावात् । अथ कारणं निवृत्तेरेतुः कारणं या किं तु स्वयमेव न भवति । न्यत्र किं स्वसत्तासमय एव स्वयं न नवत्याहोश्विदुत्तरकालमिति विकल्प गतिः । यदि प्राक्तनविकल्पस्तदा कारणानुत्यतिप्रसङ्गः प्रथमकृण एव निवृत्याकान्तत्यायनाननवृतिरप्यनुत्पन्नस्य विनाशात् नापि निवृ चिमवनेोत्पन्नानुत्पन्नतया कारणस्वरूपा भयभयोरविरोधात् स्वयमेव नावो न भवेदिति वचो घटते नान्यथा । न च जन्मान्तरं प्रावाभावस्य नावात्मकत्वात्तदव्यतिरिक्त एवाभावो न न्वेवमपि जन्मानन्तरं स एव न भवतीत्यनेनाभावस्य नायरूपतैवोकेत्युत रकालमपि कारणानिवृत्तेस्तथैवोपज्ञयादिसङ्गो भावस्याभावात्मकत्वान्नायं दोष इति चेन्नायापि पर्युदासाभावात्मकत्वं जावस्य प्रसज्यरूपाभावात्मकत्वं वा । प्रथमपके स्वरूपपरिहारेण तदात्मकता प्रतिपद्यते अपरिहारेण वा प्रथमपके स्वभचनप्रतिषेधपर्ययसानत्वान्न पर्युदासानायात्मको प्रावो भवेन्न ersसौ तथा ताकप्रमाणाभावात् । तथा भूतनावग्राहकप्रमाणाभ्युपगमे च प्रसज्यपर्युदासात्मको प्रावो भवेदित्यनकान्तप्रसिद्धिपत्रेऽपि न पर्युदासोऽनिधिकस्तास्वरूपत्वात् पूर्षनावस्वरूपवत् । प्रसज्यरूपाभावात्मकत्वेऽपि जावस्य प्रतिषिध्यमानस्याश्रयो वक्तव्यो न भवेत् मृत्पिण्डलकणमाश्रयस्तस्य
Jain Education International
कज्जकारणभाव
प्रतिषिध्यमानस्य चाश्रयत्वानुपपत्तेर्मापि घटल कार्यमाश्रयः कारण निवृत्तेदि प्रारपरस्यासत्येनायमिति प्रत् प्रत्ययविषयत्वे चायं ब्राह्मणो न तदन्योऽयमिति वचः प्रसज्यपर्युदासो व्यवहारो दृष्टो नान्यथेति प्रतिषेधप्रधानविभ्युपसर्जनविधिप्रधान प्रतिषेधोपसर्जनयोः शब्दयोः प्रवृत्तिनिमित्तधर्म्मइयाधारनृतं द्रव्य विषयत्वेनान्युपगन्तव्यमन्यथा तद्योगात् । तथा चानेकान्तवादापत्तिरयत्न सिकेति तथाभूतस्य वस्तुनः प्रमाणवायातस्य निषेदुमशक्यत्वात् कान्तेन घटस्योत्पतेः प्रागस्तित्वे क्रियायाः प्रवृत्यभावः सात्सद्भा तावनवस्थाप्रसक्तेः कारणेऽप्येतदविशेषतस्तद्वत्प्रसङ्गद्वयोरप्यावप्रसङ्गो न चैतदस्ति तथा प्रतीतेस्तन्न मृत्पिरमे घटस्य सत्यं कान्तोऽसत्यं मृत्पिणमस्व कथंचिरूपतया प रिणती सर्वाना पिण्डनिपूर्वोकदोषो न नि परसद सत्ययोराधारभूतमेकं यं मृतणमेकाकारतया भूमिप योः प्रतीयमानमच्युपगन्तव्यम् । न च कारणप्रवृत्तिः कारणगता मृदूपता तन्निवृत्तिकाले च कार्यगता सा परेच मोयाताया एकत्वं भेदप्रतिपत्तावपि मृत्विएमघररूपतया कथंचिदे कवत्वस्यावाधितप्रत्ययगोचरत्वात् । उपलभ्यत एव हि कुम्नका व्यापारस्वपकं मृद्रव्यं पिएमाकारपरित्यागेन शिविकायाकारतया परिणममानम् । न हि तंत्रेदं कार्यमाधेयभूतं भिन्नमुपजातं पङ्के पजवदिति प्रतिपत्तेः नापि तत्करणनित्यतया दमो त्पादितघटं नापि तत्कर्तृतया कुविन्दव्यापारसमासादितात्मज्ञान पटवत् नापि तदुपादानतया भनोत्पादिसाम्रफलवत् । तस्मात्पूर्वपर्ययविनाश उत्तरपर्यायोत्पादात्मकस्तद्देशकालत्वादुत्पादात्मवत् । श्रभावरूपत्वाद्वा प्रदेशस्वरूपघटाद्यभाववत् प्रागभावानावरूपत्वाद्वा घटस्वात्मवत्ता एवमनज्यु - पगमे पूर्वपर्यायस्य ध्वंसादुत्तरस्य चानुत्पत्तेः शून्यताप्रस - किरतरपययोत्पादाभ्युपगमे या सत्यादः पूर्वपर्ययमध्वंसात्मकः प्रागभावाभावरूपत्वात् प्रध्वंसाभाववन्न च प्राकनपर्यायविनाशात्मकाचे उत्तरपर्यायभवनस्य द्विनाशपर्यायस्योमज्जनमसरिभाषाभाषमात्रत्वानभ्युपगमाच । पुनस्तस्य प्रतिनियतपरिणतिरूपत्वात् भावाभाषोभयरूपतथा प्रतिनियतस्य वस्तुनः प्रादुर्भावे मुङ्गरादिव्यापारानन्तरमुपलभ्यमानस्य कपालोदभावस्य नाहेतुकता न बो भयस्यैकव्यापारादुत्पत्तिविरोधस्तथा प्रतीयमाने विरोधासि - द्वेः । ततस्तद्विपरीत एव विरोधसिद्धेरुभयैकान्ते प्रमाणानवतारात् तथात्मकत्वेन प्रतीयमानप्रतिहेतोर्जनकत्वविरोधे घटक्षणसत्तायाः स्वपरविनाशोत्पादकत्वं विरुध्यते । एवं चाकारणघटक्षणान्तरोत्पत्तिर्भवेत् । न च विनाशस्य प्रसज्यपर्युदासपचयेऽपि व्यतिरिकादिविकल्पतो हेयोगातुकता युक्ता सताहेतुत्वेऽपि तथा विकल्पनस्य समानत्वेन प्रा. प्रदर्शितवत्यपि विनाशस्य निर्हेतुकत्वात्स्वभावादनुबन्धितेति निरन्वयक्षराक्षषिता भावस्येति नान्ययस्तद्यसङ्गतं विनाशसोदेविनाशस्य प्रत्यक्षसिद्धत्वा य क्षसिद्धे वस्तुन्यनुमान विपरीत धमीपस्थापकत्वेन प्रामाएयमात्मनाशात्करोति । व विनाशं प्रति तद्धेतोरसामर्थ्यात् क्रियाप्रतिषेधाच्च स्वरसवृतिविनाश इति नान्ययस्तदप्यसंगतं विनाशहेतोर्भावाभावीकरणसामर्थ्यात् यथा हि भाष बीकरोति अन्यथा स्वयमेव नाशेऽपि भाचानां द्वितीय स्वय मेव भावी भवतीति भवेत्। यथा हि निष्पन्नभावस्य नाभावो
For Private & Personal Use Only
www.jainelibrary.org