________________
(१०) कज्जकारणभाव अभिधानराजेन्धः।
कजकारणभाव अपि च यद्यत्कार्यातिशयं तत्तदसन्न क्रियत इत्यनिधीयते तद- धारकं व्यवस्थाप्येत न च कारणमेव कार्यावारकं तस्य तदुपकावि सर्वस्य भावनिष्पत्तरकार्य तिशयमेवेति कथं क्रियते । ततः रकत्वे प्रसिदः न ह्यालोकादिरूपज्ञानोपकारकं तदावरफत्वेन शक्तस्य शक्यकरणादित्ययमत्यनैकान्तिकः । सत्कार्यवादे च वक्तुं शक्यम्। किं च आवारकस्य मूर्तत्वे कारणमूर्तत्वे च न काकारणभावस्याघटमानत्वात्कारणभावादित्ययमप्यनैकान्तिकः । रणरूपस्य तदन्यन्तरप्रवेशो मूर्तस्य मूर्तेन प्रतिघातादप्रतिघाते अथवा कार्यसंजवस्य सतः प्राक् प्रतिपादितत्वादसत्कार्यवाद च यथा कार्य कारणाज्यन्तरप्रविष्टत्वात्तेनावृतमिति नोपलभ्यते एव चोपादानग्रहणादिनियमस्य युज्यमानत्वादुपादानग्रहणादि- तथा कारणस्याप्यनुपलब्धिप्रसङ्गः अप्रतिघातेन तदनुप्रविष्टत्वात्यादिहेतुचतुपयस्यसाध्यविपर्ययसाधनविरुकताऽवसया । यद्य- विशेषात् । अथान्धकारवत् तद्दर्शनप्रतिबन्धकत्वेन तदावारकं सदेवोत्पद्यत इति भवतां मतं तत् कथं सदसतोरुत्पादः सूत्रे नन्वेवमदर्शनेऽपि तस्य स्पर्शापनम्नप्रसङ्गस्तस्याप्यन्नावे तस्याप्रतिपिद्धः उक्तं च । तत्रानुत्पन्नाश्च महामतेः सर्वधर्माः सदस-1 सत्वमिति तदावारकं तत्स्वरूपविनाशकत्वं प्रसक्तम्।नच पटातोरनुत्पन्नत्वादिति वस्तूनां पूर्वापरकोटिशून्यक्कणमात्रावस्था- देरिव घटादिकं प्रति कारणस्य कार्यायारकत्वमिति न स्पोयी स्वभाव पव सत्पाद उच्यतेन तत्वान्तरं प्रतिकणेन तन्मात्र- पलब्धिः पटध्वंस श्व मृत्पिएमध्वंसे तदावृतकायोपलब्धिप्रसजिज्ञासायां न पुनर्वैभाषिकपरिकल्पिता जातिः संस्कृतलक्षणा | ङ्गात् एकानिव्यङ्गयोपलब्धेच नवेदकप्रदीपव्यापारात तत्संप्रतिषेत्स्यमानत्वात्तस्याः। नापि वैशेषिकादिपरिकल्पितसा-| निधानव्यवस्थितानेकधादिवत् । किं च कारणं कार्यस्य सत्वे मान्यसमवायः स्वकारणसमवायो वा निषेत्स्यमानत्वात्तयोः स कान श्व कथमसौतेनावियते नापि मृत्पिगमकार्यतया पटापरमतेन नित्यस्य च जन्मानुपपत्तेः। “सत्तास्वकारणाश्लेष-कर-| दिवत् घटो व्यपदिश्येत असत्वे च नावृतिरविद्यमानत्वादेवैकाणाकारणं किन्न । सा सत्तास च संबन्धो, नित्य कार्यमयेह कि", न्तसतः करणविरोधादसत्करणादिन्यो न सत्कार्यसिकिः ।प्र. मिति ॥१॥ स एवमात्मक उत्पादो नासतस्तादात्म्यन संबध्य- तिक्किप्तश्च प्रागेव सत्कार्यवाद इति न पुनरुच्यते । अनर्थान्तरभूते सदसतोर्विरोधात् न ह्यसत्सद्भवति । नापि सत्ता पूर्वभा-| तपरिणामवादोऽपि प्रतिक्षिप्त एव न ह्यान्तरपरिणामाभावे विना संबध्यते तस्य पूर्वमसत्वात्कल्पनाबुद्ध्या तु केवनं सत्ता परिणाम्येव कारणलक्षणोऽर्थः पूर्वापरयोरकत्वविरोधान्न च परि वस्तु संबध्यते न प्रसन्नाम किंचिदस्ति यत्पत्तिमा विवोत् । णामाभावे परिणामिनोऽपि भावो युक्तः परिणामनिबन्धनत्वात् असदुरपद्यत इति तु कल्पनाविरचितब्यवहारमात्रं कल्पनाबीजंतु | परिणामित्वस्यानिन्नस्य हि पूर्वापरावस्थाहानोपादानात्मतया ए प्रतिनियतपदार्थानन्तरोपसन्धस्य रूपस्योपलब्धिलवणं प्राप्त- कस्य वृत्तिलकणपरिणामोनयुक्तियुक्तस्तन्नैकान्ताभेदे कारणमेवा स्योत्पत्यवस्थातः प्रागनुपनधिस्तदेवमुत्पत्तेः प्राकार्यस्य न नर्धान्तरकार्यमित्ययमध्येकान्तो मिथ्यावाद पव कार्योत्पत्तिसत्वं धर्मो नाप्यसत्वं तस्यैवाभावात् । अपि च पयःप्रभृतिषु काले कारणस्याविचलितरूपस्य कार्यादिव्यतिरिक्तस्य सत्वे कारणेषु दयादिक कार्यमस्तीति यदि कल्पते तदा वक्तव्यं किं पूर्वोक्तदोषप्रसङ्गात् तद्यतिरिक्तस्य तस्य सद्भावे कारणस्य प्राव्यक्तिरूपेण तत्तत्र सत् अथ शक्तिरूपेण तत्र यदि व्यक्तिरूपेणेति तनस्वरूपेणैवाप्यस्थितत्वात् अकारणकार्योत्पत्तिर्भवेत् कारपकः स न युक्तः कीराद्यवस्थायामपि दध्यादीनां स्वरूपेणोपल
णस्य प्राक्तनकारणस्वरूपापरित्यागात् । परित्यागे षा कार्यकाधिप्रसङ्गात् नापि शक्तिरूपेण यतस्तदूपं दध्यादेः कार्यानुपल- रणस्वरूपस्वीकारेण तस्यैवावस्थितत्वादनेकान्तसिद्धः । व्यधिनकणरूपात् किमन्यदाहोश्वित्तदेव । यदि तदेव तदा पूर्वमेवो- तिरेके च कारणाकार्यस्य पृथगुपलम्भप्रसको न च तदाधपलब्धिप्रसङ्को दध्यादेः । अथान्यदिति पक्कस्तदा कारणात्मनि तत्वेन तस्योत्पत्तेने तत्प्रसङ्ग इति वक्तव्यमवयविनः समधाकार्यमस्तीति अभ्युपगमस्त्यक्तो नवेत् । कार्याद्भिन्नतनोः शक्ति- यस्य च निषत्स्यमानत्वानिषिद्धत्वाच कारणाद्यतिरिक्तं तत्रानिधानस्य पदार्थान्तरस्य सद्भावान्युपगमातथा हि दुग्धे सदेव कार्यमित्ययमपि पक्षो मिथ्यात्वमेव । तथा हि एकान्तयाऽऽवितविशिष्टरसवीर्यविपाकादिगुणसम्पत्किमेतदेव द. तो निवृत्ते कारणे कार्यमुत्पद्यत इत्यत्र कारणनिवृत्तिः । सद्ध्यादिक कार्यमुच्यते कीरावस्थायां च तदुपलब्धिलकणमा- पासदूपा घेति वक्तव्यं सद्रूपत्वेऽपि न तावत्कारणस्य नित्यसमनुपमन्यमानमसद्यवहारविषयत्वमवतरति यच्चान्यच्चक्ति- त्वप्रसाक्तिःनिवृत्तिकालेऽपि कारणसद्भावातानचाविचलितरूपं तत्कायमेव न भवतिन चान्यस्य भावेऽन्यत्सद्भवत्यतिप्रस- स्वरूपमृत्पिण्डसद्भावे घटोत्पत्तिर्दृष्टा कार्यानुत्पत्तिप्रसक्ते ङ्गात् । न चोपकारकल्पनया तहापदेशसद्भावेऽपि वस्तुव्यवस्था नापि कार्यरूपा तन्निवृत्तिः कारणनिवृत्तौ कार्यस्यैवानुत्पसम्स्तु (पुस्तकान्तरे शब्दस्तु वस्तु इति ) प्रतिबन्धाभावात्त- तेरेवं च कार्यानुत्पादकत्वन कारणस्याप्यसत्वमेय । न चोद्भावेऽपि वस्तुसद्भावासिके सम्म । अने।
त्पत्तिरेव कारणनिवृत्तिरिति कारणनिवृत्तेने कार्योत्पत्तिरिति सदसत्कार्यवादी सैकान्तिकस्त्वाह । योकान्तेन कारणे कार्य- नाय दोषः कार्यगतोत्पादस्य कारणगतविनाशरूपत्वायोगाद्भिमस्ति तदा कारणस्वरूपवत् कार्यस्वरूपानुत्पत्तिप्रसक्तिन दि प्राधिकारणत्वात् कारणनिवृत्तेश्च कार्यरूपत्वे कारणं कार्यरूसदेवोत्पद्यते उत्पत्तेरविरामप्रसङ्गात् । न च कारणव्यापारसा- पेण परिणतमिति घटस्य मृत्स्वरूपवत्कपालेष्यप्युपलब्धिप्र. फल्यं तद्यापारनिर्वय॑स्य विद्यमानत्वात् तथा हि कारणव्यापा- सङ्गः । नाप्युभयरूपा तन्निवृत्तिम॒त्पिण्डविनाशकाले विवरः किं कार्योत्पादने आहोश्चित् कार्याभिव्यक्ताकुत तदावरणवि- क्षितमृत्पिएडघटव्यतिरिक्ताशेषज्जगदुत्पत्तिप्रसक्तिः । अथासनाश ति पक्काः । तत्र न तावत्कार्योत्पादने तस्य सत्वे कारक- द्रूपा तन्निवृत्तिस्तथापि यदि कारणाभावात् कायोत्पादप्रसक्तेव्यापारवैफल्पादसत्वे स्वान्युपगमविरोधादभिव्यक्तावपि पक्क- निर्हेतुकः कार्योत्पाद इति देशकालाकारनियमः कार्यस्य न दयेऽप्येतदेवदूषणम्। आवरणविनाशेऽपि न कारकव्यापारःसतो स्यात् अभावाच कार्योत्पत्तौ विश्वमदरिद्रं भवेत्। नापि कार्याविनाशाभावादसतो भावस्योत्पादवत् तन्त्र सत्कार्यवादे कार- भावरूपा तभिवृत्तिः कार्यानुत्पत्तिप्रसङ्गात् । नाप्युभयाभावकव्यापारसाफल्यम् । न चान्धकारपिहितघटाद्यनुपनम्नेऽन्धका- स्वभावा द्वयोरप्यनुपलब्धिप्रसक्तेः । नाप्यनुभयाभावरूपा विरोपलम्भवत् कार्यावारकोपत्रम्भो येन प्रतिनियतं किंचित्तदा- वक्षितकारणकार्यव्यतिरिकेण सर्वस्यानुपलब्धिप्रसक्के कारण
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org