________________
(१७ए) कज्जकारणनाव अनिधानराजेन्छः।
कम्जकारणनाव पत् साधनानामनैकान्तिकता वाच्या सत्वं च वैययसाधनं ल्ये सत्कारित्वे किमिति सर्वस्य सतो हेतुर्न भवतीत्यसत्कार्यतत्राप्यभिव्यक्त्यच्युपगमे केनानिब्यक्तिरित्यायनवस्थाप्रसङ्गो वादिनोऽप्येतदभिधातुं शक्यमेव न च तन्मते किंचिदस्ति ये. पुर्निवार इति । व्यतिरेकपकोऽपि संगत्यसंनवादसंनवी अतो न तन्न क्रियते न च कारणशक्तिनियमात्सदपि नभोम्बुरुहाणिन स्वजावातिशयोत्पत्तिरभिव्यक्तिनापि तद्विषया झानोत्पत्ति- न क्रियत इत्युत्तरमभिधानीयमितरन्न तदुक्तं " त्रैगुण्यस्यास्वरूपा अभिव्यक्तियुक्तिसंगता तद्विषयज्ञानस्य भवदभिप्रायेण विशेषेऽपि, न सर्व सर्वकारकम् । यद्वत्तद्वदसत्वेऽपि, न सर्व नित्यत्वात् । न वा हि तद्विषयस्यापि संवित्तिः सत्कार्यवादि- सर्वकारकम्"। अभ्युपगमवादेन च यद्वत्तद्वदिति साम्यमुक्तं मतेन नित्यैव किमुत्पाद्यं तस्याः स्याद अपि चैकैव भवन्मतेन सं. न पुनस्तदस्ति । तथा हि सत्यपि कार्यकारणयोर्भेदे कस्यचि. विदासर्गप्रलयादेका बुझिरिति कृत्यता । सैव च निश्चयस्तत्र स्किचित्कारण भवति स्वहेतुपरम्परायातत्वात्तथाभूतस्वभाव. कोऽपरस्तउपमनोनिव्यक्तिस्वरूपो यः साधनैः संपाद्येत । प्रतिनियमस्याभेदे च तयोरेकस्यैकतैकस्मिन्नेव काले हेतुत्वम न च तद्धिस्वभावात्तहिषया संवित्तिः किंतु मनःस्वभावेति हेतुत्वं वाऽन्योन्यविरुद्धं कथं संभषेत विरुद्धधर्माभ्यासनिबन्धवक्तव्यम् । बुद्धिरुपलब्धिरध्यवसायो मनःसंवित्तिरित्यादी- नत्वाद्वत्स्तुभेदस्य । तदुक्तं "भेदे हि कारणं किंचि-द्वस्तुधर्मनामनीन्तरत्वेन प्रदर्शथिप्यमाणस्वात् । तद्विषयोपसम्भाव- तया भवेत् । अभेदे तु विरुध्येत, तस्यैकस्य क्रियाक्रिये"॥१॥ रणकयशक्षणाऽप्यभिव्यक्तिर्न घटां प्राञ्चति द्वितीयस्योपलम्भ- अथासत्कार्यवादिनः कारणानां प्रतिनियताः शक्तयो न घटन्ते स्यासंभवेनोपलम्नावरणस्याप्य नावात् । न ह्यसत आवरणं कार्यात्मकानामवधीनामनिष्पत्तेन ह्यवधिमतः सद्भावःसंभयुक्तिसंगतं तस्य वस्तुसद्विषयत्वात् । न वा सतस्तदावरणस्य वति प्रयोगश्चात्र ये सद्भूतकार्यावधिशून्या न ते नियतशक्तयो कुतश्चित्कयो युक्तः सत्वेऽपि तदावरणस्य नित्यत्वान्न वयः सं- यथा शशशृङ्गादयः सद्भूतकार्यावधिशून्याश्च शालिबीजादयो भवतीति । भावनवणेऽपि वयस्तस्यायुक्तोऽपरित्यक्तपूर्वरूपस्य | भावा इति ब्यापकानुपलब्धिः। सत्कार्यवादे तु कार्यावधिसद्भातिरोभावानुपपत्तेः तद्विषयोपसम्भस्यासत्वेऽपि नित्यत्वान्नावर- वाद्युक्तः कारणप्रतिनियमः। उक्तं च । “अवधीनामनिष्पत्ते-निणसंभव इति कुतस्तत्वयानिव्यक्तिः । न चाद्यावरणक्यः के- यतास्ते न शक्तयः। सत्वे च नियमस्तासां, युक्तः सावधिको न नचिद्विधातुं शक्यस्तस्य निःस्वभावत्वात्ततोऽभिव्यक्तरघटमा- विति" असदेतत् तोरनैकान्तिकत्वात् । तथा ह्यवधीनानत्वात्सत्कार्यवादपके साधनापन्यासवैयर्थ्यम् । एवं बन्धमो- मनिप्पत्ती क्षीरस्य दध्युत्पादने शक्तिरिति व्यपदेशः केवल कानावप्रसङ्गश्च तत्पक्के। तथा हि प्रधानपुरुषयोः कैवल्योपलम्न | मा नद्यत्पुनरनध्यारोपितं सर्वोपाधिनिरपेकं वस्तुस्वरूपं यदननक्कणतत्वज्ञानप्रापुर्जावे सत्यपवर्ग कापिरज्युपगम्यते तत्र न्तरं पूर्वमहटमपि वस्त्वन्तरं प्रादुर्भवति तस्य प्रतिषेध एव ।न तत्वज्ञान सर्वदाऽवस्थितमेवेति सर्वदेहिनोऽपवृक्ताः स्युः च शब्दविकल्पानां यत्र व्यावृत्तिस्तत्र वस्तुस्वन्नावोऽपिनिवर्त. अत एव न बन्धोऽपि तत्पके संगतो मिथ्याज्ञानवशाद्विबन्ध इष्य- ते यतो व्यापकस्बजावः कारणं वा व्यावर्तमानं स्वव्याप्यं स्वते तस्य च सर्वदा व्यवस्थितत्वात्सर्वेषां देहिनां बरूत्वमिति कार्य वाऽऽदाय निवर्तत इति युक्तं तयोस्तान्यां प्रतिबन्धात् कुतो मोकः । लोकव्यवहारोच्छेदश्च सत्कार्यवादान्युपगमे । न च पयसो दधिशक्तिरित्यादिव्यपदेशो विकल्पो वा नावातथा हि हिताहितप्राप्तिपरिहाराय लोकः प्रवर्तते न च तत्पके नां व्यापकस्वजावः कारणं वा येनासौ निवर्तमानः स्वभाव: किंचिदप्राप्य हेयं वा समस्तीति निर्व्यापारमेव सकसं जगत्स्या- स्वभावं निवर्तयेत् तद्व्यतिरेकेणापि नायसद्भावात् यतो व्यपदेदिति कथं न सकलव्यवहारोच्छेदप्रसङ्गः I निषिके च सत्का- शाविकल्पाश्च निरीकस्वभावे वस्तुनि यथाज्यासमनेकप्रकाराः र्यवादेऽसत्कार्य कारण इति सिद्धमेव सदसतोः परस्परपरि- प्रवर्त्तमाना उपनच्या पकस्यैव शब्दादे वस्यानित्यादिरूपेण हारस्थितत्वेन प्रकारान्तरासंन्नवात्तथापि परोपन्यस्तपक्ष- भिन्नस्य समयस्थायिनिर्वादिनिर्व्यपदेशाद्विकल्पनात्वात्तत्तादाणस्य दूषणानासताप्रतिपादनप्रकारो सेशतः प्रदर्श्यते ।। त्म्ये वस्तुनश्चित्रत्वप्रसक्तिर्व्यपदेशविकल्पवत् शब्दविकल्पानां तत्र यत्तावदुक्तं परेणासत्कर्तुं नैव शक्यते निःस्वभावत्वादिति वस्तुरूपवदेकत्वप्रसङ्गः। न ह्येक चित्रशक्त.मतिप्रसङ्गात्ततःशतदसिद्धं वस्तुस्वभावस्यैव विधीयमानत्वाभ्युपगमात्तस्य च | क्तिप्रतिनियमात्किचिदेवासद्विधीयते न सर्वमित्यनैकान्तिकोऽपि नेरुप्यसिद्धेः । अथ प्रागुत्पत्तेनिःस्वभावमेव तन्न तस्यैव निः- नैरूप्यादिति हेतुः उपादानग्रहणादित्यादिहेतुचतुष्टयस्यात पवास्वभावत्वायोगात् । न च तत्तत्स्वभाव एव निःस्वभावो नैकान्तिकत्वम् । तथा हि यदि कार्यसत्वकृतमेव नियतोपादायुक्तो वस्तुस्वभावप्रतिषेधलक्षणत्वान्निःस्वभावत्वस्य । न च नग्रहणं कचित्सिकं नवेत् तथैव स्याद्यावता कारणशक्तिप्रतिक्रियमाणं वस्तुत्पत्तेः प्रागस्ति येन तदेव निःस्वभावं सिये- नियमकृतमपि प्रतिनियततोपादानग्रहणं घटते एव सर्वस्मात्सत । न च वस्तुविरहलक्षणमेव धर्मिणं नीरूपं पक्षीकृत्य नैरू- वस्य संनवोऽपि कारणशक्तिप्रतिनियमादेव च न भवति सर्वप्यादिति हेतुः पक्षीक्रियत इति वक्तव्यं सिद्धसाध्यताप्रसङ्गात् स्य सर्वार्थक्रियाकारिजावत्वस्यासिकेः । यदपि कार्यातिशयमियतो न वस्तुविरहः केनचिद्विधायकेन तथाऽभ्युपगतः। अनै- त्यायुक्तं तदप्यनिप्रायापरिज्ञानादेव यतो नास्माभिरनाव चरपकान्तिकश्चायं हेतुर्विपक्षे वाधकप्रमाणप्रदर्शनात्कारणशक्तिप्र- द्यत इति निगद्यते विकारापत्तौ तस्य खन्नावहानिप्रसक्तिरापद्ये. तिनियमाद्धि किंचिदेवासक्रियते यस्योत्पादको हेतुर्विद्यते । त किं तु वस्त्वेव समुत्पद्यत इति प्राक् प्रतिपादितम् । यस्य तु शशश्टङ्गादे स्त्युत्पादकस्तन्न क्रियत इति अनैकान्त तच वस्तु प्रागुत्पादादसमुपलब्धिलकणं प्राप्तस्यानुपलब्धेर्निएव यतो न सर्व सर्वस्य कारणमिष्टम् । न च यद्यदसत्तत्त- एपन्नस्यातिप्रसङ्गतः कार्यत्वानुपपत्तेश्चेत्युच्यते । यस्य च क्रियत एवेति व्याप्तिरभ्युपगम्यते किं तहि यद्विधीयत उत्प- कारणस्य सन्निधानमात्रेण च तत्तथान्तमदेति तेन तक्रित्तेः प्राक् तदसदेवत्यभ्युपगमः । अथ तुल्येऽपि असत्कारित्वे यत इति व्यपदिश्यते न व्यापारसमावेशात्किचित्केनचिहेतूनां किमिति सर्वः सर्वस्यासतो हेतुर्न भवतीत्यभिधीयते क्रियते सर्वधर्माणामव्यापारत्वात् । नाप्यसत्किचिदस्ति यअसदेतत् भवत्पक्षेऽप्यस्य चोद्यस्य समानत्वात् । तथा हि तु । नाम क्रियते । असत्वस्य वस्तुस्वभावप्रतिवन्धनकणत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org