________________
(१०) कज्जकारणभाव थन्निधानराजेन्द्रः।
कज्जकारणभाव हि सदूपमन्यच्चासदृपंपरस्परपरिहारेण तयोरवस्थितत्वात्तस्माद्य- स्केनचिदभिनिर्वत्यैत तदा निर्वर्तकस्य शक्तिर्व्यवस्थाप्येत निर्चदसत्तदशल्यक्रियमेवातस्तथानूतपदार्थकारित्वान्युपगमे कार- | य॑स्य च कारणं सिकिमध्यासीतेति नान्यथा कारणभावानां णानामशक्यकारित्वमेवान्युपगतं स्यान्न चाशक्य केनचित्कियते। साध्याभावादेव सत्कार्यवादेनयुक्तिसंगतोन चैतदुरटं च तस्मान्न यथा गगनाम्नोरुहः । सतः शक्तिप्रतिनियमादित्यनुत्तरमेतदेतेन सत्कार्य कारणावस्थायामतिप्रसङ्गविपर्ययः पञ्चस्वपि प्रसशक्तस्य शक्यकरणादिति चतुर्थोऽपि हेतुस्समार्थतः। कार्यस्यैव- साधनेषु योज्योऽपि च सर्वमेव हि साधनं स्वविषये प्रवर्तमयोगाश्च किं कुर्वत्कारणं नवेत्ततः कारणनावोऽपि बीजादे - मानं द्वयं विदधाति स्वप्रमेयार्थविषये उत्पद्यमानी संशयविषवकल्पत इति पञ्चमहेतुसमर्थनमस्यार्थः । एवं यथोक्ताकेतुचतु- सिौ निवर्तयति । स्वसाध्यविषयं च निश्चयमुपजनयति । न ध्यादसत्कार्यवादे सर्वथापि कार्यस्यायोगारिक कुर्वतीजादिरवि- चैतत्सत्कार्यवादे युक्त्या संगच्छते । तथा हि संदेहविपर्याद्यमानकार्यत्यागनाम्जवन चैवं जवति तस्माद्विपर्यय इति सिर्फ सौ नवद्भिः किं चैतन्यस्वभारी अज्युपगम्येते आहोश्विबुद्धिप्रागुत्पत्तेः सत्कार्यमिति ॥
मनःस्वरूपी तत्र यदि प्रथमः पक्कः स न युक्तश्चैतन्यरूपतया अथैतदसत्कार्यवादी दूषयति ।
तयोर्भवद्भिरनन्युपगमादन्युगमे वा मुक्त्यवस्थायामपि चैतन्यायदेतदसदकरणादित्यादिक्षणमभ्यधाथि तत्सत्कार्यवादेऽपि | ज्युपगमात्तत्स्वजावयोस्तयोरप्युत्पत्त्यनिवृत्तेरनिर्मोकप्रसङ्गःसातुल्यं तथा हि असत्कार्यवादिनाऽपि शक्यमिदमित्थमभिधातुं धनव्यापारात्तयोरनिवृत्तिश्च चैतन्यवन्नित्यत्वात् । द्वितीयपकोन सदकरणामुपादानग्रहणात्सर्वमंजवानावाच्छक्तस्य शक्यक- ऽपि न युक्तः बुद्धिमनसोनित्यत्वेन तयोरपि नित्यत्वानिवृत्तरणात्कारणनावाच्च सत्कार्यमिति । अत्र च न सत्कार्यमिति | योगान्न च निश्चयोत्पत्तिरपि साधनात्संनवति । तस्या अ. व्यवहितेन संबन्धो विधातव्यः । कस्मारूदकरणादुपादानग्रह- पि सर्वदावस्थितेरन्यथा सत्कार्यवादो विशीर्येत इति । णादित्यादेतुसमूहादुभययोर्यश्च दोषस्तमेकः प्रेर्यो न भवति । साधनोपन्यासप्रयासो विफलः कापिलानां स्ववचनविरोधश्च तथा हि यदि दुग्धादिषु दध्यादीनि काज्यादिना विभक्तेन रूपेण | प्राप्नोति । तथा दि निश्चयोत्पादनार्थ साधनं ब्रुवता निश्चयस्यादध्यवस्थावत्सन्ति तदा तेषां किमपरमुत्पाद्यं रूपमवशिष्यते य- सत उत्पत्तिरङ्गीकृता भवेत् सत्कार्यमिति च प्रतिज्ञा या सा तैर्जन्यं स्यात् न हि विद्यमानमेव कारणायत्तोत्पप्तिकं भवति | निषिमेति । स्ववचनविरोधः स्पष्ट एव साधनप्रयोगवैयर्थ्यता प्रकृतिचैतन्यरूपवत् । अत्र प्रयोगो यत्सर्वात्मना कारणे सन्नत- प्रापदिति निश्चयोऽसन्नव साधनामुत्पद्यत इत्यङ्गीक्रियते । तकेनचिजन्यं यथा प्रकृतिश्चैतन्यं वा तदेवं वा मध्यावस्थया सिदकरणादित्यादेतुपञ्चकस्यानकान्तिकता स्वत एवाज्युकार्य स तु सर्वात्मना परमनेन कीरादौ दध्यादीति व्यापकवि- पगता भवति निश्चयवत्कार्यस्यासत एव उत्पज्याविरोधात् । तरुकोपलब्धिप्रसङ्गः । न च हेतोरनेकान्तिकताऽनुत्पाद्यातिश- | था हि यथा निश्चयस्यासतोऽपि करणं तमुत्पत्तिनिमित्तं च ययस्यापि जननीयत्वे सर्वेषां जन्यत्यप्रसक्तिश्च विपर्यये वाधकम् । था विशिष्टसाधनपरिग्रहो न च यथा तस्य सर्वस्मात्साधनानाप्रमाणजनितस्यापि पुनर्जन्यत्वप्रसङ्गात् तदेवं कार्यत्वानिमता- सादेः संभवो यथा चासन्नप्यसौ शक्ती हेतुर्निवय॑ते यथा च नामकार्यत्वप्रसक्तिः । सत्कार्यवादाभ्युपगमे कारणातिशयाना- कारणनावो हेतूनां समस्ति तथा कार्येऽपि भविष्यतीति कथं मपि मूसप्रकृतिबीजदुग्धादीनां पदार्थानां विवक्वितमहदायडूर-| मानकान्तिकनिश्चयेनासदकरणादित्यादिहेतवः । न च यद्यपि दभ्यादिजनकत्वं न प्राप्नोत्यविद्यमानसाध्यत्वात् मुक्तात्मवत् ।। प्राक् साधनप्रयोगात्सन्नेव निश्चयस्तस्यापि न साधनवैयर्य प्रयोगो यदविद्यमानसाध्यं न तत्कारणं यथा चैतन्यं विद्यमान- | यतः प्रागनभिव्यक्तो निश्चयः पश्चात्साधनेच्यो व्यक्तिमासादयसाध्यवाभिमतः पदार्थ इति व्यापकानुपलब्धिः । प्रसङ्गसाधनं तीत्यनिव्यक्त्यर्थ साधनप्रयोगः सफल इति नानर्थक्यमेषामिति चैतत् द्वयमप्यतो नोभयसिसोदाहरणेन प्रयोजनं भोग प्रत्या- वक्तव्यं व्यक्तरसिकत्वात् । तथा हि किं स्वभावातिशयोत्पत्तिस्मनोऽपि कर्तव्यान्युपगमे मुक्तारमा उदाहर्तव्यः । न च प्रथ- रभिव्यक्तिरभिधीयते आहोश्वित्तद्विषयं ज्ञानम् उत तपलमप्रयोगे अभिव्यक्तादिरूपेणापि सविशेषेण हेतापादीयमाने म्भावारकापगम इति पकाः तत्र न तावत्स्वानावातिशयोत्पत्तिसिकता नह्यस्माभिरभिव्यक्त्यादिरूपेणापि सत्यमिप्यते कार्य- रभिव्यक्तिर्यतोऽसौ स्वन्नावातिशयो विश्चयस्वनावाद व्यतिस्य किं तर्हि शक्तिरूपेण निर्विशेषणे तु तस्मिन्ननैकान्तिकता यतो- रिक्तः स्यादव्यतिरिक्तो वा । यद्यव्यतिरिक्तस्तदा निश्चयस्वरूपऽजिव्यक्त्यादिलकणस्यातिशयस्योत्पद्यमानत्वान्न सर्वस्य का- वत्तस्य सर्वदेवावस्थितेर्नो व्यक्तियुक्तमती । अथ व्यतिरिक्तस्तयत्वप्रसङ्गो नविष्यति । अत एव द्वितीयोऽपि हेतुरसिद्धो विद्य- थापि तस्यासाविति संबन्धानुत्पत्तिस्तथा ह्याधाराधेयलक्षणोजमानत्वात्साध्यस्याभिव्यक्युटेकान्द्रकाद्यवस्थाविशेषस्येति च- न्यजनकस्वभावोऽसौ भवेत् । न भवेत्प्रथमः परस्परमनुपकार्योपक्तव्यम् । यतोऽत्र विकल्पच्यं किमसावतिशयोऽभिव्यक्त्याद्य- कारयोस्तदसनवाऽपकारान्युपगममेवोपकारकस्यापि नपृथ-- वस्थातः प्रागासीदाहोश्विन्नेति यद्यासीन तय सिम्तादिषणं ग्नावे संबन्धासिकिः । अपरोपकारकल्पनायां चानवस्थाप्रशप्रयोगव्योपन्यस्तहेतुद्वयस्य । अथ नासीदेवमप्यतिशयः कथं क्तिः। अथ पृथम्नाय च साधनोपन्यासधैयर्थ्यनिश्चयादेवोपहेतुभ्यः प्रादुर्भावमश्नुवीत असदकारणादिति भवद्भिरज्युप- कारपृथग्जूतस्यातिशयस्योत्पत्तेः । न चातिशयस्य कश्चिदागतत्वात् । तत्स्थितं सत्करणान्न सत्कार्य यथोक्तनीत्या सत्कार्य- धारो युक्तो मूर्तत्वेनाधःप्रसर्पणानावादधोगति प्रतिबन्धकत्वेवादे साध्यस्याभावादुपादानग्रहणमनुपपन्नं स्यात्तत्साध्यस्याफ- नाधारस्य व्यवस्थानात् । जन्यजनकभाववतणोऽपि न संबन्धो बबायैव प्रेकावद्भिरुपादानपरिग्रहानियतादेव क्वीरादेर्दध्या- युक्तः सर्वदेव संबन्धाण्यस्य कारणस्य सन्निहितत्वान्नित्यमनिदीनामुद्भव इत्येतदप्यनुपपन्नं स्यात्साध्यस्यासंभवादेव यतः शयोत्पत्तिप्रसत्तेः। न च साधनप्रयोगापेकस्य निश्चयस्यातिशसर्वस्मात्संभवाभाव एव नियताजन्मेत्युच्यते तश्च सत्कार्यवा- योत्पादकत्वं युक्तमनुपकारिण्यपेकायोगात् उपकारान्युपगमे दपके न घटमानकम् । तया शक्तस्य शक्यकारणादित्येतदपि वा दोषः पूर्ववद्वाच्यः। अपि चातिशयोऽपि पृथग्भूतः क्रियमाणः सत्कार्यवादे न युक्तिसङ्गतं साध्याभावादेव यतो यदि किंचि- किमसत् क्रियते आहोश्वित्सन्निति कल्पनाघ्यम् । असत्वं पूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org