________________
(२७) कच्छा अभिधानराजेन्द्रः।
कन्जकारणभाव प्राणताभिधानस्येन्द्रस्यैकत्वात् "दसति" पदं वारणाच्युतयोर्यो- तयोभवः । हेतुहेतुमद्भावे, यथा घटदगडयोरत्र घटस्य दजनीयमच्युतान्निधानस्येन्स्यै कत्वादिति । स्था० ७ वा० । एडं प्रति कार्यत्वं दण्डस्य घटं प्रति कारणवम् । अथात्र कच्चगवई-कच्छकावती--स्त्री-कच्छकावतीबिजये, “महाकच्छ- सत्कार्यासत्कार्यवादसदसत्कार्यवाद प्रदिदर्शविषया मतसं पुरस्चिमेणं कच्छावईए पश्चच्छिमेणं" जं० ४ वक्त।
ग्रहमाह । तत्र असतः सज्जायते इति बौद्धाः । प्रागुत्पत्तेरसकच्छावईकूम-कच्छावतीकूट-न० महाविदेहे ब्रह्मकूटस्य चतु- कारणव्यापारादुत्पद्यते इति नैयायिकादयः । प्रागुत्पत्तेः सदथै कुटे, । ज० ४ वक्त।
पि कारणब्यापारादभिव्यज्यते प्रति सासचादयः । तत्र सतो
विवर्त इति वेदान्तिनः । परिणाम इति साह्वयाः कथंचित् सत् कच्छ (च्छ ) कच्छु (च्छ) स्त्री- कप- हिंसायां कपच्छश्चे
कथंचिदसदुत्पद्यते इति आर्हता इति वाच । ति उणा० ऊ छश्च पृषो-वा इस्वः । “सूदमाः बाह्याः पिएमका
तत्रासत्कार्यवादमसंजावयन् सत्कार्यवादी कापिस आह । स्तापवत्यः पामेत्युक्ताः कएमुमत्यः सदाहाः । सैव स्फोटैस्ती
नन्वेतत्कुतो ज्ञायते प्रागुत्पत्तः सत्कार्यमिति हेतुकदम्बकसद्भावदाहरुपेता, केया पाएयोः कच्छुरुग्रा स्फिचोश्च" इत्युक्तलकणे
दात् । तत्सद्भावश्च "असदकरणादुपादान-ग्रहणात्सर्वसंम्नयारोगन्नेदे, वाच । जी0। व्य) । तीवकरामूतिकारके फसविशेषे,
भावात् । शक्तस्य शक्यकरणा-कारणावाच्च सत्कार्य" मितीप्रश्न सं०२ द्वा० ५ ० । निचून
श्वरकृष्णेन प्रतिपादितः। अत्र चासदकरणादिति प्रथमो हेतुः कच्सुखसराभिनूय-कच्छूक खसराभिजूत-त्रि० कच्चः पामा
सत्कार्यसाधनायोपन्यस्तः एवं समर्थितः यदि हि कारणात्मनि तया कसरैश्च खसरैरभिनूता व्याप्ताः ये ते तया । पामारो- उत्पत्तेः प्राक् कार्य न भविष्यत्तदा नतत्केनचिदकरिष्यत् । गार्तेषु, जं० २ वक्त । भ०।
यथा गगनारविन्दप्रयोगः । यदसत्तन्न केनचिस्क्रियते । यथा कच्छुडिय-कक्षापुटिक-नि० कलाप्रदेशे पुटा यस्य स ककापु- नभोनलिनम् असञ्च प्रागुत्पत्तेः परमतन कार्यमिति व्यापकधिटिकः । गृहीतोजयामोटके, वृ० २ ल०।
रुद्धोपलब्धिप्रसङ्गः । न चैवं भवति । तस्माद्यक्रियते तिलाकन्जुल [बकच्चूर-त्रि० कच्छूरस्त्यस्य कच्चा हस्वश्च ।। दिनिस्तैलादिकार्य तत्तस्मात्प्रागपि सदिति सिर्फ शक्तिरूपेणोवाच० । कण्डूतिमति, प्रश्न सं.२द्वा० ५ ०। वि० । त्पत्तेः प्रागपि कारणे कार्यम् । व्यक्तिरूपतया च तत्तदा कापिकच्छूरोगयुते पुरुष, पुं०स्त्री०। पामरे च त्रि०मेदि० वाच०। गु
रपि । नेष्यते उपादानग्रहणादिति द्वितीयहेतुसमर्थनम् । यद्यसल्मविशेष, प्रज्ञा०१ पद । जं।
द्भावे कारणे कार्य तदा पुरुषाणां प्रतिनियतोपादानग्रहणन्न
स्यात् । शालिफनार्थिनस्तु शाझिबीजमेवोपाददते न कोयकच्चुलणारय-कच्छुरनारद-पुं० स्वनामख्याते तापसे, मा०
बीजं तत्र यथा शालिबीजादिषु झाल्यादीनामसत्वन्तथा यदि ५१०। प्रति०॥
कोवबीजादिष्वपि किमिति तुल्ये सर्वत्र शाअिफलादीनामकज-कार्य-त्रि० कृ० कर्मणि एयत् । जय्य- जः ८।२।।
सत्वे प्रतिनियतान्येव शालिबीजादीनि गृह्णन्ति न कोऽयबी२४ । इति संयुक्तस्य जः। प्रा० । ततो द्वित्वम् । असंयोगस्यै
जादिकं यावता कोवादयोऽपि शालिफार्थिनिरूपादीयेवेति नियमातू-कगचजतदपयवां प्रायो लुगिति न लुक् प्रा०। रनसत्वाविशेषात्। अथ तत्फबान्यत्वात्तैस्ते नोपादीयन्ते यद्येकृत्ये, नि० "किं कज्जं भम्पति जंतु कीरती तेणं" यत्कृत्वाऽति- बं शाझिबीजमपि शालिफार्थिना तत्फलशून्यत्वानोपादेयं वय॑ते । प्रयोजने, प्रा०चू०१ अ० वि० कारणे, व्य०२ उ०। स्यात । कोषवबीजवन चवं नवति तस्मात्तत्र तत्कार्यमस्तीति काय॑ नाम प्रयोजनं ततोऽधिकृतप्रवृत्तेः प्रयोजकत्वात्कारणम्।। गम्यते । सर्वसनवाभावादिति तृतीयो हेतुः । यदि ह्यसपतश्चान्यत उक्तम् "कारणं ति वा कज्जति वा एग" व्य०२
देव कार्यमुत्पद्यते तदा सर्वस्मात्तणपश्चादेः सर्व सुवर्णरजताउ० । निष्पाये, यदर्थ चेष्टते तत्कार्यम् कर्म । अशिवादिके,
दिकार्यमुत्पद्येत सर्वस्मिन्नुत्पत्तिमति भावे तृणादिकारणनावा"अशिवाइयं कज्जं भन्नति" नि० चू०१०। कुलगणसजविषये त्मताविरहस्याविशिष्टत्वात्पूर्व कारणमुखेन प्रसङ्ग उक्तः संप्रकृत्ये, व्य०१ उ० । व्यापारे, प्रव०१द्वा० । कर्मणि, सूत्र० २ ति तु कार्यधारणेति विशेषः । न च सर्व सतो भवति तस्मा. श्रु०५अथा इदं वन्दनप्रकारेण कार्य द्विविधा । वन्दनकाय्य कर्य
दयं नियमस्तत्रैव तस्य सद्भावादिति गम्यते । स्यादेतत्कारणा• कार्य च । तत्र वन्दनकार्य द्विधा अभ्युत्थानं कृतिकर्म च का- नां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियतास्तेन कार्यस्यार्यकार्य कुलकार्यादिभेदादनेकविधम् । कार्यमवश्यकर्तव्य
सत्वेऽपि किंचिदेव कार्य क्रियते न गगनाम्नोरुहं किंचिदेव रूपं यत् कार्य तत्कार्यकार्यमिति व्युत्पत्तेः । वृ०३ उ।
वोपादानमुपादीयते तदेव समर्थ न तु सर्व किंचिदेव च कुतकजंतर-कार्थ्यान्तर-न० अन्यत् कार्यम् । प्रागादिष्टका--
श्चिद्भवति न तु सर्व सर्वस्मादित्यसदेतद्यतः शक्ता अपि हेतदपरकायें, “ कजंतरेण कजं तेणं कालंतरे च कजंति "प- वः कार्य कुर्वाणाः शक्यक्रियमेव कुर्वन्ति नाशक्यं कुर्वन्तीति ये ञ्चा०१२ विव०।
नैतत्प्रतिषिध्यतेनवता किंवसदपि कार्य कुर्वन्तीत्यतावदुच्यते कजकज-कार्यकार्य- त्रिक० स० कुलकार्यादिभेदादनेक
तञ्च तेषां शक्यक्रियमेवासदेतदकारित्वाभ्युपगमादेवाशक्यविधेऽवश्यकर्त्तव्यरूपे काये, वृ०३ उ०।।
क्रियं कुर्वन्ति तथा हि यदसत्तन्नीरूपं तच्चशविषाणादिवदनाकजकर-कार्यकर-पुं० श्रादिष्टकार्यनिर्वाहके राकोऽष्टादश
धेयातिशयं यच्चानाधेयातिशयं तदाकाशवदविकारि तथातूतं वा सु श्रेणिवन्यतमे, चं०प्र० १३ पक्ष०ा प्रयोजननिष्पादके, त्रि. समासादितविशेषरूपं कथं केनचिच्चक्येत कर्तुम् । अथ सद"न वा गेहे पविते कृवखणणं कज्जकरं। जइ पुण दमणं ख- वस्थाप्रतिपत्तेविक्रियत एव तदेतदप्यसद्विकृतावात्महानिप्राप्तेः गण, वा पुवकयं होति" आ० म०प्र०॥
ततो विकृताविष्यमाणायां यस्तस्यात्मा नीरूपास्यो वय॑ते तस्य कज्जकरण-काव्यकरण-न०प्रयोजनविधाने, प्रश्न०१ द्वा०३० हानिः प्रसज्येत न ह्यसतः स्वन्नावापरित्यागे वा नासद्रूपता परिकजकारणजाव-काय्यकारणभाव-पुं० काय्ये च कारणं च | त्यागापरित्यागे वा न सदसदूपतां प्रतिपन्नामिति सिद्धयेदन्यदेव
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org